Occurrences

Atharvaveda (Śaunaka)
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Dhanurveda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 11, 2, 7.2 rudreṇārdhakaghātinā tena mā sam arāmahi //
Arthaśāstra
ArthaŚ, 2, 2, 8.1 hastighātinaṃ hanyuḥ //
ArthaŚ, 4, 3, 32.1 sa eva lābho vyālaghātinaḥ //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
ArthaŚ, 14, 3, 8.1 trirātropoṣitaḥ puṣyeṇa puruṣaghātinaḥ kāṇḍakasya śalākām añjanīṃ ca kārayet //
Buddhacarita
BCar, 4, 100.1 atho kumāraśca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām /
Mahābhārata
MBh, 1, 1, 63.48 itihāsapradīpena mohāvaraṇaghātinā /
MBh, 1, 2, 133.2 abhimanyuṃ samuddiśya saubhadram arighātinam //
MBh, 1, 40, 6.2 nṛpaṃ yam āhus tam amitraghātinaṃ kurupravīraṃ janamejayaṃ janāḥ //
MBh, 1, 57, 53.1 tataḥ sā janayitvā tau viśastā matsyaghātinā /
MBh, 1, 166, 29.1 tathetyuktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām /
MBh, 1, 212, 4.2 jvalitāgniprakāśena dviṣatāṃ harṣaghātinā //
MBh, 1, 219, 7.1 kṣiptaṃ kṣiptaṃ hi taccakraṃ kṛṣṇasyāmitraghātinaḥ /
MBh, 2, 3, 5.4 svarṇabhārasahasreṇa nirmitā śatrughātinī //
MBh, 2, 3, 6.1 sā vai śatasahasrasya saṃmitā sarvaghātinī /
MBh, 2, 13, 35.1 anāramanto nighnanto mahāstraiḥ śataghātibhiḥ /
MBh, 2, 22, 14.2 abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ //
MBh, 2, 22, 17.2 meghanirghoṣanādena jaitreṇāmitraghātinā //
MBh, 2, 27, 17.2 yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā //
MBh, 2, 51, 15.2 tad evaitad avaśasyābhyupaiti mahad bhayaṃ kṣatriyabījaghāti //
MBh, 2, 55, 7.1 niyogācca hate tasmin kṛṣṇenāmitraghātinā /
MBh, 2, 59, 5.1 ayaṃ dhatte veṇur ivātmaghātī phalaṃ rājā dhṛtarāṣṭrasya putraḥ /
MBh, 3, 1, 5.2 vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām //
MBh, 3, 2, 16.2 śreyoghātiṣu sajjante buddhimanto bhavadvidhāḥ //
MBh, 3, 15, 12.1 adya taṃ pāpakarmāṇaṃ kṣudraṃ viśvāsaghātinam /
MBh, 3, 34, 14.1 durmanuṣyā hi nirvedam aphalaṃ sarvaghātinam /
MBh, 3, 48, 8.2 śaikyayā vīraghātinyā gadayā vicariṣyati //
MBh, 3, 61, 32.1 niṣadhādhipater bhāryāṃ nalasyāmitraghātinaḥ /
MBh, 3, 134, 14.2 aṣṭau śāṇāḥ śatamānaṃ vahanti tathāṣṭapādaḥ śarabhaḥ siṃhaghātī /
MBh, 3, 146, 77.3 dharmaghātiṣu sajjante buddhimanto bhavadvidhāḥ //
MBh, 3, 240, 3.2 mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ //
MBh, 3, 240, 30.1 karṇaṃ saṃśaptakāṃś caiva pārthasyāmitraghātinaḥ /
MBh, 3, 252, 15.1 yadā kirīṭī paravīraghātī nighnan rathastho dviṣatāṃ manāṃsi /
MBh, 3, 264, 61.2 vināśāyāsya durbuddheḥ paulastyakulaghātinaḥ //
MBh, 5, 47, 28.1 yadābhimanyuḥ paravīraghātī śaraiḥ parānmegha ivābhivarṣan /
MBh, 5, 47, 33.1 yadā virāṭaḥ paravīraghātī marmāntare śatrucamūṃ praveṣṭā /
MBh, 5, 50, 15.1 atilābhaṃ tu manye 'haṃ yat tena ripughātinā /
MBh, 5, 64, 14.1 na cet prayacchadhvam amitraghātino yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam /
MBh, 5, 124, 6.1 gadayā vīraghātinyā phalānīva vanaspateḥ /
MBh, 5, 140, 11.1 prabhinnam iva mātaṅgaṃ pratidviradaghātinam /
MBh, 5, 194, 14.2 śatasāhasraghātīni hanyāṃ māsena bhārata //
MBh, 6, 46, 18.1 gadayā vīraghātinyā yathotsāhaṃ mahāmanāḥ /
MBh, 6, 77, 20.2 maṇḍalaḥ sumahāvyūho durbhedyo 'mitraghātinām /
MBh, 6, 80, 23.2 sa tayā vīraghātinyā gadayā gadināṃ varaḥ /
MBh, 6, 80, 48.1 evaṃ saṃjalpatastasya bībhatsoḥ śatrughātinaḥ /
MBh, 6, 96, 10.1 na cainaṃ tāvakāḥ sarve viṣehur arighātinam /
MBh, 6, 103, 2.2 vadhyamānaṃ balaṃ cāpi bhīṣmeṇāmitraghātinā //
MBh, 7, 9, 8.2 āsaktamanasaṃ dīptaṃ pratidviradaghātinam /
MBh, 7, 9, 67.1 virāṭasya rathānīkaṃ matsyasyāmitraghātinaḥ /
MBh, 7, 10, 8.1 baladevadvitīyena kṛṣṇenāmitraghātinā /
MBh, 7, 16, 29.1 ye vai lokāścānṛtānāṃ ye caiva brahmaghātinām /
MBh, 7, 22, 9.2 vahamānā vyarājanta matsyasyāmitraghātinaḥ //
MBh, 7, 51, 25.1 ye lokā mātṛhantṝṇāṃ ye cāpi pitṛghātinām /
MBh, 7, 51, 26.2 ye ca nikṣepahartṝṇāṃ ye ca viśvāsaghātinām //
MBh, 7, 51, 27.2 brahmaghnānāṃ ca ye lokā ye ca goghātinām api //
MBh, 7, 59, 18.1 adya taṃ pāpakarmāṇaṃ kṣudraṃ saubhadraghātinam /
MBh, 7, 67, 51.1 sa tayā vīraghātinyā janārdanam atāḍayat /
MBh, 7, 78, 21.4 tān asyāstreṇa cicheda drauṇiḥ sarvāstraghātinā //
MBh, 7, 81, 44.1 tam abhidrutam ālokya droṇenāmitraghātinā /
MBh, 7, 82, 17.1 sa tayā vīraghātinyā śaktyā tvabhihato bhṛśam /
MBh, 7, 115, 24.1 nivārya tāṃstūrṇam amitraghātī naptā śineḥ patribhir agnikalpaiḥ /
MBh, 7, 164, 150.1 te tu vaitastikā nāma śarā hyāsannaghātinaḥ /
MBh, 7, 168, 28.1 yacca māṃ dhārmiko bhūtvā bravīṣi gurughātinam /
MBh, 7, 169, 2.2 nīcātmanā nṛśaṃsena kṣudreṇa gurughātinā //
MBh, 7, 171, 48.1 śaineyābhyavapattiṃ te jānāmyācāryaghātinaḥ /
MBh, 8, 24, 49.2 prapannārtivināśāya brahmadviṭsaṃghaghātine //
MBh, 8, 54, 20.2 āyātv ihādyārjunaḥ śatrughātī śakras tūrṇaṃ yajña ivopahūtaḥ //
MBh, 8, 59, 45.2 vadhyatāṃ sūtaputreṇa mitrārthe 'mitraghātinām //
MBh, 8, 62, 50.1 viṣāṇapotrāparagātraghātinā gajena hantuṃ śakuneḥ kuṇindajaḥ /
MBh, 8, 62, 55.1 tataḥ kirīṭī paravīraghātī hatāśvam ālokya narapravīram /
MBh, 9, 19, 22.2 asaṃbhramaṃ bhārata śatrughātī javena vīro 'nusasāra nāgam //
MBh, 9, 60, 61.1 pūrvair anugato mārgo devair asuraghātibhiḥ /
MBh, 10, 7, 5.2 so 'ham ātmopahāreṇa yakṣye tripuraghātinam //
MBh, 10, 8, 20.2 ācāryaghātināṃ lokā na santi kulapāṃsana /
MBh, 11, 18, 19.1 eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā /
MBh, 11, 18, 20.1 gadayā vīraghātinyā paśya mādhava me sutam /
MBh, 12, 1, 38.1 tena me dūyate 'tīva hṛdayaṃ bhrātṛghātinaḥ /
MBh, 12, 27, 3.1 na vimuñcati māṃ śoko jñātighātinam āturam /
MBh, 12, 27, 13.1 sa mayā rājyalubdhena pāpena gurughātinā /
MBh, 12, 27, 16.2 subhṛśaṃ rājyalubdhena pāpena gurughātinā //
MBh, 12, 27, 23.1 prāyopaviṣṭaṃ jānīdhvam adya māṃ gurughātinam /
MBh, 12, 39, 26.2 dhig bhavantaṃ kunṛpatiṃ jñātighātinam astu vai //
MBh, 12, 83, 44.2 tathopamām imāṃ manye vāgurāṃ sarvaghātinīm //
MBh, 12, 112, 19.2 mṛdupūrvaṃ ghātinaste śreyaścādhigamiṣyati //
MBh, 12, 137, 15.2 kṛtaghnasya nṛśaṃsasya bhṛśaṃ viśvāsaghātinaḥ //
MBh, 12, 138, 49.2 pratipuṣkalaghātī syāt tīkṣṇatuṇḍa iva dvijaḥ //
MBh, 12, 322, 25.1 tasya praśāsato rājyaṃ dharmeṇāmitraghātinaḥ /
MBh, 13, 1, 40.2 vadhyastvaṃ mama durbuddhe bālaghātī nṛśaṃsakṛt /
MBh, 13, 25, 5.2 brūyānnāstīti yaḥ paścāt taṃ vidyād brahmaghātinam //
MBh, 13, 25, 6.2 vṛttiṃ harati durbuddhistaṃ vidyād brahmaghātinam //
MBh, 13, 25, 7.2 utpādayati yo vighnaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 8.2 dūṣayaty anabhijñāya taṃ vidyād brahmaghātinam //
MBh, 13, 25, 9.2 na prayacchati yaḥ kanyāṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 10.2 dadyānmarmātigaṃ śokaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 11.2 hareta yo vai sarvasvaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 12.2 agniṃ samutsṛjenmohāt taṃ vidyād brahmaghātinam //
MBh, 13, 35, 15.2 vibhāṣyaghātinaḥ kecit tathā cakṣurhaṇo 'pare //
MBh, 14, 54, 21.2 mene pralabdham ātmānaṃ kṛṣṇenāmitraghātinā //
Manusmṛti
ManuS, 8, 89.1 brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ /
Rāmāyaṇa
Rām, Ay, 68, 7.2 na te 'ham abhibhāṣyo 'smi durvṛtte patighātini //
Rām, Ār, 10, 61.1 taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam /
Rām, Ār, 21, 25.1 sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ /
Rām, Ār, 24, 1.1 avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam /
Rām, Ār, 29, 3.2 abhidhānapragalbhasya tava pratyayaghātinī //
Rām, Ār, 38, 6.1 avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ /
Rām, Ār, 52, 24.1 taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam /
Rām, Ki, 13, 10.2 ghorān ekacarān vanyān dviradān kūlaghātinaḥ //
Rām, Ki, 17, 7.1 tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ /
Rām, Su, 41, 5.1 tasyāsphoṭitaśabdena mahatā śrotraghātinā /
Rām, Su, 49, 16.2 mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ //
Rām, Su, 53, 10.2 tau vā puruṣaśārdūlau kāryasarvasvaghātinā //
Rām, Yu, 40, 50.2 lakṣmaṇena saha bhrātrā samare ripughātinā //
Rām, Yu, 68, 21.1 ye ca strīghātināṃ lokā lokavadhyaiśca kutsitāḥ /
Rām, Yu, 88, 30.2 mayena māyāvihitām amoghāṃ śatrughātinīm //
Rām, Yu, 97, 15.2 cikṣepa param āyattastaṃ śaraṃ marmaghātinam //
Rām, Utt, 67, 10.1 surā hi kathayanti tvām āgataṃ śūdraghātinam /
Rām, Utt, 77, 14.2 trirātraṃ darpapūrṇāsu vasiṣye darpaghātinī //
Saundarānanda
SaundĀ, 13, 14.2 tyāgācca jyotiṣādīnāṃ caturṇāṃ vṛttighātinām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 126.2 kapittham āmaṃ kaṇṭhaghnaṃ doṣalaṃ doṣaghāti tu //
AHS, Śār., 4, 68.2 prāṇaghātini jīvet tu kaścid vaidyaguṇena cet //
AHS, Nidānasthāna, 11, 5.1 valmīkavat samucchrāyī śīghraghātyagniśastravat /
AHS, Cikitsitasthāna, 7, 71.1 sutīvramārutavyādhighātino laśunasya ca /
AHS, Kalpasiddhisthāna, 4, 67.1 kaphaghnaṃ kalpayet tailaṃ dravyair vā kaphaghātibhiḥ /
Bodhicaryāvatāra
BoCA, 4, 9.2 tasya durgatiparyanto nāsti sattvārthaghātinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 30.2 pitṛghātin mriyasveti nirdayaṃ nirabhartsayat //
BKŚS, 1, 31.1 āḥ pāpe kim asaṃbaddhaṃ pitṛghātinn iti tvayā /
BKŚS, 4, 97.2 adrākṣīt kvacid uddeśe prāsādaṃ daityaghātinaḥ //
Harivaṃśa
HV, 28, 31.1 evaṃ mithyābhiśastena kṛṣṇenāmitraghātinā /
HV, 30, 1.2 vistareṇaiva sarvāṇi karmāṇi ripughātinaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 427.1 mātāpitṛdvijagurubālastrīrājaghātinām /
KātySmṛ, 1, 820.1 svadeśaghātino ye syus tathā mārganirodhakāḥ /
Kūrmapurāṇa
KūPur, 1, 11, 82.1 prāṇeśvarapriyā mātā mahāmahiṣaghātinī /
Liṅgapurāṇa
LiPur, 1, 15, 27.2 vīrahā gurughātī ca mitraviśvāsaghātakaḥ //
LiPur, 1, 65, 173.2 śaraṇāgataghātī ca mitraviśvāsaghātakaḥ //
LiPur, 1, 69, 63.2 nihatā bahavaścānye devabrāhmaṇaghātinaḥ //
LiPur, 1, 82, 119.1 śaraṇāgataghātī ca mitraviśvāsaghātakaḥ /
LiPur, 1, 89, 101.1 dvitīye 'hani viprā hi yathā vai brahmaghātinī /
Matsyapurāṇa
MPur, 132, 22.2 īśānāya bhayaghnāya namastvandhakaghātine //
MPur, 156, 13.1 ājagāmāmararipuḥ puraṃ tripuraghātinaḥ /
MPur, 156, 31.2 na cābudhyadabhijñānaṃ prāyastripuraghātinaḥ //
Nāradasmṛti
NāSmṛ, 2, 19, 14.1 svadeśaghātino ye syus tathā panthāvarodhinaḥ /
NāSmṛ, 2, 19, 52.1 viśirāḥ puruṣaḥ kāryo lalāṭe bhrūṇaghātinaḥ /
Suśrutasaṃhitā
Su, Ka., 2, 11.1 prāyeṇa kālaghātīni viṣāṇyetāni nirdiśet /
Su, Ka., 3, 39.1 darvīkarāṇāṃ viṣamāśughāti sarvāṇi coṣṇe dviguṇībhavanti /
Su, Ka., 8, 84.2 tasmāt prayatnaṃ bhiṣagatra kuryādādaṃśapātād viṣaghātiyogaiḥ //
Su, Utt., 12, 27.1 sampāditasya vidhinā kṛtsnena syandaghātinā /
Su, Utt., 12, 45.2 kṛtsno vidhiścekṣaṇapākaghātī yathāvidhānaṃ bhiṣajā prayojyaḥ //
Su, Utt., 41, 40.2 drākṣāsitāmāgadhikāvalehaḥ sakṣaudratailaḥ kṣayarogaghātī //
Tantrākhyāyikā
TAkhy, 1, 106.1 bālaghātitvāc ca vṛddhayor abhāva evāvayoḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 5, 4, 4.2 hariṇā vāpi kiṃ sādhyaṃ chidreṣvasuraghātinā //
ViPur, 5, 5, 7.1 vasatāṃ gokule teṣāṃ pūtanā bālaghātinī /
ViPur, 5, 29, 5.1 kaṃsaḥ kuvalayāpīḍaḥ pūtanā bālaghātinī /
Viṣṇusmṛti
ViSmṛ, 5, 11.1 garadāgnidaprasahyataskarān strībālapuruṣaghātinaś ca //
ViSmṛ, 5, 48.1 gajāśvoṣṭragoghātī tv ekakarapādaḥ kāryaḥ //
ViSmṛ, 5, 50.1 grāmyapaśughātī kārṣāpaṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 52.1 āraṇyapaśughātī pañcāśataṃ kārṣāpaṇān //
ViSmṛ, 5, 53.1 pakṣighātī matsyaghātī ca daśa kārṣāpaṇān //
ViSmṛ, 5, 53.1 pakṣighātī matsyaghātī ca daśa kārṣāpaṇān //
ViSmṛ, 16, 11.1 vadhyaghātitvaṃ caṇḍālānām //
Yājñavalkyasmṛti
YāSmṛ, 2, 74.1 agnidānāṃ ca ye lokā ye ca strībālaghātinām /
YāSmṛ, 2, 273.2 prasahyaghātinaś caiva śūlān āropayen narān //
YāSmṛ, 3, 251.1 yāgasthakṣatraviḍghātī cared brahmahaṇi vratam /
Bhāratamañjarī
BhāMañj, 7, 213.2 gadayā gajaghātinyā gadāpāṇiṃ tamādravat //
BhāMañj, 7, 581.2 gadayā vīraghātinyā niṣpipeṣāśu maulinaḥ //
BhāMañj, 11, 46.2 lokānāṃ śastrapūtānāṃ na pāpaṃ gurughātinām //
BhāMañj, 13, 515.1 vipadānāṃ mūlaghātī yo 'yaṃ kośāparikṣayaḥ /
Garuḍapurāṇa
GarPur, 1, 106, 7.1 surāpyas tvātmaghātinyo nāśaucodakabhājanāḥ /
GarPur, 1, 107, 38.1 mayūrameṣaghātī ca ahorātreṇa śudhyati /
Hitopadeśa
Hitop, 2, 162.3 guṇaghātinaś ca bhoge khalā na ca sukhāny avighnāni //
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Kathāsaritsāgara
KSS, 2, 2, 198.1 atha śvaśurasaṃyukto gatvā taṃ pitṛghātinam /
KSS, 2, 4, 132.2 matvā ca rakṣasāṃ haste tamapreṣyaṃ nṛghātinām //
KSS, 3, 5, 82.2 prāhiṇot puruṣāṃś caiva niśāsu chadmaghātinaḥ //
KSS, 4, 1, 14.1 reje raktāruṇā cāsya mahī mahiṣaghātinaḥ /
KSS, 6, 1, 126.2 acintayad dhigastvetān kravyādān prāṇighātinaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 126.1 hantyaṣṭamī balīvardān navamī śasyaghātinī /
Narmamālā
KṣNarm, 1, 19.1 saunikena prajāto 'tha bhūtale marmaghātinā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 30.3 caturgavaṃ nṛśaṃsānāṃ dvigavaṃ brahmaghātinām //
Rasaratnasamuccaya
RRS, 11, 82.2 triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca //
RRS, 16, 122.2 maṃdāgniprabhavāśeṣarogasaṃghātaghātinī //
Rasendracūḍāmaṇi
RCūM, 4, 5.2 viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā //
Ānandakanda
ĀK, 1, 9, 23.1 bhrūṇahā gurughātī ca goghnaḥ strībālaghātakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 7.9, 22.0 marmaghātitvenaiva marmaviśeṣaprāṇāyatanasamutthatve labdhe punastadvacanaṃ prāṇāyatanamarmāśrayiṇo viśeṣeṇa kaṣṭatvapratipādanārtham //
Abhinavacintāmaṇi
ACint, 1, 102.1 maricaṃ laghu tiktarasaṃ kaṭukaṃ ghāti ca hṛdrogasaṃśamanam /
Dhanurveda
DhanV, 1, 147.2 tāni bhittvaikabāṇena dṛḍhaghātī bhavennaraḥ //
Haribhaktivilāsa
HBhVil, 4, 237.2 prayāti lokaṃ kamalālayaṃ prabhor gobālaghātī yadi brahmahā bhavet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 18.2 prathame 'hani caṇḍālī dvitīye brahmaghātinī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 43.3 āvedayasva cātmānaṃ putraghātinam āturam //
SkPur (Rkh), Revākhaṇḍa, 58, 16.2 goghātī strīvighātī ca devabrahmasvahārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 17.1 svāmidrohī mitraghātī tathā viśvāsaghātakaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 60.1 prabhāte māṃsaśeṣaṃ ca jambukair gṛdhraghātibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 61.1 gṛhītaṃ ghātinaikena cākāśātpatitaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 84, 9.3 rākṣasāśca hatā duṣṭā viprayajñāṅgaghātinaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 7.2 pātakānāṃ gatirdṛṣṭā na tu viśvāsaghātinām //
SkPur (Rkh), Revākhaṇḍa, 118, 8.2 nārī vā puruṣo vāpi naiva viśvāsaghātinaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 77.1 baddhvā taṃ galapāśena hyāsīnaṃ mitraghātinam /
SkPur (Rkh), Revākhaṇḍa, 209, 78.2 na tu pūrvaṃ mukhaṃ dṛṣṭaṃ mayā viśvāsaghātinām /
SkPur (Rkh), Revākhaṇḍa, 209, 82.2 adṛṣṭapūrvamasmābhirvadanaṃ mitraghātinām /
SkPur (Rkh), Revākhaṇḍa, 209, 86.1 ye strīghnāśca gurughnāśca ye bālabrahmaghātinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 91.1 tāsāṃ strīṇāṃ gatirdṛṣṭā na tu viśvāsaghātinām /
SkPur (Rkh), Revākhaṇḍa, 209, 91.2 viśvāsaghātināṃ puṃsāṃ mitradrohakṛtāṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 209, 93.2 ito nītvā yamadūtā enaṃ viśvastaghātinam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 145.1 mahākuvalayāpīḍaghātī cāṇuramardanaḥ /