Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 3, 22.1 goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /
RRĀ, R.kh., 4, 10.2 rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //
RRĀ, R.kh., 4, 29.2 sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //
RRĀ, R.kh., 6, 13.2 goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //
RRĀ, R.kh., 7, 21.2 dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //
RRĀ, R.kh., 9, 54.2 ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam //
RRĀ, R.kh., 9, 58.2 ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet //
RRĀ, R.kh., 9, 59.0 jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet //
RRĀ, R.kh., 10, 34.2 dātavyaṃ sarvarogeṣu ghṛtāśine hitāśine //
RRĀ, R.kh., 10, 52.2 rajanī meghanādā vā sarpākṣī vā ghṛtānvitā //
RRĀ, R.kh., 10, 81.0 daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam //
RRĀ, Ras.kh., 1, 7.2 ghṛtair lehyaṃ tu karṣaikaṃ saptāhāt sarvadoṣajit //
RRĀ, Ras.kh., 2, 58.1 aśvagandhāmūlacūrṇaṃ saptabhāgaghṛtaiḥ samam /
RRĀ, Ras.kh., 2, 66.2 ekīkṛtya ghṛtair lehyaṃ māṣaikaṃ vatsarāvadhi //
RRĀ, Ras.kh., 2, 70.1 parānando raso nāma ghṛtair niṣkaṃ sadā lihet /
RRĀ, Ras.kh., 2, 115.1 bhallātabījacūrṇaṃ ca hayagandhāmṛtāghṛtaiḥ /
RRĀ, Ras.kh., 4, 3.1 triṃśatpalaṃ tryūṣaṇaṃ ca triṃśattriṃśadghṛtaṃ madhu /
RRĀ, Ras.kh., 4, 15.2 mṛtābhraṃ gandhakaṃ śuddhaṃ kaṇā sarvaṃ samaṃ ghṛtaiḥ //
RRĀ, Ras.kh., 4, 46.1 triṃśatpalaṃ tu taccūrṇaṃ caturviṃśatpalaṃ ghṛtam /
RRĀ, Ras.kh., 4, 49.1 brahmavṛkṣasya bījāni cūrṇitāni ghṛtaiḥ saha /
RRĀ, Ras.kh., 4, 61.2 ajāghṛtena tadbījamekaikaṃ bhakṣayetsadā //
RRĀ, Ras.kh., 4, 66.2 taccūrṇaṃ tu ghṛtairlehyaṃ tadvatsyādbalamadbhutam //
RRĀ, Ras.kh., 4, 76.3 tatkarṣaikaṃ ghṛtairlehyaṃ varṣātsyātpūrvavatphalam //
RRĀ, Ras.kh., 5, 4.1 kṣipettasmin ghṛtaiḥ kṣaudraiḥ sarvamāloḍya rakṣayet /
RRĀ, Ras.kh., 6, 23.1 gokṣīraiśca dinaṃ mardyaṃ kṣaṇaikaṃ pācayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 29.1 māṣāścekṣurasaiḥ sarvaṃ loḍitaṃ pācayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 38.2 samāv etau punarmardyau ghṛtairyāmacatuṣṭayam //
RRĀ, Ras.kh., 6, 39.1 tadgolaṃ bandhayedvastre ghṛtairyāmadvayaṃ pacet /
RRĀ, Ras.kh., 6, 77.1 tāṃ ghṛtairbhakṣayeccānu ramayetkāminīkulam /
RRĀ, Ras.kh., 6, 79.1 ghṛtaistadvaṭakaṃ paktvā madhvājyābhyāṃ tu bhakṣayet /
RRĀ, Ras.kh., 6, 80.1 vālukāsambhavaṃ matsyaṃ supakvaṃ bhakṣayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 82.2 ghṛtāktā dalitā māṣāḥ kṣīreṇa saha pācitāḥ //
RRĀ, Ras.kh., 7, 50.2 yojyaṃ ca triphalā bhṛṅgī śuṇṭhī chāgapayo ghṛtam //
RRĀ, Ras.kh., 7, 55.1 rāmāṇāṃ madamattānāṃ drāvikāgnau ghṛtaṃ yathā /
RRĀ, V.kh., 1, 48.1 tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
RRĀ, V.kh., 3, 64.2 matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //
RRĀ, V.kh., 3, 67.3 tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //
RRĀ, V.kh., 3, 75.1 ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /
RRĀ, V.kh., 3, 101.1 saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 13, 23.2 gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam //
RRĀ, V.kh., 13, 77.1 rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ /
RRĀ, V.kh., 19, 81.2 tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet //
RRĀ, V.kh., 19, 82.2 mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //
RRĀ, V.kh., 19, 83.1 ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /
RRĀ, V.kh., 19, 83.3 ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit //
RRĀ, V.kh., 19, 85.2 pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 85.2 pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 88.2 ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 88.2 ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 137.1 dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam /
RRĀ, V.kh., 20, 110.1 madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam /