Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 1, 29, 6.0 pra vāṃ bharan mānuṣā devayanta iti devayanto hy ene mānuṣāḥ prabharanti //
AB, 1, 29, 6.0 pra vāṃ bharan mānuṣā devayanta iti devayanto hy ene mānuṣāḥ prabharanti //
AB, 2, 2, 2.0 añjanti tvām adhvare devayanta ity anvāha //
AB, 2, 2, 3.0 adhvare hy enaṃ devayanto 'ñjanti //
AB, 2, 2, 32.0 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye vā anūcānās te kavayas ta evainaṃ tad unnayanti //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 12, 9, 1.1 yo vai vaśāṃ devayate pacate vāhutām amā /
Atharvaveda (Śaunaka)
AVŚ, 7, 27, 1.1 iḍaivāsmāṁ anu vastāṃ vratena yasyāḥ pade punate devayantaḥ /
AVŚ, 12, 3, 18.2 vānaspatya udyato mā jihiṃsīr mā taṇḍulaṃ viśarīr devayantam //
AVŚ, 18, 1, 41.1 sarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne /
AVŚ, 18, 3, 22.1 sukarmānaḥ suruco devayanto ayo na devā janimā dhamantaḥ /
AVŚ, 18, 3, 38.2 pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svam u lokaṃ vidāne //
AVŚ, 18, 4, 45.1 sarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 4, 3, 12.0 siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.3 taṃ dhīrāsaḥ kavaya unnayanti svādhiyo manasā devayanta iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 9.6 siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
Kauśikasūtra
KauśS, 11, 2, 39.0 sarasvatīṃ devayanto havante sarasvatīṃ pitaro havante sarasvati yā sarathaṃ yayātha sarasvati vrateṣu ta idaṃ te havyaṃ ghṛtavat sarasvatīndro mā marutvān iti //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 15.0 pra vāṃ bharan mānuṣā devayanta iti //
KauṣB, 10, 3, 1.0 añjanti tvām adhvare devayanta ity aktavatīm abhirūpām ajyamānāyānvāha //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 9.2 taṃ dhīrāsaḥ kavaya unnayanti svādhyo manasā devayanta iti vā //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 1.1 añjanti tvām adhvare devayantaḥ /
TB, 3, 6, 1, 3.8 svādhiyo manasā devayantaḥ /
Taittirīyasaṃhitā
TS, 1, 6, 5, 1.1 āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñam prati devayadbhyaḥ /
TS, 5, 4, 7, 9.0 agne prehi prathamo devayatām ity āha //
TS, 6, 2, 8, 20.0 siṃhīr asy āvaha devān devayate yajamānāya svāheti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 10.1 iḍāsmaṃ anuvastāṃ ghṛtena yasyāḥ pade punate devayantaḥ /
VārŚS, 1, 3, 7, 21.2 āpyāyatāṃ dhruvā ghṛtena yajñiyā yajñaṃ prati devayadbhyaḥ /
VārŚS, 1, 4, 2, 8.2 āśuṃ tvājau dadhire devayanto havyavāhaṃ bhuvanasya gopām /
VārŚS, 1, 6, 6, 1.1 tvām u te dadhire devayanto havyavāhaṃ śṛtaṃ kartāram uta yajñiyaṃ ca /
VārŚS, 2, 1, 8, 16.8 agne manuṣvad aṅgiro devān devayate yaja /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 10.0 putrī paśumān bhavati sarvam āyur etyasyāruṇikeyo devayāṃcakre //
Ṛgveda
ṚV, 1, 6, 6.1 devayanto yathā matim acchā vidadvasuṃ giraḥ /
ṚV, 1, 15, 12.2 devān devayate yaja //
ṚV, 1, 36, 1.1 pra vo yahvam purūṇāṃ viśāṃ devayatīnām /
ṚV, 1, 40, 1.1 ut tiṣṭha brahmaṇaspate devayantas tvemahe /
ṚV, 1, 40, 7.1 ko devayantam aśnavaj janaṃ ko vṛktabarhiṣam /
ṚV, 1, 41, 8.1 mā vo ghnantam mā śapantam prati voce devayantam /
ṚV, 1, 77, 3.2 tam medheṣu prathamaṃ devayantīr viśa upa bruvate dasmam ārīḥ //
ṚV, 1, 115, 2.2 yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram //
ṚV, 1, 121, 1.1 kad itthā nṝṃḥ pātraṃ devayatāṃ śravad giro aṅgirasāṃ turaṇyan /
ṚV, 1, 139, 3.1 yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ /
ṚV, 1, 173, 4.1 tā karmāṣatarāsmai pra cyautnāni devayanto bharante /
ṚV, 1, 190, 2.1 tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji /
ṚV, 2, 26, 1.1 ṛjur icchaṃso vanavad vanuṣyato devayann id adevayantam abhy asat /
ṚV, 2, 26, 1.1 ṛjur icchaṃso vanavad vanuṣyato devayann id adevayantam abhy asat /
ṚV, 3, 5, 1.2 pṛthupājā devayadbhiḥ samiddho 'pa dvārā tamaso vahnir āvaḥ //
ṚV, 3, 6, 1.1 pra kāravo mananā vacyamānā devadrīcīṃ nayata devayantaḥ /
ṚV, 3, 6, 3.2 yadī viśo mānuṣīr devayantīḥ prayasvatīr īḍate śukram arciḥ //
ṚV, 3, 8, 1.1 añjanti tvām adhvare devayanto vanaspate madhunā daivyena /
ṚV, 3, 8, 4.2 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ //
ṚV, 3, 8, 6.1 yān vo naro devayanto nimimyur vanaspate svadhitir vā tatakṣa /
ṚV, 3, 10, 7.1 agne yajiṣṭho adhvare devān devayate yaja /
ṚV, 3, 29, 12.2 agne svadhvarā kṛṇu devān devayate yaja //
ṚV, 4, 2, 17.1 sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ /
ṚV, 4, 11, 5.1 tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam /
ṚV, 4, 44, 5.2 mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām //
ṚV, 5, 1, 4.1 agnim acchā devayatām manāṃsi cakṣūṃṣīva sūrye saṃ caranti /
ṚV, 5, 21, 1.2 agne manuṣvad aṅgiro devān devayate yaja //
ṚV, 6, 1, 2.2 taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman //
ṚV, 6, 1, 7.1 taṃ tvā vayaṃ sudhyo navyam agne sumnāyava īmahe devayantaḥ /
ṚV, 7, 2, 5.1 svādhyo vi duro devayanto 'śiśrayū rathayur devatātā /
ṚV, 7, 10, 3.1 acchā giro matayo devayantīr agniṃ yanti draviṇam bhikṣamāṇāḥ /
ṚV, 7, 18, 1.2 tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ //
ṚV, 7, 18, 3.1 imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ /
ṚV, 7, 43, 1.1 pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ pṛthivī iṣadhyai /
ṚV, 7, 47, 1.1 āpo yaṃ vaḥ prathamaṃ devayanta indrapānam ūrmim akṛṇvateᄆaḥ /
ṚV, 7, 47, 2.2 yasminn indro vasubhir mādayāte tam aśyāma devayanto vo adya //
ṚV, 7, 69, 2.2 viśo yena gacchatho devayantīḥ kutrā cid yāmam aśvinā dadhānā //
ṚV, 7, 69, 4.2 yad devayantam avathaḥ śacībhiḥ pari ghraṃsam omanā vāṃ vayo gāt //
ṚV, 7, 69, 6.2 purutrā hi vām matibhir havante mā vām anye ni yaman devayantaḥ //
ṚV, 7, 73, 1.1 atāriṣma tamasas pāram asya prati stomaṃ devayanto dadhānāḥ /
ṚV, 7, 92, 2.2 pra yad vām madhvo agriyam bharanty adhvaryavo devayantaḥ śacībhiḥ //
ṚV, 8, 9, 19.2 yad vā vāṇīr anūṣata pra devayanto aśvinā //
ṚV, 9, 74, 8.2 ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām //
ṚV, 9, 97, 46.2 svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji //
ṚV, 10, 13, 2.1 yame iva yatamāne yad aitam pra vām bharan mānuṣā devayantaḥ /
ṚV, 10, 17, 7.1 sarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne /
ṚV, 10, 30, 15.1 āgmann āpa uśatīr barhir edaṃ ny adhvare asadan devayantīḥ /
ṚV, 10, 46, 10.2 sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṃ hi pūrvīḥ //
ṚV, 10, 69, 7.2 dyumān dyumatsu nṛbhir mṛjyamānaḥ sumitreṣu dīdayo devayatsu //
ṚV, 10, 69, 8.2 tvaṃ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ //
ṚV, 10, 91, 9.2 yad devayanto dadhati prayāṃsi te haviṣmanto manavo vṛktabarhiṣaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 11, 1.1 iḍaiva vām anuvastāṃ ghṛtena yasyāḥ pade punate devayantaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 22.2 te ahārṣur devayanto visṛṣṭāṃ tāṃ prabhām ahaḥ //