Occurrences

Āśvalāyanagṛhyasūtra

Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.3 ghṛtāt svādīyo madhunaśca vocateti /
ĀśvGS, 1, 1, 4.4 vaca eva ma idaṃ ghṛtācca madhunaśca svādīyo 'sti prītiḥ svādīyo 'stvityeva tad āha /
ĀśvGS, 1, 15, 1.1 kumāram jātaṃ purānyair ālambhāt sarpirmadhunī hiraṇyanikāṣaṃ hiraṇyena prāśayet pra te dadāmi madhuno ghṛtasya vedaṃ savitrā prasūtam maghonām /
ĀśvGS, 1, 16, 4.1 ghṛtaudanaṃ tejaskāmaḥ //
ĀśvGS, 1, 16, 5.1 dadhimadhughṛtamiśram annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
ĀśvGS, 2, 9, 5.2 irāṃ vahanto ghṛtam ukṣamāṇā mitreṇa sākaṃ saha saṃviśantv iti //
ĀśvGS, 2, 10, 6.1 āyatīr yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 12, 14.0 pradhārayantu madhuno ghṛtasyety etat sauparṇam //
ĀśvGS, 4, 7, 18.1 uddhṛtya ghṛtāktam annam anujñāpayaty agnau kariṣye karavai karavāṇīti vā //