Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //