Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 3, 91.1 aparādhānurūpaṃ ca daṇḍaṃ daṇḍyeṣu dāpayet //
ViSmṛ, 3, 94.1 svadharmam apālayan nādaṇḍyo nāmāsti rājñām //
ViSmṛ, 5, 26.1 śrutadeśajātikarmaṇām anyathāvādī kārṣāpaṇaśatadvayaṃ daṇḍyaḥ //
ViSmṛ, 5, 35.1 samavarṇākrośane dvādaśa paṇān daṇḍyaḥ //
ViSmṛ, 5, 40.1 pārajāyī savarṇāgamane tūttamasāhasaṃ daṇḍyaḥ //
ViSmṛ, 5, 44.1 paśugamane kārṣāpaṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 50.1 grāmyapaśughātī kārṣāpaṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 79.1 dhānyāpahāryekādaśaguṇaṃ daṇḍyaḥ //
ViSmṛ, 5, 82.1 tadūnam ekādaśaguṇaṃ daṇḍyaḥ //
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 5, 91.1 yeṣāṃ deyaḥ panthās teṣām apathadāyī kārṣāpaṇapañcaviṃśatiṃ daṇḍyaḥ //
ViSmṛ, 5, 128.1 rājñā ca paṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 131.1 tarikaḥ sthalajaṃ śulkaṃ gṛhṇan daśapaṇān daṇḍyaḥ //
ViSmṛ, 5, 140.1 mahiṣī cet sasyanāśaṃ kuryāt tatpālas tv aṣṭau māṣān daṇḍyaḥ //
ViSmṛ, 5, 172.1 sīmābhettāram uttamasāhasaṃ daṇḍayitvā punaḥ sīmāṃ kārayet //
ViSmṛ, 5, 174.1 abhakṣyasyāvikreyasya vikrayī devapratimābhedakaś cottamasāhasaṃ daṇḍanīyaḥ //
ViSmṛ, 5, 178.1 pratiśrutasyāpradāyī tad dāpayitvā prathamasāhasaṃ daṇḍyaḥ //
ViSmṛ, 5, 182.1 ūnāṃ cet ṣoḍaśa suvarṇān daṇḍyaḥ //
ViSmṛ, 5, 195.1 daṇḍyaṃ pramocayan daṇḍyād dviguṇaṃ daṇḍam āvahet /
ViSmṛ, 5, 195.1 daṇḍyaṃ pramocayan daṇḍyād dviguṇaṃ daṇḍam āvahet /
ViSmṛ, 5, 195.2 niyuktaś cāpy adaṇḍyānāṃ daṇḍakārī narādhamaḥ //
ViSmṛ, 6, 19.1 sādhyamānaś ced rājānam abhigacchet tatsamaṃ daṇḍyaḥ //