Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 68, 7.2 na te 'ham abhibhāṣyo 'smi durvṛtte patighātini //
Rām, Ār, 10, 61.1 taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam /
Rām, Ār, 21, 25.1 sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ /
Rām, Ār, 24, 1.1 avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam /
Rām, Ār, 29, 3.2 abhidhānapragalbhasya tava pratyayaghātinī //
Rām, Ār, 38, 6.1 avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ /
Rām, Ār, 52, 24.1 taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam /
Rām, Ki, 13, 10.2 ghorān ekacarān vanyān dviradān kūlaghātinaḥ //
Rām, Ki, 17, 7.1 tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ /
Rām, Su, 41, 5.1 tasyāsphoṭitaśabdena mahatā śrotraghātinā /
Rām, Su, 49, 16.2 mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ //
Rām, Su, 53, 10.2 tau vā puruṣaśārdūlau kāryasarvasvaghātinā //
Rām, Yu, 40, 50.2 lakṣmaṇena saha bhrātrā samare ripughātinā //
Rām, Yu, 68, 21.1 ye ca strīghātināṃ lokā lokavadhyaiśca kutsitāḥ /
Rām, Yu, 88, 30.2 mayena māyāvihitām amoghāṃ śatrughātinīm //
Rām, Yu, 97, 15.2 cikṣepa param āyattastaṃ śaraṃ marmaghātinam //
Rām, Utt, 67, 10.1 surā hi kathayanti tvām āgataṃ śūdraghātinam /
Rām, Utt, 77, 14.2 trirātraṃ darpapūrṇāsu vasiṣye darpaghātinī //