Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 2, 6.1 perṣaḥ santu madhuno ghṛtasya tīvraṃ somaṃ ni vapantu śuṣmiṇaḥ /
ṚVKh, 1, 2, 6.2 evaṃ tathā yuvaty aśvinau bāhū ūrjaṃ duhatu madhunā ghṛtena //
ṚVKh, 1, 3, 1.1 pra dhārā yantu madhuno ghṛtasya yad avindataṃ sūrī usriyāyām /
ṚVKh, 1, 5, 8.1 yo vāṃ somair haviṣā yo ghṛtena vedena yo manasā vāśa śakrā /
ṚVKh, 1, 6, 4.1 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya /
ṚVKh, 1, 10, 1.2 svādiṣṭho havyān madhuno ghṛtād vā nūtno vāṃ stomo aśvināham emi //
ṚVKh, 3, 11, 1.1 iḍaiva vām anuvastāṃ ghṛtena yasyāḥ pade punate devayantaḥ /
ṚVKh, 4, 6, 9.1 ghṛtād ulluptaṃ madhumat suvarṇam dhanañjayaṃ dharuṇaṃ dhārayiṣṇu /
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
ṚVKh, 4, 12, 1.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /