Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasārṇava
Sūryaśatakaṭīkā
Ānandakanda
Śivapurāṇa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 2, 2, 11.0 tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ prāṇa eva prāṇa ṛca ity eva vidyāt //
AĀ, 2, 2, 4, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya tāni vyañjanāni taccharīraṃ yo ghoṣaḥ sa ātmā ya ūṣmāṇaḥ sa prāṇaḥ //
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
Aitareyabrāhmaṇa
AB, 3, 4, 8.0 atha yad uccairghoṣaḥ stanayan bababākurvann iva dahati yasmād bhūtāni vijante tad asyaindraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 4, 9, 3.0 aśvarathenendra ājim adhāvat tasmāt sa uccairghoṣa upabdimān kṣatrasya rūpam aindro hi sa //
Atharvaveda (Paippalāda)
AVP, 1, 56, 2.2 ud dharṣantāṃ vājināṃ vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ //
AVP, 1, 56, 3.1 pṛthag ghoṣā ululayaḥ ketumanta ud īratām /
AVP, 1, 105, 1.1 vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam /
AVP, 1, 107, 1.1 vātasya nu mahimā rathasyārujann eti stanayann asya ghoṣaḥ /
AVP, 1, 107, 3.2 ghoṣa id asya śrūyate na rūpaṃ tasmai vātāya haviṣā vidhema //
AVP, 4, 12, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
AVP, 10, 4, 3.1 idaṃ rāṣṭraṃ kratumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ gardnumac citraghoṣam /
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 5.1 vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam /
AVŚ, 3, 13, 6.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vāṅ māsām /
AVŚ, 3, 19, 6.1 ud dharṣantāṃ maghavan vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ /
AVŚ, 3, 19, 6.2 pṛthag ghoṣā ululayaḥ ketumanta ud īratām /
AVŚ, 4, 31, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣam vijayāya kṛṇmasi //
AVŚ, 5, 20, 5.1 dundubher vācaṃ prayatāṃ vadantīm āśṛṇvatī nāthitā ghoṣabuddhā /
AVŚ, 5, 20, 7.1 antareme nabhasī ghoṣo astu pṛthak te dhvanayo yantu śībham /
AVŚ, 5, 21, 8.1 yair indraḥ prakrīḍate padghoṣaiś chāyayā saha /
AVŚ, 5, 21, 9.1 jyāghoṣā dundubhayo 'bhi krośantu yā diśaḥ /
AVŚ, 7, 43, 1.2 tisro vāco nihitā antar asmin tāsām ekā vi papātānu ghoṣam //
AVŚ, 7, 52, 2.2 mā ghoṣā ut sthur bahule vinirhate meṣuḥ paptad indrasyāhany āgate //
AVŚ, 8, 6, 11.2 klībā iva pranṛtyanto vane ye kurvate ghoṣaṃ tān ito nāśayāmasi //
AVŚ, 11, 9, 11.2 nivāśā ghoṣāḥ saṃyantv amitreṣu samīkṣayan radite arbude tava //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 22.1 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.5 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
BhārGS, 2, 15, 8.1 tam aupāsane śrapayitvaupāsana eva juhoty ulūkhalā grāvāṇo ghoṣam akrata haviḥ kṛṇvantaḥ parivatsarīṇam /
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 3.1 dhārāghoṣam abhimantrayata utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ devīṃ madhumatīṃ suvarvidam /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 9, 1.4 tasyaiṣa ghoṣo bhavati /
BĀU, 5, 9, 1.6 sa yadotkramiṣyan bhavati nainaṃ ghoṣaṃ śṛṇoti //
Chāndogyopaniṣad
ChU, 3, 19, 3.2 taṃ jāyamānaṃ ghoṣā ulūlavo 'nūdatiṣṭhant sarvāṇi ca bhūtāni sarve ca kāmāḥ /
ChU, 3, 19, 3.3 tasmāt tasyodayaṃ prati pratyāyanaṃ prati ghoṣā ulūlavo 'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ //
ChU, 3, 19, 4.2 abhyāśo ha yad enaṃ sādhavo ghoṣā ā ca gaccheyur upa ca nimreḍeran nimreḍeran //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 15.0 yo yaḥ sāmāṅgaṃ brūyātsa udaghoṣaṃ janayet //
DrāhŚS, 11, 2, 3.3 ghoṣo yo mahato mahāṃstena no rāddhim āvadeti //
DrāhŚS, 11, 3, 22.0 ghoṣāṃśca //
DrāhŚS, 11, 3, 24.0 ā stotrāntāt kumbhinyaḥ sarve ca ghoṣāḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 23.0 stanayantaṃ brūyān mahyā mahān ghoṣa iti //
Gopathabrāhmaṇa
GB, 1, 5, 24, 4.1 audumbaryāṃ sāmaghoṣeṇa tāvat saviṣṭutibhiś ca stomaiḥ chandasā /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 7.8 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
HirGS, 2, 14, 4.2 ulūkhalā grāvāṇo ghoṣamakrata haviḥ kṛṇvantaḥ parivatsarīṇām /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.3 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 18, 9.3 svarasya tu ghoṣenānvait //
Jaiminīyabrāhmaṇa
JB, 1, 42, 31.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo babhūva //
JB, 1, 42, 31.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo babhūva //
JB, 1, 44, 14.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo 'bhūd iti //
JB, 1, 44, 14.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo 'bhūd iti //
JB, 1, 143, 2.0 tad rathaghoṣo 'nvasṛjyata //
JB, 1, 143, 4.0 tasmād rathantarasya stotre rathaghoṣaṃ kurvanti //
JB, 1, 143, 8.0 tat parjanyasya ghoṣo 'nvasṛjyata //
JB, 1, 143, 15.0 tad grāmaghoṣo 'nvasṛjyata //
JB, 1, 143, 17.0 tasmād vairūpasya stotre grāmaghoṣaṃ kurvanti //
JB, 1, 143, 21.0 tad agner ghoṣo 'nvasṛjyata //
JB, 1, 143, 27.0 tad apāṃ ghoṣo 'nvasṛjyata //
JB, 1, 143, 33.0 tat paśughoṣo 'nvasṛjyata //
JB, 1, 143, 35.0 tasmād raivatasya stotre paśughoṣaṃ kurvanti vatsān mātṛbhiḥ saṃvāśayanti //
JB, 1, 253, 8.0 yadā vai vijāyamānā krūrīkurute 'tha sā ghoṣaṃ karoti //
JB, 3, 123, 9.0 sa hovāca kumāri ko nv eṣa ghoṣo 'bhūd iti //
Kauśikasūtra
KauśS, 2, 7, 1.0 uccair ghoṣo upa śvāsaya iti sarvavāditrāṇi prakṣālya tagarośīreṇa saṃdhāvya saṃpātavanti trir āhatya prayacchati //
KauśS, 13, 25, 2.2 śivaṃ cakṣur uta ghoṣaḥ śivānāṃ śaṃ no astu dvipade śaṃ catuṣpade /
Kāṭhakasaṃhitā
KS, 8, 9, 22.0 ghoṣāyaiva //
KS, 15, 7, 69.0 ghoṣāya svāhā //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 11, 1.8 ghoṣāya svāhā /
MS, 2, 10, 4, 12.2 mahāmanasāṃ bhuvanacyavānāṃ ghoṣo devānāṃ jayatām udasthāt //
MS, 2, 13, 1, 11.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vār nv āsām /
MS, 3, 16, 3, 10.1 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
Mānavagṛhyasūtra
MānGS, 2, 8, 4.4 ulūkhalā grāvāṇo ghoṣam akurvata haviḥ kṛṇvantaḥ parivatsarīyam /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 5.0 maruto napāto 'pāṃ kṣayāḥ parvatānāṃ kakubhaḥ śyenā ajirā endraṃ vagnunā vahata ghoṣeṇāmīvāṃ cātayadhvaṃ yuktā stha vahata //
PB, 5, 6, 15.0 pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃ lokaṃ yanti //
PB, 7, 8, 9.0 sa rathantaram asṛjata tad rathasya ghoṣo 'nvasṛjyata //
PB, 7, 8, 10.0 sa bṛhad asṛjata tat stanayitnor ghoṣo 'nvasṛjyata sa vairūpam asṛjata tad vātasya ghoṣo 'nvasṛjyata //
PB, 7, 8, 10.0 sa bṛhad asṛjata tat stanayitnor ghoṣo 'nvasṛjyata sa vairūpam asṛjata tad vātasya ghoṣo 'nvasṛjyata //
PB, 7, 8, 11.0 sa vairājam asṛjata tad agner ghoṣo 'nvasṛjyata //
PB, 7, 8, 12.0 sa śakvarīr asṛjata tad apāṃ ghoṣo 'nvasṛjyata //
PB, 7, 8, 13.0 sa revatīr asṛjata tad gavāṃ ghoṣo 'nvasṛjyata //
PB, 7, 8, 14.0 etair vā etāni saha ghoṣair asṛjyanta //
PB, 7, 8, 15.0 sarve 'smin ghoṣāḥ sarvāḥ puṇyā vāco vadanti ya evaṃ veda //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
Vaitānasūtra
VaitS, 6, 4, 11.1 patnīśāle bhūmidundubhim auṣṭreṇāpinaddhaṃ pucchenāghnanty uccair ghoṣaḥ upa śvāsayeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 11.1 indraghoṣas tvā vasubhiḥ purastāt pātu /
VSM, 10, 5.9 ghoṣāya svāhā /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 20.3 iti dhārāghoṣam //
VārŚS, 1, 6, 1, 31.0 prokṣaṇīḥ saṃskṛtyottaravediṃ prokṣati indra ghoṣās tveti paryāyair anuparikrāman //
VārŚS, 3, 4, 3, 34.1 tīvrān ghoṣān ity aśvān //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 4.1 pūrvavad upasṛṣṭāṃ duhyamānāṃ dhārāghoṣaṃ ca yajamāno 'numantrayate //
ĀpŚS, 20, 16, 10.0 tīvrān ghoṣān kṛṇvate vṛṣapāṇaya ity aśvān //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
Ṛgveda
ṚV, 1, 120, 5.1 pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām /
ṚV, 1, 122, 5.1 ā vo ruvaṇyum auśijo huvadhyai ghoṣeva śaṃsam arjunasya naṃśe /
ṚV, 1, 181, 5.2 harī anyasya pīpayanta vājair mathrā rajāṃsy aśvinā vi ghoṣaiḥ //
ṚV, 3, 7, 6.1 uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam /
ṚV, 3, 30, 16.1 saṃ ghoṣaḥ śṛṇve 'vamair amitrair jahī ny eṣv aśaniṃ tapiṣṭhām /
ṚV, 3, 31, 10.2 vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhām adadhur goṣu vīrān //
ṚV, 5, 54, 12.2 sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyavaḥ //
ṚV, 6, 38, 2.1 dūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ /
ṚV, 6, 75, 7.1 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
ṚV, 7, 23, 2.1 ayāmi ghoṣa indra devajāmir irajyanta yacchurudho vivāci /
ṚV, 7, 83, 3.1 sam bhūmyā antā dhvasirā adṛkṣatendrāvaruṇā divi ghoṣa āruhat /
ṚV, 8, 34, 2.1 ā tvā grāvā vadann iha somī ghoṣeṇa yacchatu /
ṚV, 8, 63, 7.1 yat pāñcajanyayā viśendre ghoṣā asṛkṣata /
ṚV, 10, 33, 1.2 viśve devāso adha mām arakṣan duḥśāsur āgād iti ghoṣa āsīt //
ṚV, 10, 68, 1.1 udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ /
ṚV, 10, 84, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
ṚV, 10, 94, 1.2 yad adrayaḥ parvatāḥ sākam āśavaḥ ślokaṃ ghoṣam bharathendrāya sominaḥ //
ṚV, 10, 103, 9.2 mahāmanasām bhuvanacyavānāṃ ghoṣo devānāṃ jayatām ud asthāt //
ṚV, 10, 103, 10.2 ud vṛtrahan vājināṃ vājināny ud rathānāṃ jayatāṃ yantu ghoṣāḥ //
ṚV, 10, 123, 4.1 jānanto rūpam akṛpanta viprā mṛgasya ghoṣam mahiṣasya hi gman /
ṚV, 10, 168, 1.1 vātasya nu mahimānaṃ rathasya rujann eti stanayann asya ghoṣaḥ /
ṚV, 10, 168, 4.2 ghoṣā id asya śṛṇvire na rūpaṃ tasmai vātāya haviṣā vidhema //
Arthaśāstra
ArthaŚ, 1, 19, 19.1 tṛtīye tūryaghoṣeṇa saṃviṣṭaścaturthapañcamau śayīta //
ArthaŚ, 1, 19, 20.1 ṣaṣṭhe tūryaghoṣeṇa pratibuddhaḥ śāstram itikartavyatāṃ ca cintayet //
Avadānaśataka
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
Aṣṭasāhasrikā
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 6, 14.5 evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 85.0 ghoṣādiṣu ca //
Aṣṭādhyāyī, 6, 3, 56.0 vā ghoṣamiśraśabdeṣu //
Buddhacarita
BCar, 3, 34.2 śrutvā jarāṃ saṃvivije mahātmā mahāśanerghoṣamivāntike gauḥ //
BCar, 5, 25.1 atha ghoṣamimaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe /
BCar, 5, 25.1 atha ghoṣamimaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe /
BCar, 13, 45.1 bhūtvāpare vāridharā bṛhantaḥ savidyutaḥ sāśanicaṇḍaghoṣāḥ /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 4, 4.79 samyagvāg dharmālokamukhaṃ sarvākṣararutaghoṣavākyapathapratiśrutkāsamatānubodhanatāyai saṃvartate /
LalVis, 5, 77.20 aghaṭṭitāni ca divyamānuṣyakāṇi tūryakoṭiniyutaśatasahasrāṇi manojñaghoṣamutsṛjanti sma /
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 1, 113.1 yadāśrauṣaṃ ghoṣayātrāgatānāṃ bandhaṃ gandharvair mokṣaṇaṃ cārjunena /
MBh, 1, 2, 46.1 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ /
MBh, 1, 2, 122.2 ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ //
MBh, 1, 2, 126.63 ghoṣayātrā ca gandharvair yatra baddhaḥ suyodhanaḥ /
MBh, 1, 16, 18.1 babhūvātra mahāghoṣo mahāmegharavopamaḥ /
MBh, 1, 63, 12.2 mahīm āpūrayāmāsa ghoṣeṇa tridivaṃ tathā //
MBh, 1, 68, 13.41 vardhamānapuradvāraṃ tūryaghoṣanināditam /
MBh, 1, 99, 3.30 tyajecca ghoṣam ākāśaḥ somaḥ śītatvam utsṛjet /
MBh, 1, 114, 39.1 udatiṣṭhan mahāghoṣaḥ puṣpavṛṣṭibhir āvṛtaḥ /
MBh, 1, 124, 20.1 atha puṇyāhaghoṣasya puṇyasya tadanantaram /
MBh, 1, 124, 22.12 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyapūjayan /
MBh, 1, 124, 22.12 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyapūjayan /
MBh, 1, 128, 4.49 āyājjavena kaunteyo rathaghoṣeṇa nādayan /
MBh, 1, 192, 7.108 sa rājasāgaro bhīmo bhīmaghoṣapradarśanaḥ /
MBh, 1, 212, 1.370 tataḥ kanyāpure ghoṣastumulaḥ samapadyata /
MBh, 1, 212, 1.383 tataḥ kanyāpuradvārāt saghoṣam abhiniḥsṛtam /
MBh, 1, 212, 1.397 sa tena janaghoṣeṇa vīro gaja ivārditaḥ /
MBh, 1, 212, 11.2 samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām //
MBh, 1, 216, 9.2 bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam //
MBh, 1, 218, 14.1 tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān /
MBh, 2, 4, 1.3 tava viṣphāraghoṣeṇa meghavanninadiṣyati /
MBh, 2, 30, 14.2 nādayan rathaghoṣeṇa praviveśa purottamam //
MBh, 3, 13, 28.1 tathā parjanyaghoṣeṇa rathenādityavarcasā /
MBh, 3, 27, 4.1 jyāghoṣaḥ pāṇḍaveyānāṃ brahmaghoṣaś ca dhīmatām /
MBh, 3, 40, 9.2 sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan //
MBh, 3, 41, 21.1 śaṅkhadundubhighoṣāśca bherīṇāṃ ca sahasraśaḥ /
MBh, 3, 46, 17.1 api vā rathaghoṣeṇa bhayārtā savyasācinaḥ /
MBh, 3, 51, 10.1 hastyaśvarathaghoṣeṇa nādayanto vasuṃdharām /
MBh, 3, 67, 21.1 te purāṇi sarāṣṭrāṇi grāmān ghoṣāṃs tathāśramān /
MBh, 3, 69, 23.1 rathaghoṣaṃ tu taṃ śrutvā hayasaṃgrahaṇaṃ ca tat /
MBh, 3, 71, 2.2 nādayan rathaghoṣeṇa sarvāḥ sopadiśo daśa //
MBh, 3, 71, 4.1 damayantī ca śuśrāva rathaghoṣaṃ nalasya tam /
MBh, 3, 71, 6.2 hayāś ca śuśruvus tatra rathaghoṣaṃ mahīpateḥ //
MBh, 3, 79, 15.1 yasya sma dhanuṣo ghoṣaḥ śrūyate 'śaninisvanaḥ /
MBh, 3, 113, 16.1 sa vai śrāntaḥ kṣudhitaḥ kāśyapas tān ghoṣān samāsāditavān samṛddhān /
MBh, 3, 113, 20.1 grāmāṃśca ghoṣāṃś ca sutaṃ ca dṛṣṭvā śāntāṃ ca śānto 'sya paraḥ sa kopaḥ /
MBh, 3, 140, 14.1 indrasya jāmbūnadaparvatāgre śṛṇomi ghoṣaṃ tava devi gaṅge /
MBh, 3, 146, 41.1 tasya śabdena ghoreṇa dhanurghoṣeṇa cābhibho /
MBh, 3, 157, 40.2 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyamohayat //
MBh, 3, 157, 40.2 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyamohayat //
MBh, 3, 164, 9.1 vāditrāṇi ca divyāni sughoṣāṇi samantataḥ /
MBh, 3, 165, 16.1 tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ /
MBh, 3, 166, 7.2 nādayan rathaghoṣeṇa tat puraṃ samupādravat //
MBh, 3, 166, 8.1 rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare /
MBh, 3, 169, 22.2 trāsayan rathaghoṣeṇa nivātakavacastriyaḥ //
MBh, 3, 179, 2.1 chādayanto mahāghoṣāḥ khaṃ diśaśca balāhakāḥ /
MBh, 3, 179, 6.1 kṣubdhatoyā mahāghoṣāḥ śvasamānā ivāśugāḥ /
MBh, 3, 218, 37.1 iṣṭaiḥ svādhyāyaghoṣaiś ca devatūryaravair api /
MBh, 3, 227, 19.1 ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa /
MBh, 3, 227, 19.2 ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ //
MBh, 3, 227, 20.1 ucitaṃ hi sadā gantuṃ ghoṣayātrāṃ viśāṃ pate /
MBh, 3, 227, 21.1 tathā kathayamānau tau ghoṣayātrāviniścayam /
MBh, 3, 227, 23.1 ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa /
MBh, 3, 227, 23.2 ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ //
MBh, 3, 228, 4.1 ramaṇīyeṣu deśeṣu ghoṣāḥ samprati kaurava /
MBh, 3, 229, 1.3 jagāma ghoṣān abhitas tatra cakre niveśanam //
MBh, 3, 230, 18.2 mahatā rathaghoṣeṇa hayacāreṇa cāpyuta /
MBh, 3, 252, 17.1 maurvīvisṛṣṭāḥ stanayitnughoṣā gāṇḍīvamuktās tvativegavantaḥ /
MBh, 3, 252, 18.2 saśaṅkhaghoṣaḥ satalatraghoṣo gāṇḍīvadhanvā muhur udvamaṃś ca /
MBh, 3, 252, 18.2 saśaṅkhaghoṣaḥ satalatraghoṣo gāṇḍīvadhanvā muhur udvamaṃś ca /
MBh, 3, 253, 7.1 teṣāṃ tu gomāyur analpaghoṣo nivartatāṃ vāmam upetya pārśvam /
MBh, 3, 272, 10.2 trāsayaṃstalaghoṣeṇa siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 4, 5, 17.1 tad udāraṃ mahāghoṣaṃ sapatnagaṇasūdanam /
MBh, 4, 15, 17.1 yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate 'niśam /
MBh, 4, 18, 17.1 yasya sma rathaghoṣeṇa samakampata medinī /
MBh, 4, 22, 13.2 vyaśrūyata mahāyuddhe bhīmaghoṣastarasvinām //
MBh, 4, 22, 14.1 rathaghoṣaśca balavān gandharvāṇāṃ yaśasvinām /
MBh, 4, 33, 4.2 ghoṣān vidrāvya tarasā godhanaṃ jahrur ojasā //
MBh, 4, 33, 6.1 gopālānāṃ tu ghoṣeṣu hanyatāṃ tair mahārathaiḥ /
MBh, 4, 41, 18.3 gāṇḍīvasya ca ghoṣeṇa pṛthivī samakampata //
MBh, 4, 48, 1.3 upāyād arjunastūrṇaṃ rathaghoṣeṇa nādayan //
MBh, 4, 48, 4.2 eṣa ghoṣaḥ sajalado roravīti ca vānaraḥ //
MBh, 4, 61, 9.2 gāṇḍīvaghoṣeṇa manāṃsi teṣāṃ mahābalaḥ pravyathayāṃcakāra //
MBh, 4, 61, 10.1 tataḥ punar bhīmaravaṃ pragṛhya dorbhyāṃ mahāśaṅkham udāraghoṣam /
MBh, 4, 61, 27.2 āmantrya vīrāṃśca tathaiva mānyān gāṇḍīvaghoṣeṇa vinādya lokān //
MBh, 5, 22, 11.2 parjanyaghoṣān pravapañśaraughān pataṃgasaṃghān iva śīghravegān //
MBh, 5, 23, 20.2 gāṇḍīvamuktān stanayitnughoṣān ajihmagān kaccid anusmaranti //
MBh, 5, 23, 25.1 abhyābhavo dvaitavane ya āsīd durmantrite ghoṣayātrāgatānām /
MBh, 5, 48, 39.1 gandharvair ghoṣayātrāyāṃ hriyate yat sutastava /
MBh, 5, 51, 16.1 api sā rathaghoṣeṇa bhayārtā savyasācinaḥ /
MBh, 5, 81, 20.2 sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ //
MBh, 5, 81, 22.2 pṛthivīṃ cāntarikṣaṃ ca rathaghoṣeṇa nādayan //
MBh, 5, 88, 12.2 puṇyāhaghoṣamiśreṇa pūjyamānā dvijātibhiḥ //
MBh, 5, 136, 8.2 mokṣitā ghoṣayātrāyāṃ paryāptaṃ tannidarśanam //
MBh, 5, 149, 21.1 garjann iva mahāmegho rathaghoṣeṇa vīryavān /
MBh, 5, 149, 48.2 hayavāraṇaśabdaśca nemighoṣaśca sarvaśaḥ /
MBh, 5, 149, 51.2 hṛṣṭānāṃ samprayātānāṃ ghoṣo divam ivāspṛśat //
MBh, 5, 155, 25.2 sahāyo ghoṣayātrāyāṃ kastadāsīt sakhā mama //
MBh, 5, 164, 9.2 vapuṣmāṃstalaghoṣeṇa sphoṭayed api parvatān //
MBh, 6, 4, 17.1 gambhīraghoṣāśca mahāsvanāśca śaṅkhā mṛdaṅgāśca nadanti yatra /
MBh, 6, 15, 24.1 maurvīghoṣastanayitnuḥ pṛṣatkapṛṣato mahān /
MBh, 6, 18, 2.2 rathānāṃ nemighoṣaiśca dīryatīva vasuṃdharā //
MBh, 6, 19, 39.2 niṣprabho 'bhyudiyāt sūryaḥ saghoṣo bhūścacāla ha /
MBh, 6, BhaGī 1, 19.1 sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat /
MBh, 6, 42, 7.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 47, 29.1 sa ghoṣaḥ sumahāṃstatra vīraistaiḥ samudīritaḥ /
MBh, 6, 55, 105.1 gāṇḍīvaghoṣaḥ stanayitnukalpo jagāma pārthasya nabho diśaśca /
MBh, 6, 59, 22.1 mahatā meghaghoṣeṇa rathenādityavarcasā /
MBh, 6, 73, 41.1 pragṛhya citrāṇi dhanūṃṣi vīrā jyānemighoṣaiḥ pravikampayantaḥ /
MBh, 6, 77, 19.2 rathaghoṣaśca tumulo vāditrāṇāṃ ca nisvanaḥ //
MBh, 6, 83, 37.1 tataḥ śāṃtanavo bhīṣmo rathaghoṣeṇa nādayan /
MBh, 6, 89, 16.1 siṃhanādena mahatā nemighoṣeṇa caiva hi /
MBh, 6, 90, 45.3 śaṅkhadundubhighoṣāśca samantāt sasvanur bhṛśam //
MBh, 6, 95, 53.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 96, 14.2 rathena meghaghoṣeṇa dadṛśur nāntaraṃ janāḥ //
MBh, 6, 111, 36.1 śaṅkhadundubhighoṣaiśca vāraṇānāṃ ca bṛṃhitaiḥ /
MBh, 6, 114, 10.1 bhīmaghoṣair mahāvegair vairivāraṇabhedibhiḥ /
MBh, 7, 3, 14.1 adya gāṇḍīvaghoṣasya vīryajñāḥ savyasācinaḥ /
MBh, 7, 5, 38.1 tato vāditraghoṣeṇa saha puṃsāṃ mahāsvanaiḥ /
MBh, 7, 5, 39.1 tataḥ puṇyāhaghoṣeṇa svastivādasvanena ca /
MBh, 7, 7, 18.1 droṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca /
MBh, 7, 8, 34.2 brāhmaśca vedakāmānāṃ jyāghoṣaśca dhanurbhṛtām //
MBh, 7, 9, 15.2 rathanemighoṣastanitaḥ śaraśabdātibandhuraḥ //
MBh, 7, 13, 3.2 jyāghoṣaḥ śrūyate 'tyarthaṃ visphūrjitam ivāśaneḥ //
MBh, 7, 15, 41.2 āyājjavena kaunteyo rathaghoṣeṇa nādayan //
MBh, 7, 20, 25.2 jyāghoṣo nighnato 'mitrān dikṣu sarvāsu śuśruve //
MBh, 7, 41, 19.1 tasya jyātalaghoṣeṇa kṣatriyān bhayam āviśat /
MBh, 7, 51, 43.1 tato vāditraghoṣāśca prādurāsan samantataḥ /
MBh, 7, 53, 7.2 āsīnnāgāśvapattīnāṃ rathaghoṣaśca bhairavaḥ //
MBh, 7, 58, 28.2 nemighoṣaśca rathināṃ khuraghoṣaśca vājinām //
MBh, 7, 58, 28.2 nemighoṣaśca rathināṃ khuraghoṣaśca vājinām //
MBh, 7, 60, 23.2 yukto vāditraghoṣeṇa teṣāṃ ratikaro 'bhavat //
MBh, 7, 61, 19.1 jyāghoṣo brahmaghoṣaśca tomarāsirathadhvaniḥ /
MBh, 7, 61, 19.1 jyāghoṣo brahmaghoṣaśca tomarāsirathadhvaniḥ /
MBh, 7, 65, 14.1 khuraśabdena cāśvānāṃ nemighoṣeṇa tena ca /
MBh, 7, 65, 14.3 devadattasya ghoṣeṇa gāṇḍīvaninadena ca //
MBh, 7, 69, 74.2 nānāvāditraghoṣeṇa yathā vairocanistathā //
MBh, 7, 73, 6.1 śarapātamahāvarṣaṃ rathaghoṣabalāhakam /
MBh, 7, 76, 27.1 jyāghoṣatalanirhrādād gadānistriṃśavidyutaḥ /
MBh, 7, 96, 15.1 nādayan vai diśaḥ sarvā rathaghoṣeṇa sārathe /
MBh, 7, 102, 101.1 tato vai rathaghoṣeṇa garjitena mṛgā iva /
MBh, 7, 103, 5.2 ghoṣeṇa mahatā rājan pūrayitveva medinīm /
MBh, 7, 111, 31.1 sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān /
MBh, 7, 114, 91.2 śabdaṃ gāṇḍīvaghoṣeṇa kaunteyo 'bhyabhavad balī //
MBh, 7, 116, 5.1 samprāpya bhāratīmadhyaṃ talaghoṣasamākulam /
MBh, 7, 121, 44.1 tato vāditraghoṣeṇa svān yodhān abhiharṣayan /
MBh, 7, 128, 13.1 nādayan rathaghoṣeṇa kampayann iva medinīm /
MBh, 7, 129, 30.2 vāditraghoṣastanitāṃ cāpavidyuddhvajair vṛtām //
MBh, 7, 137, 50.1 rathaghoṣeṇa mahatā nādayan vasudhātalam /
MBh, 7, 138, 33.1 tacchaktisaṃghākulacaṇḍavātaṃ mahārathābhraṃ rathavājighoṣam /
MBh, 7, 145, 33.1 trāsayaṃstalaghoṣeṇa kṣatriyān kṣatriyarṣabhaḥ /
MBh, 7, 145, 34.1 kampayann iva ghoṣeṇa dhanuṣo vasudhāṃ balī /
MBh, 7, 145, 47.1 śrūyate rathaghoṣaśca vāsavasyeva nardataḥ /
MBh, 7, 150, 18.2 aśrūyata dhanurghoṣo visphūrjitam ivāśaneḥ //
MBh, 7, 150, 30.2 dhanurghoṣeṇa vitrastāḥ sve pare ca tadābhavan /
MBh, 7, 154, 8.1 jyānemighoṣastanayitnumān vai dhanustaḍinmaṇḍalaketuśṛṅgaḥ /
MBh, 7, 154, 25.2 ghoṣaścānyaḥ prādurāsīt sughoraḥ sahasraśo nadatāṃ dundubhīnām //
MBh, 7, 160, 17.1 gandharvā ghoṣayātrāyāṃ citrasenādayo jitāḥ /
MBh, 7, 170, 52.2 abhyayānmeghaghoṣeṇa rathenādityavarcasā //
MBh, 8, 15, 17.1 mahatā rathaghoṣeṇa divaṃ bhūmiṃ ca nādayan /
MBh, 8, 16, 11.2 pṛthivīṃ nemighoṣeṇa nādayanto 'bhyayuḥ parān //
MBh, 8, 22, 37.2 yasya ghoṣeṇa daityānāṃ vimuhyanti diśo daśa /
MBh, 8, 26, 32.1 tato dundubhighoṣeṇa bherīṇāṃ ninadena ca /
MBh, 8, 27, 43.1 mahāghoṣaṃ mahāmeghaṃ darduraḥ pratinardasi /
MBh, 8, 31, 2.1 prayayau rathaghoṣeṇa siṃhanādaraveṇa ca /
MBh, 8, 32, 83.1 nānāvāditraghoṣāś ca prādurāsan viśāṃ pate /
MBh, 8, 37, 1.3 gāṇḍīvasya mahān ghoṣaḥ śuśruve yudhi māriṣa //
MBh, 8, 54, 27.1 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ paśyemaṃ tvaṃ devadattaṃ sughoṣam /
MBh, 8, 57, 11.1 rathaghoṣaḥ sa saṃgrāme pāṇḍaveyasya saṃbabhau /
MBh, 8, 57, 12.1 mahatā rathaghoṣeṇa pāṇḍavaḥ satyavikramaḥ /
MBh, 8, 57, 42.1 śvetāśvayuktaṃ ca sughoṣam agryaṃ rathaṃ mahābāhur adīnasattvaḥ /
MBh, 8, 58, 22.2 nādayan rathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata //
MBh, 8, 60, 12.1 visphārya gāṇḍīvam athograghoṣaṃ jyayā samāhatya tale bhṛśaṃ ca /
MBh, 8, 62, 34.2 śakuniśukavṛkāś ca krāthadevāvṛdhau ca dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca //
MBh, 8, 63, 12.2 bāhughoṣāś ca vīrāṇāṃ karṇārjunasamāgame //
MBh, 8, 65, 32.1 tato dhanurjyā sahasātikṛṣṭā sughoṣam āchidyata pāṇḍavasya /
MBh, 8, 66, 2.1 tad arjunāstraṃ grasate sma vīrān viyat tathākāśam anantaghoṣam /
MBh, 8, 68, 55.3 prasahya śaṅkhau dhamatuḥ sughoṣau manāṃsy arīṇām avasādayantau //
MBh, 9, 3, 25.1 trāsayantaṃ tathā yodhān dhanur ghoṣeṇa pāṇḍavam /
MBh, 9, 8, 15.1 vāditrāṇāṃ ca ghoṣeṇa śaṅkhānāṃ nisvanena ca /
MBh, 9, 13, 35.2 rathena meghaghoṣeṇa drauṇim evābhyadhāvata //
MBh, 9, 17, 6.2 pūrayan rathaghoṣeṇa diśaḥ sarvā mahārathaḥ //
MBh, 9, 18, 18.2 adyārjunadhanurghoṣaṃ ghoraṃ jānātu saṃyuge //
MBh, 9, 23, 61.1 yathā vanānte vanapair visṛṣṭaḥ kakṣaṃ dahet kṛṣṇagatiḥ saghoṣaḥ /
MBh, 9, 27, 61.1 vipradrutāḥ śuṣkamukhā visaṃjñā gāṇḍīvaghoṣeṇa samāhatāśca /
MBh, 9, 36, 62.1 svādhyāyaghoṣasaṃghuṣṭaṃ mṛgayūthaśatākulam /
MBh, 9, 37, 6.1 puṇyāhaghoṣair vimalair vedānāṃ ninadaistathā /
MBh, 9, 56, 2.2 mahānirghātaghoṣaśca saṃprahārastayor abhūt //
MBh, 9, 62, 33.1 praviśya nagaraṃ vīro rathaghoṣeṇa nādayan /
MBh, 10, 1, 60.1 vāditraghoṣastumulo vimiśraḥ śaṅkhanisvanaiḥ /
MBh, 10, 10, 18.1 saṃgrāmacandrodayavegavelaṃ droṇārṇavaṃ jyātalanemighoṣam /
MBh, 10, 10, 20.2 mahādhanurjyātalanemighoṣaṃ tanutranānāvidhaśastrahomam //
MBh, 12, 29, 36.1 mahatā rathaghoṣeṇa pṛthivīm anunādayan /
MBh, 12, 29, 72.2 svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi //
MBh, 12, 29, 72.2 svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi //
MBh, 12, 39, 19.1 tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata /
MBh, 12, 47, 71.2 nemighoṣeṇa mahatā kampayanto vasuṃdharām //
MBh, 12, 49, 33.1 grāmān purāṇi ghoṣāṃśca pattanāni ca vīryavān /
MBh, 12, 53, 20.2 meghaghoṣai rathavaraiḥ prayayuste mahārathāḥ //
MBh, 12, 68, 23.2 ghoṣāḥ praṇāśaṃ gaccheyur yadi rājā na pālayet //
MBh, 12, 69, 33.1 ghoṣānnyaseta mārgeṣu grāmān utthāpayed api /
MBh, 12, 87, 9.2 śūrāḍhyajanasampannaṃ brahmaghoṣānunāditam //
MBh, 12, 221, 90.2 anekaratnākarabhūṣaṇā ca bhūḥ sughoṣaghoṣā bhuvanaukasāṃ jaye //
MBh, 12, 221, 90.2 anekaratnākarabhūṣaṇā ca bhūḥ sughoṣaghoṣā bhuvanaukasāṃ jaye //
MBh, 12, 225, 14.1 ākāśasya tadā ghoṣaṃ taṃ vidvān kurute ''tmani /
MBh, 12, 312, 20.2 pallīghoṣān samṛddhāṃśca bahugokulasaṃkulān //
MBh, 12, 315, 12.1 bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate /
MBh, 12, 315, 13.1 brahmaghoṣair virahitaḥ parvato 'yaṃ na śobhate /
MBh, 12, 315, 15.2 vimuktā brahmaghoṣeṇa na bhrājante yathā purā //
MBh, 12, 315, 21.2 vidhunvan brahmaghoṣeṇa rakṣobhayakṛtaṃ tamaḥ //
MBh, 12, 329, 9.2 brahmaghoṣair divaṃ tiṣṭhantyamarā brahmayonayaḥ //
MBh, 13, 10, 9.1 vedādhyayanaghoṣaiśca nāditaṃ bharatarṣabha /
MBh, 13, 17, 52.2 gambhīraghoṣo gambhīro gambhīrabalavāhanaḥ //
MBh, 13, 31, 36.1 vaitahavyāstu saṃśrutya rathaghoṣaṃ samuddhatam /
MBh, 13, 109, 47.2 sughoṣair madhuraiḥ śabdaiḥ suptaḥ sa pratibodhyate //
MBh, 13, 110, 59.1 gītagandharvaghoṣaiśca bherīpaṇavanisvanaiḥ /
MBh, 13, 110, 78.1 rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so 'nugamyate /
MBh, 13, 110, 100.2 rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so 'nugamyate //
MBh, 13, 118, 10.2 śakaṭasyāsya mahato ghoṣaṃ śrutvā bhayaṃ mama /
MBh, 13, 127, 11.1 svādhyāyaparamair viprair brahmaghoṣair vināditaḥ /
MBh, 13, 145, 11.3 dhanuṣā bāṇam utsṛjya saghoṣaṃ vinanāda ca //
MBh, 13, 145, 13.1 tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ /
MBh, 14, 43, 31.1 ākāśasya guṇo ghoṣaḥ śrotreṇa sa tu gṛhyate /
MBh, 14, 53, 10.1 udgātā cāpi māṃ stauti gītaghoṣair mahādhvare /
MBh, 14, 63, 1.3 rathaghoṣeṇa mahatā pūrayanto vasuṃdharām //
MBh, 14, 64, 11.1 teṣāṃ puṇyāhaghoṣeṇa tejasā samavasthitaḥ /
MBh, 14, 73, 10.1 tataste rathaghoṣeṇa khuranemisvanena ca /
MBh, 14, 75, 8.2 mukhāḍambaraghoṣeṇa samādravata phalgunam //
MBh, 15, 34, 11.1 prādhītadvijaghoṣaiśca kvacit kvacid alaṃkṛtam /
MBh, 16, 6, 8.2 vāditrarathaghoṣaughāṃ veśmatīrthamahāgrahām //
Manusmṛti
ManuS, 7, 225.1 tatra bhuktvā punaḥ kiṃcit tūryaghoṣaiḥ praharṣitaḥ /
Rāmāyaṇa
Rām, Ay, 6, 8.1 teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā /
Rām, Ay, 6, 8.2 ayodhyāṃ pūrayāmāsa tūryaghoṣānunāditaḥ //
Rām, Ay, 57, 16.2 acakṣurviṣaye ghoṣaṃ vāraṇasyeva nardataḥ //
Rām, Ay, 60, 9.1 nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām /
Rām, Ay, 75, 3.1 sa tūryaghoṣaḥ sumahān divam āpūrayann iva /
Rām, Ay, 75, 4.1 tataḥ prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca /
Rām, Ay, 77, 15.1 rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ /
Rām, Ay, 83, 12.2 sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat //
Rām, Ay, 83, 15.2 bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat //
Rām, Ay, 85, 22.2 devadundubhighoṣaś ca dikṣu sarvāsu śuśruve //
Rām, Ay, 86, 31.2 jīmūtā iva gharmānte saghoṣāḥ sampratasthire //
Rām, Ay, 95, 47.2 guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve //
Rām, Ay, 106, 1.1 snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ /
Rām, Ay, 106, 22.1 yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ /
Rām, Ār, 50, 23.1 tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ /
Rām, Ār, 50, 23.2 babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ //
Rām, Ār, 50, 30.2 saghoṣāṇyavakīryanta kṣīṇās tārā ivāmbarāt //
Rām, Ki, 60, 6.1 kvacid vāditraghoṣāṃśca brahmaghoṣāṃśca śuśruva /
Rām, Ki, 60, 6.1 kvacid vāditraghoṣāṃśca brahmaghoṣāṃśca śuśruva /
Rām, Su, 3, 7.1 kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām /
Rām, Su, 3, 21.1 hasitodghuṣṭaninadais tūryaghoṣapuraḥsaraiḥ /
Rām, Su, 5, 11.2 bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam //
Rām, Su, 5, 41.1 nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca /
Rām, Su, 5, 41.2 mṛdaṅgatalaghoṣaiśca ghoṣavadbhir vināditam //
Rām, Su, 42, 4.1 tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ /
Rām, Su, 46, 27.2 vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punar utpapāta //
Rām, Su, 54, 15.2 saghoṣāḥ samaśīryanta śilāścūrṇīkṛtāstataḥ //
Rām, Yu, 4, 35.2 niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ //
Rām, Yu, 15, 30.1 ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam /
Rām, Yu, 15, 30.1 ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam /
Rām, Yu, 17, 11.1 yasya ghoṣeṇa mahatā saprākārā satoraṇā /
Rām, Yu, 45, 32.1 tasya niryāṇaghoṣeṇa rākṣasānāṃ ca nardatām /
Rām, Yu, 45, 40.1 atha ghoṣaḥ sutumulo harīṇāṃ samajāyata /
Rām, Yu, 47, 90.1 sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdam ugraṃ ca niśamya rājā /
Rām, Yu, 55, 98.2 amṛṣyamāṇastaṃ ghoṣam abhidudrāva rāghavam //
Rām, Yu, 58, 38.1 amṛṣyamāṇastaṃ ghoṣam utpapāta niśācaraḥ /
Rām, Yu, 62, 29.1 vānarodghuṣṭaghoṣaśca rākṣasānāṃ ca nisvanaḥ /
Rām, Yu, 64, 7.2 prajajvāla saghoṣaśca vidhūma iva pāvakaḥ //
Rām, Yu, 81, 26.2 jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham //
Rām, Yu, 83, 38.1 teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām /
Rām, Yu, 87, 5.1 sa diśo daśa ghoṣeṇa rathasyātiratho mahān /
Rām, Utt, 28, 43.2 yasya visphāraghoṣeṇa svananti sma diśo daśa //
Saundarānanda
SaundĀ, 7, 21.1 puṃskokilānām avicintya ghoṣaṃ vasantalakṣmyām avicārya cakṣuḥ /
Agnipurāṇa
AgniPur, 18, 33.2 sambāyā dharmato ghoṣo nāgavīthī ca yāmijā //
Amarakośa
AKośa, 2, 41.1 ghoṣa ābhīrapallī syātpakkaṇaḥ śabarālayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 99.1 samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṃhaghoṣaḥ /
AHS, Cikitsitasthāna, 7, 77.1 vilāsinīnāṃ ca vilāsaśobhi gītaṃ sanṛtyaṃ kalatūryaghoṣaiḥ /
AHS, Utt., 16, 7.1 ghoṣābhayātutthakayaṣṭilodhrair mūtī susūkṣmaiḥ ślathavastrabaddhaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 71.1 caṇḍaṃ caṭacaṭāghoṣam udghoṣyāśanir utkaṭaḥ /
BKŚS, 5, 144.2 tāta ghoṣavatīghoṣasaṃgītaṃ śrāvyatām iti //
BKŚS, 20, 220.1 roṣabhīṣaṇaghoṣeṇa tenoktaṃ dharaṇīcara /
BKŚS, 20, 236.1 gatvā tena sahāpaśyaṃ ghoṣam āsannagokulam /
BKŚS, 20, 243.1 evamādiprakāreṇa ghoṣeṇa hṛtamānasam /
BKŚS, 20, 292.1 ghoṣavāsāvasāne ca svavṛtte kathite mayā /
Daśakumāracarita
DKCar, 2, 8, 59.0 tṛtīye tūryaghoṣeṇa saṃviṣṭaścaturthapañcamau śayīta kila //
DKCar, 2, 8, 170.0 pādacāriṇaṃ cainamāśvāsayituṃ ghoṣe kvacidahāni kānicidviśramayya tatrāpi rājapuruṣasaṃpātabhīto duradhvamapāsaram //
Harivaṃśa
HV, 3, 28.2 lambāyāś caiva ghoṣo 'tha nāgavīthī ca jāmijā //
Kirātārjunīya
Kir, 7, 39.1 sādṛśyaṃ dadhati gabhīrameghaghoṣair unnidrakṣubhitamṛgādhipaśrutāni /
Kir, 16, 5.1 hatāhatety uddhatabhīṣmaghoṣaiḥ samujhitā yoddhṛbhir abhyamitram /
Kumārasaṃbhava
KumSaṃ, 7, 40.1 tato gaṇaiḥ śūlabhṛtaḥ purogair udīrito maṅgalatūryaghoṣaḥ /
KumSaṃ, 7, 53.2 samīyatur dūravisarpighoṣau bhinnaikasetū payasām ivaughau //
Kūrmapurāṇa
KūPur, 1, 15, 10.1 lambāyāścātha ghoṣo vai nāgavīthī tu jāmijā /
KūPur, 1, 15, 173.2 triśūlapāṇirgagane sughoṣaḥ papāta devopari puṣpavṛṣṭiḥ //
KūPur, 1, 24, 5.2 ṛṣīṇāmāśramairjuṣṭaṃ vedaghoṣanināditam //
Laṅkāvatārasūtra
LAS, 2, 154.12 sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ evameva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante /
Liṅgapurāṇa
LiPur, 1, 8, 66.2 dhanaṃjayo mahāghoṣaḥ sarvagaḥ sa mṛte 'pi hi //
LiPur, 1, 63, 17.2 lambāyā ghoṣanāmāno nāgavīthistu yāmijaḥ //
LiPur, 1, 65, 77.2 gaṃbhīraghoṣo yogātmā yajñahā kāmanāśanaḥ //
LiPur, 1, 91, 30.2 ghoṣaṃ na śṛṇuyātkarṇe jyotir netre na paśyati //
LiPur, 2, 1, 51.1 jayaghoṣo mahān āsīnmahāścarye samāgate /
LiPur, 2, 3, 6.1 vāṇīṃ divyāṃ mahāghoṣām adbhutām aśarīriṇīm /
LiPur, 2, 5, 48.2 gṛhe gṛhe haristasthau vedaghoṣo gṛhe gṛhe //
LiPur, 2, 5, 49.1 nāmaghoṣo hareścaiva yajñaghoṣastathaiva ca /
LiPur, 2, 5, 49.1 nāmaghoṣo hareścaiva yajñaghoṣastathaiva ca /
LiPur, 2, 6, 9.2 yasmin ghoṣo hareścaiva harasya ca mahātmanaḥ //
LiPur, 2, 6, 10.1 vedaghoṣastathā viprā homadhūmastathaiva ca /
LiPur, 2, 6, 25.2 taddhitvā cānyamāgaccha sāmaghoṣe 'tha yatra vā //
LiPur, 2, 6, 38.1 vedaghoṣo na yatrāsti gurupūjādayo na ca /
Matsyapurāṇa
MPur, 44, 68.1 rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu /
MPur, 134, 2.1 īśvarasvaraghoṣeṇa nardamāne mahāvṛṣe /
MPur, 138, 56.1 atha yamavaruṇamṛdaṅgaghoṣaiḥ paṇavaḍiṇḍimajyāsvanapraghoṣaiḥ /
MPur, 149, 3.2 jyāghoṣeṇa ca śūrāṇāṃ tumulo'timahānabhūt //
Meghadūta
Megh, Uttarameghaḥ, 1.1 vidhunvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam /
Nāṭyaśāstra
NāṭŚ, 2, 57.2 svastipuṇyāhaghoṣeṇa jayaśabdena caiva hi //
Suśrutasaṃhitā
Su, Sū., 2, 9.3 akālavidyutstanayitnughoṣe svatantrarāṣṭrakṣitipavyathāsu //
Su, Śār., 4, 73.1 śuklākṣaḥ sthirakuṭilālinīlakeśo lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Utt., 49, 9.2 śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe 'dhikaṃ sānilajā vamistu //
Su, Utt., 51, 9.1 ghoṣeṇa mahatāviṣṭaḥ sakāsaḥ sakapho naraḥ /
Su, Utt., 52, 5.1 prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsyasvanatulyaghoṣaḥ /
Sūryaśataka
SūryaŚ, 1, 6.1 śīrṇaghrāṇāṅghripāṇīn vraṇibhir apaghanair ghargharāvyaktaghoṣān dīrghāghrātān aghaughaiḥ punarapi ghaṭayatyeka ullāghayan yaḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 107.2 lambāyāś caiva ghoṣo 'tha nāgavīthī tu jāmijā //
ViPur, 5, 10, 39.1 sarvaghoṣasya saṃdoho gṛhyatāṃ mā vicāryatām /
Viṣṇusmṛti
ViSmṛ, 1, 4.2 ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvano mahān //
Yājñavalkyasmṛti
YāSmṛ, 1, 332.1 saṃviśet tūryaghoṣeṇa pratibudhyet tathaiva ca /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 12.2 ghoṣe 'raṇye ca paśavaḥ śakṛnmūtram akurvata //
BhāgPur, 4, 4, 6.1 ābrahmaghoṣorjitayajñavaiśasaṃ viprarṣijuṣṭaṃ vibudhaiś ca sarvaśaḥ /
BhāgPur, 4, 14, 6.2 iti nyavārayaddharmaṃ bherīghoṣeṇa sarvaśaḥ //
BhāgPur, 4, 18, 31.2 ghoṣānvrajānsaśibirānākarānkheṭakharvaṭān //
BhāgPur, 4, 21, 5.1 śaṅkhadundubhighoṣeṇa brahmaghoṣeṇa cartvijām /
BhāgPur, 10, 4, 32.2 nityamudvignamanaso jyāghoṣairdhanuṣastava //
BhāgPur, 11, 9, 8.1 ubhayor apy abhūd ghoṣo hy avaghnantyāḥ svaśaṅkhayoḥ /
BhāgPur, 11, 12, 17.2 sa eṣa jīvo vivaraprasūtiḥ prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ /
BhāgPur, 11, 15, 19.1 mayy ākāśātmani prāṇe manasā ghoṣam udvahan /
BhāgPur, 11, 21, 37.2 bhūteṣu ghoṣarūpeṇa biseṣūrṇeva lakṣyate //
Bhāratamañjarī
BhāMañj, 1, 663.2 uccacāra bahirghoṣo bhujāsphālanasaṃbhavaḥ //
BhāMañj, 5, 103.2 gambhīraghoṣagarbhaḥ kiṃ praharṣaste pitāmaha //
BhāMañj, 5, 107.2 rādheyaghoṣayātrāyāṃ gograhe ca svayaṃ tvayā //
BhāMañj, 5, 468.1 rathena ghanaghoṣeṇa bhāsvadgaruḍalakṣmaṇā /
BhāMañj, 6, 5.2 yayorgambhīraghoṣeṇa bhuvanāni cakampire //
BhāMañj, 6, 284.1 tato gāṇḍīvaghoṣeṇa pāñcajanyaraveṇa ca /
BhāMañj, 6, 308.2 gambhīraghoraghoṣeṇa bhagadattaḥ sahānugaiḥ //
BhāMañj, 7, 443.1 mandaroddhūtadugdhābdhighoṣau śaṅkhau pradadhmatuḥ /
BhāMañj, 7, 654.2 sā bhasmasānmahāghoṣā rathamādhirathervyadhāt //
BhāMañj, 7, 670.2 sa jaghāna mahāghoṣaḥ kauravāṇāmanīkinīm //
BhāMañj, 10, 84.1 nirghātaghoraghanaghoṣagadānipātaniṣpeṣajarjarataratruṭitorusaṃdhiḥ /
BhāMañj, 13, 353.1 ghoṣaṃ grāmaṃ puraṃ rāṣṭraṃ bhakṣayantyadhikāriṇaḥ /
BhāMañj, 14, 133.1 tato jaladagambhīraghoṣaḥ śaurirabhāṣata /
Garuḍapurāṇa
GarPur, 1, 6, 28.2 lambāyāścaiva ghoṣo 'tha nāgavīthistu yāmitaḥ //
GarPur, 1, 48, 37.2 vividhairbrahmaghoṣaiśca puṇyāhajayamaṅgalaiḥ //
GarPur, 1, 69, 13.2 tadā mahādundubhimandraghoṣair vidyullatāvisphuritāntarālaiḥ //
GarPur, 1, 115, 59.2 ācāntaṃ ghoṣavāsāntaṃ kulasyāntaṃ striyā prabho //
GarPur, 1, 127, 15.2 nābhiṃ gaṃbhīraghoṣayā uraḥ śrīvatsadhāriṇe //
GarPur, 1, 157, 3.2 kṛmighoṣavirodhācca tadvidheḥ kupitānilaḥ //
Kathāsaritsāgara
KSS, 3, 2, 2.1 sa rājā prāpa taṃ deśaṃ sainyaghoṣeṇa mūrchatā /
Rasārṇava
RArṇ, 12, 367.2 vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke śrāntihantāśu nityam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 17.0 ghargharāvyaktaghoṣān ghargharo jarjaro'vyakto'sphuṭo ghoṣo dhvaniryeṣām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 17.0 ghargharāvyaktaghoṣān ghargharo jarjaro'vyakto'sphuṭo ghoṣo dhvaniryeṣām //
Ānandakanda
ĀK, 1, 11, 32.1 tālairbahuvidhaiścānyairdivyaghoṣaiḥ samākulam /
ĀK, 1, 23, 567.2 vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 8.2 gāyan hasan prarudan nṛtyamāno vilelihāno ghanaghoraghoṣaḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 68.1 vegād ghoṣaṃ pūrakaṃ bhṛṅganādaṃ bhṛṅgīnādaṃ recakaṃ mandamandam /
Mugdhāvabodhinī
MuA zu RHT, 9, 14.2, 3.0 evaṃ raviṇā tāmreṇa saha ghoṣo'pi kāṃsyamapi śudhyati //
MuA zu RHT, 9, 14.2, 4.0 kativāraṃ secanaiḥ munibhiḥ saptasaṃkhyākaiḥ tanmūlarajaḥ nirguṇḍīśiphācūrṇaṃ tatpravāpaiḥ galiteṣu nāgavaṅgaravighoṣeṣu rajo nikṣepaṇaiśca catvāraḥ śudhyantīti //
MuA zu RHT, 18, 23.2, 3.0 kiṃviśiṣṭo dhānyasthitaḥ purasurābhyāṃ guggulumadirābhyāṃ sahito militaḥ śatāṃśena ghoṣaṃ kāṃsyaṃ vidhyati kanakaṃ karotītyarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 1.2 āścaryādbhutaprāpto 'smi bhagavan audbilyaprāptaḥ idamevaṃrūpaṃ bhagavato 'ntikād ghoṣaṃ śrutvā //
SDhPS, 3, 13.1 apagataparidāho 'smyadya bhagavan imamevaṃrūpamadbhutadharmam aśrutapūrvaṃ bhagavato 'ntikād ghoṣaṃ śrutvā //
SDhPS, 3, 191.1 tatra kecit sattvāḥ paraghoṣaśravānugamanam ākāṅkṣamāṇā ātmaparinirvāṇahetoś caturāryasatyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 4, 9.1 bhagavannadya sahasaivemamevaṃrūpam aśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ //
SDhPS, 4, 121.1 atha khalu bhagavan sa daridrapuruṣastasmin samaye imamevaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhavet //
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 6, 30.1 evaṃ ca utsukā vīra śrutvā ghoṣamanuttaram /
SDhPS, 13, 106.1 durlabho 'sya mañjuśrīrdharmaparyāyasya bahuṣu lokadhātuṣu śabdo vā ghoṣo vā nāmaśravo vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 29.1 nagaragrāmaghoṣāḍhyāṃ purapattanaśobhitām /
SkPur (Rkh), Revākhaṇḍa, 28, 115.2 śvāpadānāṃ ca ghoṣeṇa nityaṃ pramudito 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 38, 27.2 nūpuradhvaninighoṣaiḥ kampayan vai vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 38, 29.1 mahāḍamarughoṣeṇa kampayan vai vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 169, 7.2 hāranūpuraghoṣeṇa jhaṅkāraravanāditā //
SkPur (Rkh), Revākhaṇḍa, 182, 48.2 ṛgyajuḥsāmaghoṣeṇa hyatharvaṇanināditam //