Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Kātyāyanasmṛti
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 8, 13.1 avadhyaś cābandhyaś cādaṇḍyaś cābahiṣkāryaścāparivādyaś cāparihāryaś ceti //
GautDhS, 2, 3, 5.1 āsanaśayanavākpathiṣu samaprepsur daṇḍyaḥ //
GautDhS, 2, 4, 23.1 mithyāvacane yāpyo daṇḍyaś ca sākṣī //
Vasiṣṭhadharmasūtra
VasDhS, 3, 4.2 taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ //
VasDhS, 19, 40.1 daṇḍyotsarge rājaikarātram upavaset //
VasDhS, 19, 42.1 kṛcchram adaṇḍyadaṇḍane purohitaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 26, 19.0 buddhipūrvaṃ tu duṣṭabhāvo daṇḍyaḥ //
ĀpDhS, 2, 28, 12.0 adaṇḍyaḥ kāmakṛte tathā prāṇasaṃśaye bhojanam ādadānaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 7.2 taṃ daṇḍairghnanto daṇḍavadhamatinayanti tasmād rājādaṇḍyo yadenaṃ daṇḍavadhamatinayanti //
Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 2, 9, 16.1 sa ced rājārtham upanayatyalpāparādhe vārayitavyaḥ mahati yathāparādhaṃ daṇḍayitavyaḥ //
ArthaŚ, 2, 9, 18.1 sa karmadivasadravyamūlyapuruṣavetanāpahāreṣu yathāparādhaṃ daṇḍayitavyaḥ //
ArthaŚ, 4, 9, 18.1 dharmasthaḥ pradeṣṭā vā hairaṇyadaṇḍam adaṇḍye kṣipati kṣepadviguṇam asmai daṇḍaṃ kuryāt hīnātiriktāṣṭaguṇaṃ vā //
ArthaŚ, 4, 13, 5.1 bhikṣukavaidehakau mattonmattau balād āpadi cātisaṃnikṛṣṭāḥ pravṛttapraveśāś cādaṇḍyāḥ anyatra pratiṣedhāt //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
ArthaŚ, 4, 13, 22.1 chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsarad vā cakrayuktaṃ yātā paśumanuṣyasaṃbādhe vā hiṃsāyām adaṇḍyaḥ //
ArthaŚ, 4, 13, 25.1 bāle yātari yānasthaḥ svāmī daṇḍyo 'svāmini yānasthaḥ prāptavyavahāro vā yātā //
ArthaŚ, 4, 13, 42.1 adaṇḍyadaṇḍane rājño daṇḍastriṃśadguṇo 'mbhasi /
Mahābhārata
MBh, 1, 58, 13.2 daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto 'nvapālayan //
MBh, 2, 5, 78.1 kaccid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate /
MBh, 3, 62, 39.1 prārthayed yadi māṃ kaścid daṇḍyas te sa pumān bhavet /
MBh, 3, 198, 28.2 daṇḍyaṃ daṇḍe nikṣipati tathā na glāti dhārmikam //
MBh, 12, 15, 8.1 yasmād adāntān damayatyaśiṣṭān daṇḍayatyapi /
MBh, 12, 56, 22.1 adaṇḍyāś caiva te nityaṃ viprāḥ syur dadatāṃ vara /
MBh, 12, 59, 69.1 adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam /
MBh, 12, 59, 114.1 adaṇḍyā me dvijāśceti pratijānīṣva cābhibho /
MBh, 12, 89, 22.1 daṇḍyāste ca mahārāja dhanādānaprayojanāḥ /
MBh, 12, 121, 4.1 ityetad uktaṃ bhavatā sarvaṃ daṇḍyaṃ carācaram /
MBh, 12, 121, 57.2 nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati //
MBh, 12, 192, 100.3 daṇḍyo hi tvaṃ mama mato nāstyatra khalu saṃśayaḥ //
MBh, 12, 192, 101.3 kāmam atrāparādho me daṇḍyam ājñāpaya prabho //
MBh, 12, 259, 29.2 daṇḍayecca mahādaṇḍair api bandhūn anantarān //
MBh, 15, 10, 2.1 parimāṇaṃ viditvā ca daṇḍaṃ daṇḍyeṣu bhārata /
MBh, 15, 10, 4.3 hiraṇyadaṇḍyā vadhyāśca kartavyā deśakālataḥ //
Manusmṛti
ManuS, 7, 20.1 yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ /
ManuS, 8, 36.1 anṛtaṃ tu vadan daṇḍyaḥ svavittasyāṃśam aṣṭamam /
ManuS, 8, 58.1 abhiyoktā na ced brūyād badhyo daṇḍyaś ca dharmataḥ /
ManuS, 8, 120.1 lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam /
ManuS, 8, 123.2 pravāsayed daṇḍayitvā brāhmaṇaṃ tu vivāsayet //
ManuS, 8, 126.2 sārāparādho cālokya daṇḍaṃ daṇḍyeṣu pātayet //
ManuS, 8, 128.1 adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan /
ManuS, 8, 128.1 adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan /
ManuS, 8, 128.1 adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan /
ManuS, 8, 128.1 adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan /
ManuS, 8, 202.2 adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam //
ManuS, 8, 215.2 sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam //
ManuS, 8, 223.2 ādadāno dadat caiva rājñā daṇḍyau śatāni ṣaṭ //
ManuS, 8, 242.2 sapālān vā vipālān vā na daṇḍyān manur abravīt //
ManuS, 8, 263.2 sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam //
ManuS, 8, 264.2 śatāni pañca daṇḍyaḥ syād ajñānād dviśato damaḥ //
ManuS, 8, 268.1 pañcāśad brāhmaṇo daṇḍyaḥ kṣatriyasyābhiśaṃsane /
ManuS, 8, 284.1 tvagbhedakaḥ śataṃ daṇḍyo lohitasya ca darśakaḥ /
ManuS, 8, 293.2 tatra svāmī bhaved daṇḍyo hiṃsāyāṃ dviśataṃ damam //
ManuS, 8, 294.2 yugyasthāḥ prājake 'nāpte sarve daṇḍyāḥ śataṃ śatam //
ManuS, 8, 333.2 tam ādyaṃ daṇḍayed rājā yaś cāgniṃ corayed gṛhāt //
ManuS, 8, 335.2 nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati //
ManuS, 8, 336.1 kārṣāpaṇaṃ bhaved daṇḍyo yatrānyaḥ prākṛto janaḥ /
ManuS, 8, 336.2 tatra rājā bhaved daṇḍyaḥ sahasram iti dhāraṇā //
ManuS, 8, 375.2 sahasraṃ kṣatriyo daṇḍyo mauṇḍyaṃ mūtreṇa cārhati //
ManuS, 8, 377.2 viplutau śūdravad daṇḍyau dagdhavyau vā kaṭāgninā //
ManuS, 8, 378.1 sahasraṃ brāhmaṇo daṇḍyo guptāṃ viprāṃ balād vrajan /
ManuS, 8, 378.2 śatāni pañca daṇḍyaḥ syād icchantyā saha saṃgataḥ //
ManuS, 8, 385.2 śatāni pañca daṇḍyaḥ syāt sahasraṃ tv antyajastriyam //
ManuS, 8, 389.2 tyajann apatitān etān rājñā daṇḍyaḥ śatāni ṣaṭ //
ManuS, 8, 412.2 anicchataḥ prābhavatyād rājñā daṇḍyaḥ śatāni ṣaṭ //
ManuS, 9, 83.2 prekṣāsamājaṃ gacched vā sā daṇḍyā kṛṣṇalāni ṣaṭ //
ManuS, 9, 230.2 tat svayaṃ nṛpatiḥ kuryāt tān sahasraṃ ca daṇḍayet //
Rāmāyaṇa
Rām, Ki, 18, 54.1 daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate /
Rām, Ki, 18, 54.1 daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate /
Rām, Ki, 18, 54.1 daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate /
Divyāvadāna
Divyāv, 9, 69.0 ya upasaṃkrāmati sa ṣaṣṭikārṣāpaṇo daṇḍya iti //
Divyāv, 9, 91.0 ya upasaṃkrāmati sa gaṇena ṣaṣṭikārṣāpaṇo daṇḍya iti //
Kātyāyanasmṛti
KātySmṛ, 1, 70.2 prāḍvivāko 'tha daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ //
KātySmṛ, 1, 79.2 tatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ //
KātySmṛ, 1, 92.2 vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk //
KātySmṛ, 1, 106.2 āsedhayed anāsedhyaṃ sa daṇḍyo na tv atikramī //
KātySmṛ, 1, 114.2 niruddho daṇḍitaś caiva saṃśayasthāś ca na kvacit //
KātySmṛ, 1, 119.1 atikrame 'payāte ca daṇḍayet taṃ paṇāṣṭakam /
KātySmṛ, 1, 210.2 sarve dviguṇadaṇḍyāḥ syuḥ vipralambhān nṛpasya te //
KātySmṛ, 1, 278.2 mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate //
KātySmṛ, 1, 380.2 mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate //
KātySmṛ, 1, 398.2 sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati //
KātySmṛ, 1, 402.2 sākṣiṇaḥ saṃniroddhavyā garhyā daṇḍyāś ca dharmataḥ //
KātySmṛ, 1, 404.2 brūyān mithyeti tathyaṃ vā daṇḍyaḥ so 'pi narādhamaḥ //
KātySmṛ, 1, 406.1 uktvānyathā bruvāṇāś ca daṇḍyāḥ syur vākchalānvitāḥ //
KātySmṛ, 1, 486.2 vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam //
KātySmṛ, 1, 610.2 sa nigṛhya balād dāpyo daṇḍyaś ca na dadāti yaḥ //
KātySmṛ, 1, 651.2 na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk //
KātySmṛ, 1, 670.2 garhyaḥ sa pāpo daṇḍyaś ca lopayan rājaśāsanam //
KātySmṛ, 1, 673.2 akurvaṃs tat tathā daṇḍyas tasya doṣam adarśayan //
KātySmṛ, 1, 726.2 rājñā tad akṛtaṃ kāryaṃ daṇḍyāḥ syuḥ sarva eva te //
KātySmṛ, 1, 727.2 saṃkrāmayeta vānyatra daṇḍyas tac cākṛtaṃ bhavet //
KātySmṛ, 1, 741.2 ajñānoktau daṇḍayitvā punaḥ sīmāṃ vicārayet /
KātySmṛ, 1, 741.3 kīrtite yadi bhedaḥ syād daṇḍyās tūttamasāhasam //
KātySmṛ, 1, 758.2 amedhyaṃ śodhayitvā tu daṇḍayet pūrvasāhasam //
KātySmṛ, 1, 780.2 pūrvaṃ cāpīḍito vātha sa daṇḍyaḥ parikīrtitaḥ //
KātySmṛ, 1, 918.2 anīśāḥ strīdhanasyoktā daṇḍyās tv apaharanti ye //
KātySmṛ, 1, 960.2 vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam //
Nāradasmṛti
NāSmṛ, 1, 2, 23.2 parārthavādī daṇḍyaḥ syād vyavahāre 'pi vibruvan //
NāSmṛ, 2, 2, 4.2 daṇḍyaḥ sa rājñā dāpyaś ca naṣṭe dāpyaś ca tatsamam //
NāSmṛ, 2, 2, 5.2 tatrāpi daṇḍyaḥ sa bhavet tac ca sodayam āvahet //
NāSmṛ, 2, 4, 11.2 adattādāyako daṇḍyas tathādeyasya dāyakaḥ //
NāSmṛ, 2, 11, 7.2 sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam //
NāSmṛ, 2, 11, 29.1 adaṇḍyā hastino 'śvāś ca prajāpālā hi te smṛtāḥ /
NāSmṛ, 2, 11, 29.2 adaṇḍyā garbhiṇī gauś ca sūtikā cābhisāriṇī //
NāSmṛ, 2, 12, 32.2 aduṣṭaś ced varo rājñā sa daṇḍyas tatra coravat //
NāSmṛ, 2, 15/16, 15.2 api tān ghātayed rājā nārthadaṇḍena daṇḍayet //
NāSmṛ, 2, 15/16, 17.1 vipraḥ pañcāśataṃ daṇḍyaḥ kṣatriyasyābhiśaṃsane /
NāSmṛ, 2, 15/16, 21.1 loke 'smin dvāv avaktavyāv adaṇḍyau ca prakīrtitau /
NāSmṛ, 2, 18, 7.2 prasamīkṣyātmano rājā daṇḍaṃ daṇḍyeṣu pātayet //
NāSmṛ, 2, 18, 10.2 daṇḍyaḥ sa pāpo vadhyaś ca lopayan rājaśāsanam //
NāSmṛ, 2, 18, 18.2 na lipyate tathā rājā daṇḍaṃ daṇḍyeṣu pātayan //
Viṣṇusmṛti
ViSmṛ, 3, 91.1 aparādhānurūpaṃ ca daṇḍaṃ daṇḍyeṣu dāpayet //
ViSmṛ, 3, 94.1 svadharmam apālayan nādaṇḍyo nāmāsti rājñām //
ViSmṛ, 5, 26.1 śrutadeśajātikarmaṇām anyathāvādī kārṣāpaṇaśatadvayaṃ daṇḍyaḥ //
ViSmṛ, 5, 35.1 samavarṇākrośane dvādaśa paṇān daṇḍyaḥ //
ViSmṛ, 5, 40.1 pārajāyī savarṇāgamane tūttamasāhasaṃ daṇḍyaḥ //
ViSmṛ, 5, 44.1 paśugamane kārṣāpaṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 50.1 grāmyapaśughātī kārṣāpaṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 79.1 dhānyāpahāryekādaśaguṇaṃ daṇḍyaḥ //
ViSmṛ, 5, 82.1 tadūnam ekādaśaguṇaṃ daṇḍyaḥ //
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 5, 91.1 yeṣāṃ deyaḥ panthās teṣām apathadāyī kārṣāpaṇapañcaviṃśatiṃ daṇḍyaḥ //
ViSmṛ, 5, 128.1 rājñā ca paṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 131.1 tarikaḥ sthalajaṃ śulkaṃ gṛhṇan daśapaṇān daṇḍyaḥ //
ViSmṛ, 5, 140.1 mahiṣī cet sasyanāśaṃ kuryāt tatpālas tv aṣṭau māṣān daṇḍyaḥ //
ViSmṛ, 5, 172.1 sīmābhettāram uttamasāhasaṃ daṇḍayitvā punaḥ sīmāṃ kārayet //
ViSmṛ, 5, 174.1 abhakṣyasyāvikreyasya vikrayī devapratimābhedakaś cottamasāhasaṃ daṇḍanīyaḥ //
ViSmṛ, 5, 178.1 pratiśrutasyāpradāyī tad dāpayitvā prathamasāhasaṃ daṇḍyaḥ //
ViSmṛ, 5, 182.1 ūnāṃ cet ṣoḍaśa suvarṇān daṇḍyaḥ //
ViSmṛ, 5, 195.1 daṇḍyaṃ pramocayan daṇḍyād dviguṇaṃ daṇḍam āvahet /
ViSmṛ, 5, 195.1 daṇḍyaṃ pramocayan daṇḍyād dviguṇaṃ daṇḍam āvahet /
ViSmṛ, 5, 195.2 niyuktaś cāpy adaṇḍyānāṃ daṇḍakārī narādhamaḥ //
ViSmṛ, 6, 19.1 sādhyamānaś ced rājānam abhigacchet tatsamaṃ daṇḍyaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 66.1 anākhyāya dadad doṣaṃ daṇḍya uttamasāhasam /
YāSmṛ, 1, 66.2 aduṣṭāṃ tu tyajan daṇḍyo dūṣayaṃs tu mṛṣā śatam //
YāSmṛ, 1, 359.2 nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt //
YāSmṛ, 1, 360.1 yo daṇḍyān daṇḍayed rājā samyag vadhyāṃś ca ghātayet /
YāSmṛ, 1, 360.1 yo daṇḍyān daṇḍayed rājā samyag vadhyāṃś ca ghātayet /
YāSmṛ, 1, 369.2 vayaḥ karma ca vittaṃ ca daṇḍaṃ daṇḍyeṣu pātayet //
YāSmṛ, 2, 4.2 sabhyāḥ pṛthak pṛthag daṇḍyā vivādād dviguṇaṃ damam //
YāSmṛ, 2, 16.2 na cāhūto vadet kiṃciddhīno daṇḍyaś ca sa smṛtaḥ //
YāSmṛ, 2, 40.2 sādhyamāno nṛpaṃ gacchan daṇḍyo dāpyaś ca taddhanam //
YāSmṛ, 2, 67.1 ājīvan svecchayā daṇḍyo dāpyas taṃ cāpi sodayam /
YāSmṛ, 2, 81.1 pṛthak pṛthag daṇḍanīyāḥ kūṭakṛtsākṣiṇas tathā /
YāSmṛ, 2, 146.1 dattvā kanyāṃ haran daṇḍyo vyayaṃ dadyācca sodayam /
YāSmṛ, 2, 153.1 anṛte tu pṛthag daṇḍyā rājñā madhyamasāhasam /
YāSmṛ, 2, 159.2 daṇḍanīyā tadardhaṃ tu gaus tadardham ajāvikam //
YāSmṛ, 2, 172.2 anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatiṃ paṇān //
YāSmṛ, 2, 204.2 kṣepaṃ karoti ced daṇḍyaḥ paṇān ardhatrayodaśān //
YāSmṛ, 2, 209.1 aśaktas tu vadann evaṃ daṇḍanīyaḥ paṇān daśa /
YāSmṛ, 2, 218.2 dvātriṃśataṃ paṇān daṇḍyo dviguṇaṃ darśane 'sṛjaḥ //
YāSmṛ, 2, 238.1 vasānastrīn paṇān daṇḍyo nejakas tu parāṃśukam /
YāSmṛ, 2, 242.1 bhiṣaṅ mithyācaran daṇḍyas tiryakṣu prathamaṃ damam /
YāSmṛ, 2, 269.2 dāpayitvā hṛtaṃ dravyaṃ cauradaṇḍena daṇḍayet //
YāSmṛ, 2, 296.1 abhakṣyeṇa dvijaṃ dūṣyo daṇḍya uttamasāhasam /
YāSmṛ, 2, 305.2 sabhyāḥ sajayino daṇḍyā vivādād dviguṇaṃ damam //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 20.2 nayato dīrgham adhvānaṃ daṇḍyaṃ rājabhaṭā yathā //
BhāgPur, 4, 16, 13.1 nādaṇḍyaṃ daṇḍayatyeṣa sutamātmadviṣāmapi /
BhāgPur, 4, 16, 13.1 nādaṇḍyaṃ daṇḍayatyeṣa sutamātmadviṣāmapi /
BhāgPur, 4, 16, 13.2 daṇḍayatyātmajamapi daṇḍyaṃ dharmapathe sthitaḥ //
BhāgPur, 4, 16, 13.2 daṇḍayatyātmajamapi daṇḍyaṃ dharmapathe sthitaḥ //
Bhāratamañjarī
BhāMañj, 13, 314.1 daṇḍayennāvicāreṇa mantrayeta na saṃsadi /
BhāMañj, 13, 330.2 śūdravatkrūrakarmārhā daṇḍyāstvācāravarjitāḥ //
BhāMañj, 13, 976.1 dyumatseno niśamyeti prāha daṇḍyān adaṇḍayan /
BhāMañj, 13, 976.1 dyumatseno niśamyeti prāha daṇḍyān adaṇḍayan /
Garuḍapurāṇa
GarPur, 1, 95, 15.2 aduṣṭāṃ hi tyajandaṇḍyaḥ suduṣṭāṃ tu parityajet //
Kathāsaritsāgara
KSS, 2, 5, 177.2 daṇḍayitvā purādhyakṣaṃ vaṇijaṃ tamamocayat //
KSS, 3, 1, 78.2 tato naṅkṣyati te dharmo daṇḍyo me ca bhaviṣyasi //
KSS, 3, 5, 48.2 adaṇḍayat taṃ sarvasvaṃ vaṇijaṃ pāradārikam //
Āryāsaptaśatī
Āsapt, 2, 140.2 iha ḍākinīti pallīpatiḥ kaṭākṣe'pi daṇḍayati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 60.2 taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 54.2 mā tāvadahaṃ vadhyo daṇḍyo bhaveyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 7.1 putraghnaṃ viddhi māṃ vipra tīvradaṇḍena daṇḍaya /