Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā

Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 26.1 ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 41.0 ātmanendraghoṣavatīḥ prokṣaṇīr adhvaryur ādatte //
BaudhŚS, 4, 2, 49.0 athādhvaryur indraghoṣavatībhiḥ prokṣaṇībhir uttaravediṃ prokṣati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 26, 8.0 daśamyāṃ putrasya nāma dadhāti dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭānāntam //
Chāndogyopaniṣad
ChU, 2, 22, 5.1 sarve svarā ghoṣavanto balavanto vaktavyā indre balaṃ dadānīti /
Gobhilagṛhyasūtra
GobhGS, 2, 8, 14.0 āhaspatyaṃ māsaṃ praviśāsāv ity ante ca mantrasya ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭhānāntaṃ kṛtaṃ nāma dadhyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 10.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā putrasya nāma dadhyāddvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ yatra vā svityupasargaḥ syāt /
Jaiminigṛhyasūtra
JaimGS, 1, 9, 4.0 tasya nāmadheyaṃ dadyād dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantastham //
Kāṭhakagṛhyasūtra
KāṭhGS, 34, 2.0 ghoṣavadādy antarantasthaṃ caturakṣaram //
Mānavagṛhyasūtra
MānGS, 1, 18, 1.1 daśamyāṃ rātryāṃ putrasya nāma dadhyād ghoṣavad ādyantarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vā tryakṣaraṃ dāntaṃ kumārīṇām //
Pāraskaragṛhyasūtra
PārGS, 1, 17, 2.0 dvyakṣaraṃ caturakṣaraṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānaṃ kṛtaṃ kuryānna taddhitam //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate //
Vārāhagṛhyasūtra
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 8.0 vāyur ghoṣavān bhūmau vā tṛṇasaṃvāho varṣati vā yatra dhārāḥ pravahet //
Āpastambagṛhyasūtra
ĀpGS, 15, 9.0 dvyakṣaraṃ caturakṣaraṃ vā nāmapūrvam ākhyātottaraṃ dīrghābhiniṣṭhānāntaṃ ghoṣavadādyantarantastham //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 4.1 nāma cāsmai dadyur ghoṣavadādy antarantastham abhiniṣṭānāntaṃ dvyakṣaram //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
Arthaśāstra
ArthaŚ, 2, 12, 17.1 acchaḥ snigdhaḥ saprabho ghoṣavān śītastīvrastanurāgaśca maṇidhātuḥ //
Carakasaṃhitā
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā //
Ca, Śār., 8, 63.0 krīḍanakāni khalu kumārasya vicitrāṇi ghoṣavantyabhirāmāṇi cāgurūṇi cātīkṣṇāgrāṇi cānāsyapraveśīni cāprāṇaharāṇi cāvitrāsanāni syuḥ //
Mahābhārata
MBh, 1, 21, 10.2 tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃstvaṃ balāhakaḥ //
MBh, 1, 217, 22.2 babhūva tad vanaṃ ghoraṃ stanayitnusaghoṣavat //
MBh, 2, 3, 7.1 vāruṇaśca mahāśaṅkho devadattaḥ sughoṣavān /
MBh, 6, 45, 16.2 diśaḥ paryapataccāpaṃ gāṇḍīvam iva ghoṣavat //
MBh, 7, 84, 30.1 tato ninādaḥ sumahān samutthitaḥ saśaṅkhanānāvidhabāṇaghoṣavān /
MBh, 12, 176, 12.2 bhittvārṇavatalaṃ vāyuḥ samutpatati ghoṣavān //
MBh, 13, 62, 49.1 ghoṣavanti ca yānāni yuktānyatha sahasraśaḥ /
MBh, 13, 70, 25.2 ghoṣavanti ca yānāni yuktānyeva sahasraśaḥ //
Rāmāyaṇa
Rām, Ay, 14, 26.1 sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ /
Rām, Ay, 34, 36.1 murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā /
Rām, Su, 5, 6.2 ghoṣavadbhir vicitraiśca sadā vicaritaṃ rathaiḥ //
Rām, Su, 5, 41.2 mṛdaṅgatalaghoṣaiśca ghoṣavadbhir vināditam //
Suśrutasaṃhitā
Su, Utt., 42, 138.1 sarvatra vardhate kṣipraṃ bhramannatha saghoṣavān /
Su, Utt., 50, 6.2 sa ghoṣavānāśu hinastyasūn yatastatastu hikketi bhiṣagbhirucyate //
Su, Utt., 51, 12.1 niḥsaṃjñaḥ pārśvaśūlārtaḥ śuṣkakaṇṭho 'tighoṣavān /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 28.2 rūpavat sparśavaccāmbho ghoṣavacca parānvayāt //
BhāgPur, 11, 21, 38.2 ākāśād ghoṣavān prāṇo manasā sparśarūpiṇā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 130.2 pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 132.0 ayamarthaḥ ghoṣavanti yānyakṣarāṇi vargatṛtīyacaturthāni tānyādau kāryāṇi //