Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 2, 8.1 hastighātinaṃ hanyuḥ //
Mahābhārata
MBh, 1, 2, 133.2 abhimanyuṃ samuddiśya saubhadram arighātinam //
MBh, 1, 40, 6.2 nṛpaṃ yam āhus tam amitraghātinaṃ kurupravīraṃ janamejayaṃ janāḥ //
MBh, 3, 15, 12.1 adya taṃ pāpakarmāṇaṃ kṣudraṃ viśvāsaghātinam /
MBh, 3, 34, 14.1 durmanuṣyā hi nirvedam aphalaṃ sarvaghātinam /
MBh, 5, 140, 11.1 prabhinnam iva mātaṅgaṃ pratidviradaghātinam /
MBh, 6, 96, 10.1 na cainaṃ tāvakāḥ sarve viṣehur arighātinam /
MBh, 7, 9, 8.2 āsaktamanasaṃ dīptaṃ pratidviradaghātinam /
MBh, 7, 59, 18.1 adya taṃ pāpakarmāṇaṃ kṣudraṃ saubhadraghātinam /
MBh, 7, 168, 28.1 yacca māṃ dhārmiko bhūtvā bravīṣi gurughātinam /
MBh, 10, 7, 5.2 so 'ham ātmopahāreṇa yakṣye tripuraghātinam //
MBh, 12, 27, 3.1 na vimuñcati māṃ śoko jñātighātinam āturam /
MBh, 12, 27, 23.1 prāyopaviṣṭaṃ jānīdhvam adya māṃ gurughātinam /
MBh, 12, 39, 26.2 dhig bhavantaṃ kunṛpatiṃ jñātighātinam astu vai //
MBh, 13, 25, 5.2 brūyānnāstīti yaḥ paścāt taṃ vidyād brahmaghātinam //
MBh, 13, 25, 6.2 vṛttiṃ harati durbuddhistaṃ vidyād brahmaghātinam //
MBh, 13, 25, 7.2 utpādayati yo vighnaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 8.2 dūṣayaty anabhijñāya taṃ vidyād brahmaghātinam //
MBh, 13, 25, 9.2 na prayacchati yaḥ kanyāṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 10.2 dadyānmarmātigaṃ śokaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 11.2 hareta yo vai sarvasvaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 12.2 agniṃ samutsṛjenmohāt taṃ vidyād brahmaghātinam //
Rāmāyaṇa
Rām, Ār, 10, 61.1 taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam /
Rām, Ār, 24, 1.1 avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam /
Rām, Ār, 52, 24.1 taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam /
Rām, Yu, 97, 15.2 cikṣepa param āyattastaṃ śaraṃ marmaghātinam //
Rām, Utt, 67, 10.1 surā hi kathayanti tvām āgataṃ śūdraghātinam /
Kathāsaritsāgara
KSS, 2, 2, 198.1 atha śvaśurasaṃyukto gatvā taṃ pitṛghātinam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 43.3 āvedayasva cātmānaṃ putraghātinam āturam //
SkPur (Rkh), Revākhaṇḍa, 209, 77.1 baddhvā taṃ galapāśena hyāsīnaṃ mitraghātinam /
SkPur (Rkh), Revākhaṇḍa, 209, 93.2 ito nītvā yamadūtā enaṃ viśvastaghātinam //