Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Brahmabindūpaniṣat
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 1, 8.0 ghṛte caruṃ nirvapeta yo 'pratiṣṭhito manyeta //
AB, 1, 1, 10.0 tad yad ghṛtaṃ tat striyai payo ye taṇḍulās te puṃsas tan mithunam mithunenaivainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 1, 3, 5.0 ājyaṃ vai devānāṃ surabhi ghṛtam manuṣyāṇām āyutam pitṝṇāṃ navanītaṃ garbhāṇāṃ tad yan navanītenābhyañjanti svenaivainaṃ tad bhāgadheyena samardhayanti //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 5.0 yad usriyāsv āhutaṃ ghṛtam payo 'sya pibatam aśvinety aparāhṇe yajaty agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 26, 3.0 tad āhuḥ krūram iva vā etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 1, 26, 3.0 tad āhuḥ krūram iva vā etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 2, 12, 8.0 stokānām agne medaso ghṛtasyeti medasaś ca hi ghṛtasya ca bhavanti //
AB, 2, 12, 8.0 stokānām agne medaso ghṛtasyeti medasaś ca hi ghṛtasya ca bhavanti //
AB, 2, 12, 10.0 ghṛtavantaḥ pāvaka te stokā ścotanti medasa iti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 14.0 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 14.0 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 23, 6.0 tad āhur yato ghṛtenānaktaṃ syāt tataḥ puroᄆāśasya prāśnīyāt somapīthasya guptyai ghṛtena hi vajreṇendro vṛtram ahann iti //
AB, 2, 23, 6.0 tad āhur yato ghṛtenānaktaṃ syāt tataḥ puroᄆāśasya prāśnīyāt somapīthasya guptyai ghṛtena hi vajreṇendro vṛtram ahann iti //
AB, 3, 32, 1.0 āgneyī prathamā ghṛtayājyā saumī saumyayājyā vaiṣṇavī ghṛtayājyā tvaṃ soma pitṛbhiḥ saṃvidāna iti saumyasya pitṛmatyā yajati //
AB, 3, 32, 1.0 āgneyī prathamā ghṛtayājyā saumī saumyayājyā vaiṣṇavī ghṛtayājyā tvaṃ soma pitṛbhiḥ saṃvidāna iti saumyasya pitṛmatyā yajati //
AB, 4, 7, 2.0 prāśya ghṛtaṃ śaṃsed yathā ha vā idam ano vā ratho vākto vartata evaṃ haivākto vartate //
AB, 5, 2, 9.0 ghṛtena dyāvāpṛthivī abhīvṛte iti dyāvāpṛthivīyaṃ ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdheti punarāvṛttam punarninṛttaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 9.0 ghṛtena dyāvāpṛthivī abhīvṛte iti dyāvāpṛthivīyaṃ ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdheti punarāvṛttam punarninṛttaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 8, 8, 2.0 atha yad dadhi madhu ghṛtam bhavaty apāṃ sa oṣadhīnāṃ raso 'pām evāsmiṃs tad oṣadhīnāṃ rasaṃ dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
Atharvaprāyaścittāni
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 6, 6.2 taṃ nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
AVPr, 3, 8, 8.0 śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate //
AVPr, 3, 8, 8.0 śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate //
AVPr, 4, 1, 14.0 tathotpūtam utpūyamānaṃ ced ghṛtaṃ dadyād athotpūtam utpūyamānaṃ ced ghṛtaṃ prāṇaṃ dadyād devatāntare ced ghṛtam //
AVPr, 4, 1, 14.0 tathotpūtam utpūyamānaṃ ced ghṛtaṃ dadyād athotpūtam utpūyamānaṃ ced ghṛtaṃ prāṇaṃ dadyād devatāntare ced ghṛtam //
AVPr, 4, 1, 14.0 tathotpūtam utpūyamānaṃ ced ghṛtaṃ dadyād athotpūtam utpūyamānaṃ ced ghṛtaṃ prāṇaṃ dadyād devatāntare ced ghṛtam //
AVPr, 6, 1, 23.2 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr āpṛṇasva ghṛtena svāhā //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 22, 3.1 aśloṇas te haviṣā vidheyam asrāmas te ghṛtenā juhomi /
AVP, 1, 65, 1.1 ghṛtāhutā pṛthivī mā na eno asmān prajāṃ vocata kilbiṣāṇi /
AVP, 1, 110, 1.1 ghṛtasya jūtiḥ samanā sadevāḥ saṃvatsaraṃ haviṣā vardhayantī /
AVP, 4, 9, 2.2 ghṛtena kaliṃ śikṣāmi sa no mṛḍātīdṛśe //
AVP, 4, 9, 3.1 ghṛtam agne apsarābhyo vaha tvaṃ pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVP, 4, 23, 6.1 ghṛtād ullupto madhumān payasvān sahasraprāṇaḥ śatayonir vayodhāḥ /
AVP, 4, 31, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ //
AVP, 4, 33, 4.2 rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutaṃ sa no muñcatv aṃhasaḥ //
AVP, 4, 35, 5.1 ye kīlālais tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVP, 4, 36, 5.1 ye kīlālais tarpayatho ye ghṛtena yābhyāṃ narte kiṃcana śaknuvanti /
AVP, 5, 6, 1.2 te 'smai sarve ghṛtam ā tapanty ūrjaṃ duhānā anapasphurantaḥ //
AVP, 5, 6, 10.2 te 'smai sarve ghṛtam ā tapanty ūrjaṃ duhānā anapasphurantaḥ //
AVP, 5, 14, 3.2 sahasradhāraṃ sukṛtasya loke ghṛtapṛṣṭham amartyau //
AVP, 5, 16, 6.1 pibata ghṛtaṃ yatidhā va etad guhā hitaṃ nihitaṃ mānaveṣu /
AVP, 5, 18, 6.1 ghṛtena dyāvāpṛthivī ghṛtenāpaḥ sam ukṣata /
AVP, 5, 18, 6.1 ghṛtena dyāvāpṛthivī ghṛtenāpaḥ sam ukṣata /
AVP, 5, 18, 6.2 ghṛtena mucyasvainaso yad ātmakṛtam āritha //
AVP, 10, 7, 5.1 ghṛtena tvā sam ukṣāmy agna ājyena vardhayan /
AVP, 12, 18, 1.2 tasmai juhomi haviṣā ghṛtena mā devānāṃ yūyavad bhāgadheyam //
Atharvaveda (Śaunaka)
AVŚ, 1, 31, 3.1 asrāmas tvā haviṣā yajāmy aśloṇas tvā ghṛtena juhomi /
AVŚ, 2, 13, 1.1 āyurdā agne jarasaṃ vṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
AVŚ, 2, 13, 1.1 āyurdā agne jarasaṃ vṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
AVŚ, 2, 13, 1.2 ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putrān abhi rakṣatād imam //
AVŚ, 3, 12, 1.1 ihaiva dhruvāṃ ni minomi śālāṃ kṣeme tiṣṭhāti ghṛtam ukṣamāṇā /
AVŚ, 3, 12, 4.2 ukṣantūdnā maruto ghṛtena bhago no rājā ni kṛṣiṃ tanotu //
AVŚ, 3, 12, 8.1 pūrṇaṃ nāri pra bhara kumbham etaṃ ghṛtasya dhārām amṛtena saṃbhṛtām /
AVŚ, 3, 13, 5.1 āpo bhadrā ghṛtam id āpa āsann agnīṣomau bibhraty āpa it tāḥ /
AVŚ, 3, 15, 2.2 te mā juṣantāṃ payasā ghṛtena yathā krītvā dhanam āharāṇi //
AVŚ, 3, 15, 3.1 idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya /
AVŚ, 3, 16, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ //
AVŚ, 3, 17, 9.1 ghṛtena sītā madhunā samaktā viśvair devair anumatā marudbhiḥ /
AVŚ, 4, 14, 6.1 ajam anajmi payasā ghṛtena divyaṃ suparṇaṃ payasaṃ bṛhantam /
AVŚ, 4, 23, 3.2 rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutaṃ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 26, 6.1 ye kīlālena tarpayatho ye ghṛtena yābhyām ṛte na kiṃcana śaknuvanti /
AVŚ, 4, 27, 5.1 ye kīlālena tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVŚ, 4, 34, 6.1 ghṛtahradā madhukūlāḥ surodakāḥ kṣīreṇa pūrṇā udakena dadhnā /
AVŚ, 5, 12, 10.2 vanaspatiḥ śamitā devo agniḥ svadantu havyaṃ madhunā ghṛtena //
AVŚ, 5, 27, 2.1 devo deveṣu devaḥ patho anakti madhvā ghṛtena //
AVŚ, 5, 27, 4.1 acchāyam eti śavasā ghṛtā cid īḍāno vahnir namasā //
AVŚ, 5, 28, 3.1 trayaḥ poṣās trivṛti śrayantām anaktu pūṣā payasā ghṛtena /
AVŚ, 5, 28, 14.1 ghṛtād ulluptam madhunā samaktaṃ bhūmidṛṃham acyutam pārayiṣṇu /
AVŚ, 6, 5, 1.1 ud enam uttaraṃ nayāgne ghṛtenāhuta /
AVŚ, 6, 9, 3.2 gāvo ghṛtasya mātaro 'mūṃ saṃ vānayantu me //
AVŚ, 6, 22, 1.2 ta āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 6, 32, 1.1 antardāve juhuta sv etad yātudhānakṣayaṇaṃ ghṛtena /
AVŚ, 6, 51, 2.1 āpo asmān mātaraḥ sūdayantu ghṛtena no ghṛtapvaḥ punantu /
AVŚ, 6, 51, 2.1 āpo asmān mātaraḥ sūdayantu ghṛtena no ghṛtapvaḥ punantu /
AVŚ, 6, 73, 2.2 tānt sīvayāmi haviṣā ghṛtena mayi sajātā ramatir vo astu //
AVŚ, 6, 93, 2.1 manasā homair harasā ghṛtena śarvāyāstra uta rājñe bhavāya /
AVŚ, 7, 18, 2.2 āpaś cid asmai ghṛtam it kṣaranti yatra somaḥ sadam it tatra bhadram //
AVŚ, 7, 26, 3.3 ghṛtam ghṛtayone piba prapra yajñapatiṃ tira //
AVŚ, 7, 26, 3.3 ghṛtam ghṛtayone piba prapra yajñapatiṃ tira //
AVŚ, 7, 29, 1.1 agnāviṣṇū mahi tad vāṃ mahitvam pātho ghṛtasya guhyasya nāma /
AVŚ, 7, 29, 1.2 dame dame sapta ratnā dadhānau prati vāṃ jihvā ghṛtam ā caraṇyāt //
AVŚ, 7, 29, 2.1 agnāviṣṇū mahi dhāma priyam vāṃ vītho ghṛtasya guhyā juṣāṇau /
AVŚ, 7, 29, 2.2 dame dame suṣṭutyā vāvṛdhānau prati vāṃ jihvā ghṛtam uc caraṇyāt //
AVŚ, 7, 57, 1.2 yad ātmani tanvo me viriṣṭaṃ sarasvatī tad ā pṛṇad ghṛtena //
AVŚ, 7, 73, 4.1 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga ā gatam /
AVŚ, 7, 75, 2.3 imaṃ goṣṭham idaṃ sado ghṛtenāsmānt sam ukṣata //
AVŚ, 7, 82, 1.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavantām //
AVŚ, 7, 82, 6.1 ghṛtaṃ te agne divye sadhasthe ghṛtena tvāṃ manur adyā samindhe /
AVŚ, 7, 82, 6.1 ghṛtaṃ te agne divye sadhasthe ghṛtena tvāṃ manur adyā samindhe /
AVŚ, 7, 82, 6.2 ghṛtaṃ te devīr naptya ā vahantu ghṛtaṃ tubhyaṃ duhratāṃ gāvo agne //
AVŚ, 7, 82, 6.2 ghṛtaṃ te devīr naptya ā vahantu ghṛtaṃ tubhyaṃ duhratāṃ gāvo agne //
AVŚ, 7, 98, 1.1 saṃ barhir aktaṃ haviṣā ghṛtena sam indreṇa vasunā saṃ marudbhiḥ /
AVŚ, 7, 109, 1.2 ghṛtena kaliṃ śikṣāmi sa no mṛḍātīdṛśe //
AVŚ, 7, 109, 2.1 ghṛtam apsarābhyo vaha tvam agne pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVŚ, 7, 109, 3.2 tā me hastau saṃ sṛjantu ghṛtena sapatnaṃ me kitavam randhayantu //
AVŚ, 7, 109, 4.1 ādinavaṃ pratidīvne ghṛtenāsmāṁ abhikṣara /
AVŚ, 8, 7, 12.2 madhumat parṇaṃ madhumat puṣpam āsāṃ madhoḥ saṃbhaktā amṛtasya bhakṣo ghṛtam annaṃ duhratāṃ gopurogavam //
AVŚ, 9, 2, 1.1 sapatnahanam ṛṣabhaṃ ghṛtena kāmaṃ śikṣāmi haviṣājyena /
AVŚ, 9, 2, 11.2 mahyaṃ namantāṃ pradiśaś catasro mahyaṃ ṣaḍ urvīr ghṛtam ā vahantu //
AVŚ, 9, 4, 4.2 vatso jarāyu pratidhuk pīyūṣa āmikṣā ghṛtaṃ tad v asya retaḥ //
AVŚ, 9, 4, 5.1 devānāṃ bhāga upanāha eṣo 'pāṃ rasa oṣadhīnāṃ ghṛtasya /
AVŚ, 9, 4, 7.1 ājyaṃ bibharti ghṛtam asya retaḥ sāhasraḥ poṣas tam u yajñam āhuḥ /
AVŚ, 9, 5, 15.1 etās tvājopa yantu dhārāḥ somyā devīr ghṛtapṛṣṭhā madhuścutaḥ /
AVŚ, 9, 9, 1.2 tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram //
AVŚ, 9, 10, 22.2 taṃ āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 10, 6, 5.1 tasmai ghṛtaṃ surāṃ madhv annamannam kṣadāmahe /
AVŚ, 10, 6, 25.2 sa māyaṃ maṇir āgaman madhor ghṛtasya dhārayā kīlālena maṇiḥ saha //
AVŚ, 10, 9, 11.1 ghṛtaṃ prokṣantī subhagā devī devān gamiṣyati /
AVŚ, 10, 10, 32.1 somam enām eke duhre ghṛtam eka upāsate /
AVŚ, 11, 1, 18.1 brahmaṇā śuddhā uta pūtā ghṛtena somasyāṃśavas taṇḍulā yajñiyā ime /
AVŚ, 11, 1, 31.2 ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 5, 15.1 amā ghṛtaṃ kṛṇute kevalam ācāryo bhūtvā varuṇaḥ /
AVŚ, 12, 1, 20.2 agniṃ martāsa indhate havyavāhaṃ ghṛtapriyam //
AVŚ, 12, 1, 29.2 ūrjaṃ puṣṭaṃ bibhratīm annabhāgaṃ ghṛtaṃ tvābhiniṣīdema bhūme //
AVŚ, 12, 2, 17.2 tasmin ghṛtastāvo mṛṣṭvā tvam agne divaṃ ruha //
AVŚ, 12, 3, 19.1 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam /
AVŚ, 12, 3, 37.1 upastṛṇīhi prathaya purastād ghṛtena pātram abhighārayaitat /
AVŚ, 12, 3, 41.1 vasor yā dhārā madhunā prapīnā ghṛtena miśrā amṛtasya nābhayaḥ /
AVŚ, 12, 3, 44.1 ādityebhyo aṅgirobhyo madhv idaṃ ghṛtena miśraṃ prativedayāmi /
AVŚ, 12, 3, 53.2 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam //
AVŚ, 13, 1, 8.2 divaṃ rūḍhvā mahatā mahimnā saṃ te rāṣṭram anaktu payasā ghṛtena //
AVŚ, 13, 1, 12.1 sahasraśṛṅgo vṛṣabho jātavedā ghṛtāhutaḥ somapṛṣṭhaḥ suvīraḥ /
AVŚ, 13, 1, 24.2 ghṛtapāvā rohito bhrājamāno divaṃ devaḥ pṛṣatīm āviveśa //
AVŚ, 13, 1, 28.1 samiddho agniḥ samidhāno ghṛtavṛddho ghṛtāhutaḥ /
AVŚ, 13, 1, 28.1 samiddho agniḥ samidhāno ghṛtavṛddho ghṛtāhutaḥ /
AVŚ, 13, 1, 33.2 ghṛtenārkam abhyarcanti vatsaṃ brahma santaṃ brahmaṇā vardhayanti //
AVŚ, 18, 1, 32.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtam vāḥ //
AVŚ, 18, 2, 14.1 soma ekebhyaḥ pavate ghṛtam eka upāsate /
AVŚ, 18, 3, 10.1 varcasā māṃ pitaraḥ somyāso añjantu devā madhunā ghṛtena /
AVŚ, 18, 3, 72.2 tebhyo ghṛtasya kulyaitu śatadhārā vyundatī //
AVŚ, 18, 4, 5.2 pratīmāṃ lokā ghṛtapṛṣṭhāḥ svargāḥ kāmaṃ kāmaṃ yajamānāya duhrām //
AVŚ, 18, 4, 41.1 sam indhate amartyaṃ havyavāhaṃ ghṛtapriyam /
AVŚ, 18, 4, 57.2 tebhyo ghṛtasya kulyaitu madhudhārā vyundatī //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 42.3 prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati //
BaudhDhS, 2, 1, 37.2 caritvāpaḥ payo ghṛtaṃ madhu lavaṇam ity ārabdhavantaṃ brāhmaṇā brūyuś caritaṃ tvayeti /
BaudhDhS, 2, 2, 37.1 apaḥ payo ghṛtaṃ parāka iti pratitryaham uṣṇāni sa taptakṛcchraḥ //
BaudhDhS, 2, 10, 4.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
BaudhDhS, 2, 18, 19.2 aṣṭau tāny avrataghnāni āpo mūlaṃ ghṛtaṃ payaḥ /
BaudhDhS, 3, 6, 5.3 ghṛtaṃ yavā madhu yavā āpo vā amṛtaṃ yavāḥ /
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
BaudhDhS, 3, 10, 14.1 hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam iti deyāni //
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 5, 13.2 dvayaṃ dadhno ghṛtasyaika ekaś ca kuśavāriṇaḥ /
BaudhDhS, 4, 5, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
BaudhDhS, 4, 6, 4.2 pavitrāṇi ghṛtair juhvat prayacchan hemagotilān //
BaudhDhS, 4, 7, 6.1 ghṛtaudanena tā juhvat saptāhaṃ savanatrayam /
BaudhDhS, 4, 8, 15.2 ghṛtena payasā dadhnā prāśya niśy odanaṃ sakṛt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 7.1 dadhi madhu ghṛtam āpaḥ payo vastrayugāni kuṇḍalayugāni //
BaudhGS, 1, 2, 11.1 ghṛtaṃ tṛtīyaṃ sa trivṛt //
BaudhGS, 1, 3, 34.2 ghṛtaṃ pibann ajaraṃ suvīraṃ brahma samidbhavaty āhutīnāṃ svāhā //
BaudhGS, 1, 3, 38.2 tāṃ tvā ghṛtasya dhārayāgnau saṃrādhinīṃ yaje svāhā //
BaudhGS, 1, 5, 7.2 irāṃ vahato ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃviśāni iti //
BaudhGS, 1, 11, 11.0 atha guḍapāyasaṃ ghṛtamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabhiryathāliṅgam //
BaudhGS, 2, 1, 7.1 athainaṃ dadhimadhughṛtamiti samudāyutya hiraṇyena prāśayati prāṇo rakṣati viśvamejat ityetenānuvākena pratyṛcam //
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
BaudhGS, 2, 3, 5.1 athaudanaṃ dadhnā madhunā ghṛtenādbhir iti samudāyutya hiraṇyenauṣadhasya kumāraṃ prāśayati yā jātā oṣadhayaḥ iti ṣaḍbhir anucchandasam //
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 5, 9.2 ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti //
BaudhGS, 2, 5, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇāṃ anyatamasya //
BaudhGS, 2, 5, 66.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇām anyatamasya //
BaudhGS, 2, 11, 46.1 athainān saṃkṣālanena trir apasalaiḥ pariṣiñcati ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ madhu payaḥ kalilaṃ parisnutaṃ svadhā stha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata iti //
BaudhGS, 3, 2, 10.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 23.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ pradeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 48.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 3, 12.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 4, 15.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati pṛthivī samid ity etaiḥ pratimantram //
BaudhGS, 3, 4, 31.0 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvā catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati dyauḥ samid ity etaiḥ pratimantram //
BaudhGS, 3, 7, 14.2 īśāno devaḥ sa na āyur dadhātu tasmai juhomi haviṣā ghṛtena svāhā //
BaudhGS, 3, 7, 15.2 sa mṛtyupāśād apanudya ghorād ihāyuṣeṇo ghṛtam attu devaḥ svāhā //
BaudhGS, 3, 7, 16.2 suvarṇaraṃ bhagnahamarkamarcaṃ tam āyuṣe vardhayāmo ghṛtena svāhā //
BaudhGS, 3, 7, 17.2 tāṃ vidyāṃ brahmayoniṃ sarūpām ihāyuṣe tarpayāmo ghṛtena svāhā //
BaudhGS, 3, 7, 18.2 sasūnavaḥ sapatayaḥ sayūthyā ihāyuṣeṇo ghṛtam idaṃ juṣantāṃ svāhā //
BaudhGS, 3, 7, 19.2 tebhyo juhomi bahudhā ghṛtena mā naḥ prajāṃ ririṣo mota vīrān svāhā //
BaudhGS, 3, 7, 20.2 yam apyeti bhuvanaṃ sāmparāye sa no havir ghṛtam ihāyuṣe 'ttu devaḥ svāhā //
BaudhGS, 3, 7, 21.2 bhṛgūn sarpāṃś cāṅgiraso 'tha sarvān ghṛtaṃ hutvā svāyuṣy āmahayāma śaśvat svāhā //
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 7.0 atha barhiṣo dhātūnāṃ sampralupya dhruvāyāṃ samanakti samaṅktāṃ barhir haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ sam indreṇa viśvebhir devebhir aṅktām iti //
BaudhŚS, 4, 1, 4.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti //
BaudhŚS, 4, 1, 4.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti //
BaudhŚS, 4, 5, 7.0 athaite ājyasthālyāṃ samanakti ghṛtenākte vṛṣaṇaṃ dadhāthām iti //
BaudhŚS, 4, 6, 23.0 tau juhvām aṅktvā tābhyāṃ paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti //
BaudhŚS, 4, 6, 37.2 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛtena iti //
BaudhŚS, 4, 6, 45.0 athainām antareṇa cātvālotkarāv udaṅṅ upaniṣkramya prācīm udānayan vācayati anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇa iti //
BaudhŚS, 4, 6, 66.0 tayā vapāśrapaṇī prorṇoti ghṛtena dyāvāpṛthivī prorṇvāthām iti //
BaudhŚS, 4, 7, 15.2 ghṛtena tvaṃ tanuvo vardhayasva svāhākṛtaṃ havir adantu devāḥ svāheti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 16, 23, 1.2 gāvo ghṛtasya mātaras tā iha santu bhūyasīr haimahāṁ idaṃ madhv iti //
BaudhŚS, 18, 4, 2.0 sa upakalpayate kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ hiraṇyaṃ ghṛtam abhiṣecanāya //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 9, 31.1 atha hiraṇyād ghṛtaṃ niṣpibati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.3 tāṃ tvā ghṛtasya dhārayā juhomi vaiśvakarmaṇīṃ svāhā /
BhārGS, 1, 5, 1.5 tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā /
BhārGS, 1, 5, 1.12 āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BhārGS, 1, 5, 1.12 āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BhārGS, 1, 5, 1.13 ghṛtaṃ pibann amṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāheti //
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 2, 3, 2.1 śālāṃ kārayiṣyamāṇa āpūryamāṇapakṣe puṇye nakṣatre brāhmaṇānannena pariviṣya parilikhyehaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā /
BhārGS, 2, 13, 5.3 ūrjaṃ vahantīḥ kṣīram udakaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ nadīr imā udanvatīr vetasvinīḥ sutīrthyā amuṣmin loka upa vaḥ kṣarantu /
BhārGS, 2, 13, 5.4 ūrjasvatīḥ payasvatīr madhunā ghṛtena svadhā stha tarpayata me pitṝn /
BhārGS, 3, 1, 13.1 tisra āśvatthīḥ samidho ghṛtānvaktā ādadhāty agna āyūṃṣi pavasa iti tisṛbhiḥ //
BhārGS, 3, 4, 4.1 catasraḥ pālāśīḥ samidho ghṛtānvaktā ādadhāti yājñikānāṃ vā vṛkṣāṇām anyatamasya /
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 7.1 upasīdantam anumantrayata ūrjaṃ payaḥ pinvamānā ghṛtaṃ ca jīvo jīvantīr upa vaḥ sadeyam iti //
BhārŚS, 1, 18, 6.4 iraṃ madantīr ghṛtapṛṣṭhā udākuḥ sahasrapoṣaṃ yajamāne nyañcatīr iti //
BhārŚS, 7, 4, 1.1 vedim uttaravediṃ ca saṃmṛśati catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
BhārŚS, 7, 4, 7.2 ghṛtena tvaṃ tanuvo vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
BhārŚS, 7, 7, 16.0 svāveśo 'syagregā netṝṇām iti yūpaśakalaṃ prāsyābhijuhoti ghṛtena dyāvāpṛthivī ā pṛṇethāṃ svāheti //
BhārŚS, 7, 9, 14.0 ghṛtenākte vṛṣaṇaṃ dadhāthām ity ājyasthālyā bile 'nakti //
BhārŚS, 7, 11, 14.0 tābhyāṃ paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti //
BhārŚS, 7, 13, 4.2 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛtena /
BhārŚS, 7, 13, 4.3 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
BhārŚS, 7, 14, 13.0 ghṛtena dyāvāpṛthivī prorṇvāthām iti vapāśrapaṇī prorṇoti //
BhārŚS, 7, 20, 5.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
BhārŚS, 7, 20, 5.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 2.14 tasmāt kumāraṃ jātaṃ ghṛtaṃ vaivāgre pratilehayanti stanaṃ vānudhāpayanti /
BĀU, 6, 3, 1.5 tāṃ tvā ghṛtasya dhārayā yaje saṃrādhanīm ahaṃ svāhā //
BĀU, 6, 3, 13.5 tān piṣṭān dadhani madhuni ghṛta upasiñcati /
BĀU, 6, 4, 25.2 atha dadhi madhu ghṛtaṃ saṃnīyānantarhitena jātarūpeṇa prāśayati /
Gautamadharmasūtra
GautDhS, 3, 1, 16.1 hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam iti deyānīti //
GautDhS, 3, 4, 24.1 varāhe ghṛtadhaṭaḥ //
GautDhS, 3, 4, 36.1 amānuṣīṣu govarjaṃ strīkṛte kūṣmāṇḍair ghṛtahomo ghṛtahomaḥ //
GautDhS, 3, 4, 36.1 amānuṣīṣu govarjaṃ strīkṛte kūṣmāṇḍair ghṛtahomo ghṛtahomaḥ //
GautDhS, 3, 5, 2.1 amatyā pāne payo ghṛtam udakaṃ vāyuṃ prati tryahaṃ taptāni sa kṛcchras tato 'sya saṃskāraḥ //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 9, 11.1 carubhaikṣasaktukaṇayāvakaśākapayodadhighṛtamūlaphalodakāni havīṃṣyuttarottaraṃ praśastāni //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 9.0 kṛsaraḥ sthālīpāka uttaraghṛtas tam avekṣayet //
GobhGS, 4, 9, 5.0 annasya ghṛtam eveti grāme tṛtīyām //
Gopathabrāhmaṇa
GB, 1, 2, 15, 9.0 eṣāsya ghṛtyā tanūr yad ghṛtam //
GB, 1, 2, 15, 10.0 yad ghṛtena samidho 'nakti tābhyām evainaṃ tat tanūbhyāṃ samardhayati //
GB, 1, 2, 20, 7.0 sa dvitīyam ātmānam āpyāyyaitaṃ ghṛtam adhok //
GB, 2, 2, 4, 1.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 7, 1.0 atha sapta pālāśīḥ samidha ārdrā apracchinnāgrāḥ prādeśamātrīr ghṛtānvaktā ābhyādhāpayati //
HirGS, 1, 12, 11.1 dadhi madhu ghṛtam iti trivṛt //
HirGS, 1, 12, 12.1 dadhi madhu ghṛtam āpaḥ saktava iti pāṅktaḥ //
HirGS, 1, 27, 2.1 ihaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhati ghṛtamukṣamāṇā /
HirGS, 2, 2, 6.1 nyagrodhaśṛṅgaṃ vā ghṛtena kośakārīṃ vā praiyaṅgaveṇa saṃyāvena yūpaśakalaṃ vottarapūrvasyābhiṣṭer agniṃ vā nirmanthya mūrumūlopadhānāyai dakṣiṇe nāsikāchidre praṇayet //
HirGS, 2, 3, 9.1 athāto medhājananaṃ darbheṇa hiraṇyaṃ prabadhya tad antardhāyopariṣṭāt prāñcaṃ kumāraṃ dhāryamāṇaṃ ghṛtaṃ prāśayati /
HirGS, 2, 5, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthainaṃ dadhi madhu ghṛtamiti trivṛtprāśayati /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 7.0 ghṛtenāktāḥ samidha ādadhāti samṛddhyai svāheti //
JaimGS, 1, 5, 2.0 ghṛte caruṃ śrapayitvā pṛṣadājyaṃ vā sthālīpākavat saṃskṛtya puruṣasūktena juhuyāt //
JaimGS, 1, 12, 30.0 agnaye samidham āhārṣam iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 1, 12, 47.0 paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 1, 19, 55.0 na paryuṣitam anyatra śākamāṃsayavapiṣṭānnapṛthukaphāṇitadadhimadhughṛtebhyaḥ //
JaimGS, 1, 20, 20.2 tāṃ tvā ghṛtasya dhārayā saṃrādhā rādhayāmasi saṃrādhāyai svāhā /
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 1, 16.0 savyañjanam annaṃ pātreṣu vardhayitvāmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsiñcati //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
Jaiminīyabrāhmaṇa
JB, 1, 42, 24.0 lohitakulyāṃ ca ghṛtakulyāṃ ca prabāhuk syandamāne //
JB, 1, 42, 26.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udācire //
JB, 1, 44, 2.0 lohitakulyāṃ ca ghṛtakulyāṃ ca prabāhuk syandamāne //
JB, 1, 44, 4.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 44, 10.0 atha yā etāṃ srucaṃ nirṇijyodīcīr apa utsiñcati sā sā ghṛtakulyā //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
JB, 1, 224, 12.0 anto vai payasāṃ ghṛtam antaḥ svargo lokānām //
Jaiminīyaśrautasūtra
JaimŚS, 6, 9.0 agrād upakramyāmūlāt saṃtanvann iva ghṛtena dyāvāpṛthivī āprīṇīthāṃ supippalā oṣadhīḥ kṛdhi svāheti //
Kauśikasūtra
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 1, 8, 19.0 dadhi ghṛtaṃ madhūdakam iti rasāḥ //
KauśS, 4, 2, 8.0 ghṛtam nastaḥ //
KauśS, 4, 3, 14.0 indrasya yā mahī iti khalvaṅgānalāṇḍūnhananān ghṛtamiśrāñjuhoti //
KauśS, 5, 9, 11.2 ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā //
KauśS, 7, 3, 19.0 sthālīpāke ghṛtapiṇḍān pratinīyāśnāti //
KauśS, 7, 5, 14.0 ghṛtapiṇḍān āśayataḥ //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 8, 3, 17.1 ghṛtena gātrā siñca sarpir iti sarpiṣā viṣyandayati //
KauśS, 8, 3, 21.4 irām asmā odanaṃ pinvamānā kīlālaṃ ghṛtaṃ madam annabhāgam /
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā //
KauśS, 13, 2, 14.1 ghṛtasya dhārā iha yā varṣanti pakvaṃ māṃsaṃ madhu ca yaddhiraṇyam /
KauśS, 13, 37, 2.2 tannirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 43, 9.32 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 10.0 prayājān me anuyājāṃśca kevalān ghṛtaṃ cāpāṃ puruṣaṃ cauṣadhīnām iti //
KauṣB, 7, 2, 18.0 upa vāṃ jihvā ghṛtam ācaraṇyad ity āvatī //
KauṣB, 7, 2, 20.0 prati vāṃ jihvā ghṛtam uccaraṇyad ity udvatī //
Khādiragṛhyasūtra
KhādGS, 2, 2, 27.0 uttaraghṛtamavekṣantīṃ pṛccheta kiṃ paśyasīti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 36.0 ghṛtam ājye //
KātyŚS, 6, 4, 12.0 svarum ādāyāktvobhau juhvagre tābhyāṃ paśor lalāṭam upaspṛśati ghṛtenāktāv iti //
KātyŚS, 6, 6, 12.0 vapām utkhidya vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī iti //
KātyŚS, 6, 8, 17.0 ardharcāntare yājyāyai vasaikadeśaṃ juhoti ghṛtaṃ ghṛtapāvāna iti //
KātyŚS, 6, 8, 17.0 ardharcāntare yājyāyai vasaikadeśaṃ juhoti ghṛtaṃ ghṛtapāvāna iti //
KātyŚS, 10, 6, 10.0 ghṛtasya yajety āha ghṛtaśabda upāṃśu //
KātyŚS, 10, 6, 10.0 ghṛtasya yajety āha ghṛtaśabda upāṃśu //
KātyŚS, 15, 4, 42.0 ghṛtam //
KātyŚS, 15, 5, 10.0 ghṛtonnam eke //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.2 dhruvāṃ sinomy amṛtasya patnīṃ kṣeme tiṣṭha ghṛtam ukṣamāṇā /
KāṭhGS, 24, 21.0 api vā ghṛtaudana eva syāt //
KāṭhGS, 27, 3.6 irāṃ vahato ghṛtam ukṣamāṇāṃs teṣv ahaṃ sumanāḥ saṃviśāmi /
KāṭhGS, 36, 6.0 prāk saṃsthitayajuṣo brahmā ghṛte hiraṇyam avapadyate sarve ca ṛtvijo yad asarpa iti //
KāṭhGS, 36, 8.0 tat pibati niravadhayeddhiraṇyād ghṛtam //
KāṭhGS, 39, 2.2 āyurdā deva ghṛtapratīka iti hutvānnapate annasyety etayaiva kumāram annaṃ prāśayet //
KāṭhGS, 51, 6.0 ghṛtam avaghrāpyāpāvyā juhoti //
KāṭhGS, 58, 2.0 iha prajā yāsām ūdhaḥ pṛṣadaśvā ghṛtapratīka iti pṛṣātakasya juhoti //
KāṭhGS, 63, 11.0 eṣā va ūrg āmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsicya //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
KāṭhGS, 71, 7.0 ghṛtena sīteti sītāyajñasya //
Kāṭhakasaṃhitā
KS, 3, 6, 1.0 ghṛtenāktau paśuṃ trāyethām //
KS, 3, 6, 9.0 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇa //
KS, 3, 6, 30.0 ghṛtena dyāvāpṛthivī prorṇuvāthām //
KS, 7, 15, 10.0 eṣāsya ghṛtyā tanūr yad ghṛtam //
KS, 7, 15, 11.0 yad ghṛtena samidho 'nakti //
KS, 8, 3, 43.0 sapta hotrā anuvidvān sapta yonīṃr āpṛṇasvā ghṛteneti //
KS, 8, 8, 77.0 ghṛtaṃ puroḍāśāḥ //
KS, 8, 9, 12.0 eṣā vā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 8, 9, 18.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
KS, 8, 10, 26.0 adityai ghṛte carum amāvasyāyāṃ paśukāmo 'nunirvapet //
KS, 10, 1, 34.0 āgnāvaiṣṇavaṃ ghṛte caruṃ nirvaped abhicaryamāṇaḥ //
KS, 10, 1, 38.0 mithunaṃ vā etad yad ghṛtaṃ ca taṇḍulāś ca //
KS, 10, 1, 39.0 dhenvā ghṛtaṃ payo 'naḍuhas taṇḍulāḥ //
KS, 10, 1, 42.0 āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ //
KS, 10, 1, 47.0 mithunaṃ vā etad yad ghṛtaṃ ca taṇḍulāś ca //
KS, 10, 1, 48.0 dhenvā ghṛtaṃ payo 'naḍuhas taṇḍulāḥ //
KS, 10, 1, 51.0 ghṛte bhavati //
KS, 10, 1, 52.0 tejo vai ghṛtam //
KS, 11, 2, 22.0 dadhi madhu ghṛtaṃ dhānās taṇḍulās tat saṃsṛṣṭaṃ syāt //
KS, 11, 2, 55.0 ghṛtaṃ bhavati //
KS, 11, 2, 56.0 āgneyaṃ vai ghṛtam //
KS, 11, 4, 49.0 prājāpatyaṃ caruṃ nirvapec chatakṛṣṇalaṃ ghṛta āyuṣkāmaḥ //
KS, 11, 5, 13.0 ghṛtena prokṣanti //
KS, 11, 5, 14.0 ghṛtena mārjayante //
KS, 11, 8, 34.0 hiraṇyaṃ ghṛte 'vadadhāti //
KS, 11, 8, 52.0 ghṛtasyaivaitaj janma bandhutāṃ vīryaṃ vyācaṣṭe //
KS, 11, 8, 63.0 yad eva tasya tan nir iva dhayed dhiraṇyād ghṛtam //
KS, 11, 8, 65.0 āyur ghṛtam //
KS, 15, 1, 12.0 ādityebhyo bhuvadvadbhyo ghṛte caruḥ //
KS, 19, 3, 25.0 jigharmy agniṃ manasā ghṛteneti //
KS, 19, 3, 30.0 ā tvā jigharmi vacasā ghṛteneti pūrvam evoditam anuvadati //
KS, 19, 9, 7.0 athādityebhyo ghṛte caruḥ //
KS, 19, 9, 11.0 ghṛte bhavati //
KS, 19, 9, 12.0 ghṛtabhāgā hy ādityāḥ //
KS, 19, 10, 38.0 drvannas sarpirāsutir iti kṛmukam ullikhitaṃ ghṛtenāktvāvadadhāti //
KS, 19, 10, 40.0 tejo ghṛtam //
KS, 19, 12, 35.0 samidhāgniṃ duvasyateti ghṛtenāktvā samidham ādadhāti //
KS, 20, 5, 57.0 ghṛtena pūrayati //
KS, 20, 5, 59.0 vajro ghṛtam //
KS, 20, 7, 45.0 ghṛtena pūrayati //
KS, 20, 7, 46.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
KS, 21, 7, 52.0 āyur ghṛtam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 5.4 agnaye ghṛtaṃ bhava /
MS, 1, 1, 13, 3.1 vīhi madhor ghṛtasya svāhā /
MS, 1, 2, 1, 5.1 āpo mā mātaraḥ sūdayantu ghṛtena mā ghṛtapvaḥ punantu /
MS, 1, 2, 1, 5.1 āpo mā mātaraḥ sūdayantu ghṛtena mā ghṛtapvaḥ punantu /
MS, 1, 2, 11, 4.1 ghṛtena dyāvāpṛthivī āpṛṇa /
MS, 1, 2, 13, 4.2 ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā //
MS, 1, 2, 13, 4.2 ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā //
MS, 1, 2, 14, 2.2 ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā //
MS, 1, 2, 14, 2.2 ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā //
MS, 1, 2, 14, 7.1 ghṛtena dyāvāpṛthivī āpṛṇa devas tvā savitā madhvānaktu //
MS, 1, 2, 15, 1.18 ghṛtenāktau paśūṃstrāyethām //
MS, 1, 2, 16, 1.2 anarvā prehi yajamānāya ghṛtasya kulyām anu saha rāyaspoṣeṇa /
MS, 1, 2, 16, 4.1 ghṛtena dyāvāpṛthivī prorṇuvātām amuṣmai tvā juṣṭaṃ namaḥ sūryasya saṃdṛśe //
MS, 1, 2, 17, 1.7 ghṛtaṃ ghṛtapāvānaḥ pibata /
MS, 1, 2, 17, 1.7 ghṛtaṃ ghṛtapāvānaḥ pibata /
MS, 1, 3, 39, 4.1 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uccaraṇyat //
MS, 1, 6, 1, 3.1 ud agne tava tad ghṛtād arcī rocatā āhutam /
MS, 1, 6, 2, 11.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //
MS, 1, 6, 2, 12.1 vayaṃ nāma prabravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
MS, 1, 6, 2, 15.2 sapta ṛtvijaḥ saptadhā tvā yajanti sapta hotrā ṛtuthā nu vidvānt sapta yonīr āpṛṇasva ghṛtena svāhā //
MS, 1, 6, 7, 7.0 śamīmayīs tisraḥ samidhā ādadhāti ghṛtānvaktā ghṛtastomyābhiḥ //
MS, 1, 6, 7, 7.0 śamīmayīs tisraḥ samidhā ādadhāti ghṛtānvaktā ghṛtastomyābhiḥ //
MS, 1, 6, 8, 25.0 viṣṇave śipiviṣṭāya tryuddhau ghṛte caruṃ nirvapet //
MS, 1, 6, 8, 29.0 yad ghṛte tejo vai ghṛtaṃ teja evāvarunddhe //
MS, 1, 6, 8, 29.0 yad ghṛte tejo vai ghṛtaṃ teja evāvarunddhe //
MS, 1, 6, 8, 30.0 ādityaṃ ghṛte caruṃ nirvapet paśukāmaḥ //
MS, 1, 6, 8, 31.0 dhenvā vai ghṛtaṃ payo 'naḍuhas taṇḍulāḥ //
MS, 1, 6, 8, 41.0 tad yo 'sā ādityo ghṛte carus taṃ brahmaṇe parihareyuḥ //
MS, 1, 6, 13, 3.0 tasyā ghṛtaṃ pador akṣarat //
MS, 1, 7, 1, 4.2 ghṛtena tvaṃ tanvaṃ vardhayasva rāyaspoṣā yajamānaṃ sacantām //
MS, 1, 7, 1, 7.1 bṛhaspatir no haviṣā ghṛtena vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 1, 7, 1, 7.2 yā iṣṭā uṣaso yāś ca yājyās tāḥ saṃdadhāmi manasā ghṛtena //
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
MS, 1, 10, 7, 14.0 paśavo ghṛtam //
MS, 1, 10, 7, 50.0 tasmān nānārūpam āgneyaṃ ghṛtam aindraṃ dadhi //
MS, 1, 10, 20, 63.0 ādityaṃ ghṛte caruṃ nirvapet punar etya gṛheṣu //
MS, 1, 11, 4, 7.1 vājasyemāṃ prasavaḥ śiśriye divaṃ sa oṣadhīḥ samanaktu ghṛtena /
MS, 1, 11, 4, 19.0 apsuṣadaṃ tvā ghṛtasadaṃ bhūtasadam indrāya juṣṭaṃ gṛhṇāmi //
MS, 2, 1, 5, 1.0 saumāraudraṃ ghṛte caruṃ nirvapeñ śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ //
MS, 2, 1, 5, 14.0 ghṛtaṃ prokṣaṇaṃ bhavati //
MS, 2, 1, 5, 15.0 ghṛtena mārjayante //
MS, 2, 1, 5, 16.0 ghṛte bhavati //
MS, 2, 1, 7, 11.0 āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ //
MS, 2, 1, 7, 16.0 dhenvā vai ghṛtaṃ payo 'naḍuhas taṇḍulāḥ //
MS, 2, 1, 7, 20.0 payo vai ghṛtam //
MS, 2, 1, 7, 23.0 tejo vai ghṛtam //
MS, 2, 2, 1, 3.0 sa etam ādityaṃ ghṛte caruṃ nirvapet //
MS, 2, 2, 1, 26.0 sa yadāvagacched athādityebhyo dhārayadvadbhyo ghṛte caruṃ nirvapet //
MS, 2, 2, 1, 37.0 ye śuklās tam ādityaṃ ghṛte caruṃ nirvapet //
MS, 2, 2, 1, 50.0 tad ye 'mī kṛṣṇā vrīhayas taṃ vāruṇaṃ ghṛte caruṃ nirvapet //
MS, 2, 2, 2, 1.0 sauryaṃ ghṛte caruṃ nirvapeñ śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ //
MS, 2, 2, 2, 12.0 prājāpatyaṃ ghṛte caruṃ nirvapeñ śatakṛṣṇalam āyuṣkāmaḥ //
MS, 2, 2, 13, 28.0 sa prāṅ prayāya giriṃ gatvāpo vā prājāpatyaṃ ghṛte carum //
MS, 2, 3, 4, 13.2 yad aghriyata tad ghṛtam //
MS, 2, 3, 4, 14.1 ghṛtasya panthām amṛtasya nābhim indreṇa dattaṃ prayataṃ marudbhiḥ /
MS, 2, 3, 5, 12.0 sa śvo bhūta āgneyam aṣṭākapālaṃ nirvapet saumyaṃ payasi carum ādityaṃ ghṛte caruṃ vāruṇaṃ caruṃ yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 3, 5, 40.0 yad aghriyata tad ghṛtam iti //
MS, 2, 3, 5, 41.0 ghṛtasya vā etan mahimānam udācaṣṭe //
MS, 2, 3, 5, 55.0 hiraṇyād adhi ghṛtaṃ niṣpāyayanti //
MS, 2, 3, 5, 57.0 āyur ghṛtam //
MS, 2, 3, 6, 2.0 dadhi madhu ghṛtaṃ dhānā udakaṃ tat saṃsṛṣṭaṃ bhavati //
MS, 2, 3, 6, 42.0 payo vai ghṛtam //
MS, 2, 3, 8, 21.2 ahaṃ tam asya manasā ghṛtena somaṃ rājānam iha bhakṣayāmi //
MS, 2, 5, 10, 27.2 vatso jarāyu pratidhuk pīyūṣa āmikṣā mastu ghṛtam asya yoniḥ //
MS, 2, 6, 1, 14.0 śvo bhūta ādityebhyo bhuvadvadbhyo ghṛte caruḥ //
MS, 2, 7, 2, 14.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
MS, 2, 7, 7, 7.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
MS, 2, 7, 7, 8.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
MS, 2, 7, 10, 3.2 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
MS, 2, 7, 12, 13.1 ghṛtena sītā madhunā samajyatāṃ viśvair devair anumatā marudbhiḥ /
MS, 2, 7, 14, 4.1 iṣam ūrjam aham ita ādi ghṛtasya dhārāṃ mahiṣasya yonim /
MS, 2, 7, 17, 3.2 ghṛtasya dhārā abhicākaśīmi hiraṇyayo vetaso madhye agneḥ //
MS, 2, 7, 17, 9.12 ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman /
MS, 2, 10, 1, 8.2 ahutādo haviṣo yajñe asmint svayaṃ pibantu madhuno ghṛtasya //
MS, 2, 10, 3, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan namnamāne /
MS, 2, 10, 4, 1.1 ud enam uttaraṃ nayāgne ghṛtenāhuta /
MS, 2, 11, 4, 9.0 ghṛtaṃ ca me madhu ca me //
MS, 2, 12, 3, 1.11 sajūr vaiśvānara iḍayā ghṛtena svāhā /
MS, 2, 12, 3, 1.12 agniṃ yunajmi śavasā ghṛtena divyaṃ suparṇaṃ vayasaṃ bṛhantam /
MS, 2, 12, 6, 2.2 patho anaktu madhvā ghṛtena /
MS, 2, 12, 6, 3.2 acchāyam eti śavasā ghṛtena //
MS, 2, 13, 7, 4.2 ghṛtapratīko bṛhatā divispṛśā dyumad vibhāti bharatebhyaḥ śuciḥ //
MS, 2, 13, 8, 6.12 ghṛtasya vibhrāṣṭim anu śukraśociṣaḥ /
MS, 3, 11, 1, 10.2 indrasya havyair jaṭharaṃ pṛṇānaḥ svadātu havyaṃ madhunā ghṛtena //
MS, 3, 11, 1, 11.2 ghṛtapruṣā manasā havyam undant svāhākṛtaṃ juṣatāṃ havyam indraḥ //
MS, 3, 11, 2, 3.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 9.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 15.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 22.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 28.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 34.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 39.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 45.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 51.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 58.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 64.0 payaḥ somaḥ parisrutā ghṛtam madhu //
MS, 3, 11, 2, 77.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 4, 12.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
MS, 3, 11, 9, 10.1 aśvibhyāṃ cakṣur amṛtaṃ grahābhyāṃ chāgena tejo haviṣā ghṛtena /
MS, 3, 16, 2, 1.1 samiddho añjan kṛdaraṃ matīnāṃ ghṛtam agne madhumat pinvamānaḥ /
MS, 3, 16, 2, 11.1 aśvo ghṛtena tmanyā samaktā upa devaṃ ṛtuśaḥ pātha etu /
MS, 4, 4, 1, 23.0 atha yad ghṛtasyaitā vā āpo 'nādhṛṣyāḥ //
Mānavagṛhyasūtra
MānGS, 1, 14, 6.2 irāṃ vahantī ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃvasāma /
MānGS, 2, 2, 4.0 ghṛtenānutpūtena navanītena votpūtena śṛtamabhighāryottarata udvāsayati //
MānGS, 2, 3, 6.0 dadhighṛtamiśraḥ pṛṣātakas tasyā no mitrāvaruṇā pra bāhaveti ca hutvāmbhaḥ sthāmbho vo bhakṣīyeti gāḥ prāśāpayati //
MānGS, 2, 4, 5.2 ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā /
MānGS, 2, 9, 4.2 vaha vapāṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitān parāke medaso ghṛtasya kulyā abhiniḥsravantu satyāḥ santu yajamānasya kāmāḥ svāhā /
MānGS, 2, 11, 17.2 irāṃ vahantī ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃvasāma /
MānGS, 2, 14, 25.1 sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhughṛtam iti //
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
Pañcaviṃśabrāhmaṇa
PB, 13, 1, 5.0 tās te kṣarantu madhumad ghṛtaṃ paya iti madhumad vai ghṛtaṃ payaḥ paśavaḥ kṣaranti tad eva tad abhivadati //
PB, 13, 1, 5.0 tās te kṣarantu madhumad ghṛtaṃ paya iti madhumad vai ghṛtaṃ payaḥ paśavaḥ kṣaranti tad eva tad abhivadati //
PB, 13, 12, 15.0 madhu vāśayed ghṛtaṃ vā yathohuṣo vahaṃ pratyanakti tathā tat //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 5.0 āharanti viṣṭaraṃ padyaṃ pādārtham udakam argham ācamanīyaṃ madhuparkaṃ dadhimadhughṛtamapihitaṃ kāṃsye kāṃsyena //
PārGS, 1, 16, 4.0 anāmikayā suvarṇāntarhitayā madhughṛte prāśayati ghṛtaṃ vā bhūs tvayi dadhāmi bhuvas tvayi dadhāmi svas tvayi dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
PārGS, 1, 16, 4.0 anāmikayā suvarṇāntarhitayā madhughṛte prāśayati ghṛtaṃ vā bhūs tvayi dadhāmi bhuvas tvayi dadhāmi svas tvayi dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
PārGS, 2, 1, 8.0 athātra navanītapiṇḍaṃ ghṛtapiṇḍaṃ dadhno vā prāsyati //
PārGS, 2, 10, 13.0 hutvā hutvaudumbaryas tisras tisraḥ samidha ādadhyur ārdrāḥ sapalāśā ghṛtāktāḥ sāvitryā //
PārGS, 2, 13, 2.0 indraṃ parjanyamaśvinau maruta udalākāśyapaṃ svātikārīṃ sītām anumatiṃ ca dadhnā taṇḍulair gandhair akṣatair iṣṭvānaḍuho madhughṛte prāśayet //
PārGS, 2, 14, 8.0 ghṛtāktānsaktūnsarpebhyo juhoti //
PārGS, 2, 16, 2.0 pāyasamaindraṃ śrapayitvā dadhimadhughṛtamiśraṃ juhotīndrāyendrāṇyā aśvibhyām āśvayujyai paurṇamāsyai śarade ceti //
PārGS, 2, 16, 4.0 dadhimadhughṛtamiśram amātyā avekṣanta āyātvindra ityanuvākena //
PārGS, 3, 4, 4.2 ihaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā /
PārGS, 3, 4, 9.0 prāśanānte kāṃsye saṃbhārānopyaudumbarapalāśāni sasurāṇi śāḍvalaṃ gomayaṃ dadhi madhu ghṛtaṃ kuśānyavāṃścāsanopasthāneṣu prokṣet //
PārGS, 3, 7, 3.1 sa yadi bhramyād dāvāgnim upasamādhāya ghṛtāktāni kuśeṇḍvāni juhuyāt /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 9.0 agnidagdhe ghṛtāktān yavāñ juhuyāj jātaḥ pareṇa dharmeṇety etenāgnaye svāheti ca //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 1, 8, 15.0 aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati //
SVidhB, 2, 2, 3.1 āmayāvī kaumbhyaṃ ghṛtaṃ viśvāḥ pṛtanā abhibhūtaraṃ nara ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 1.1 atha yad asya rujec chaṃ no devī rahasyena ghṛtam abhigīyābhyañjyācchāmyati ha //
SVidhB, 2, 6, 4.1 apāmārgaṃ dantapāvanaṃ ghṛtamadhuliptaṃ bhadro no agnir āhuta ity etenāniṣṭhīvan saṃvatsaraṃ bhakṣayan subhago bhavati //
SVidhB, 2, 7, 11.1 matsyākṣakaśaṅkhapuṣpīvacākeraḍīghṛtāni bārhadgireṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 5.1 kaumbhyaṃ ghṛtaṃ puruṣavratenābhijuhuyād anugānaśaḥ /
SVidhB, 3, 1, 5.1 saktumanthaṃ dadhimadhughṛtamiśram ā tvā viśantv indava ity etena saṃnayet /
SVidhB, 3, 1, 6.1 tiṣyeṇa ghṛtaṃ krīṇīyāt /
SVidhB, 3, 1, 12.1 māsopoṣito bilvānāṃ dadhimadhughṛtāktānāṃ śrāyantīyenāṣṭasahasraṃ juhuyāt /
SVidhB, 3, 1, 13.1 naiyagrodhaṃ dantapavanaṃ ghṛtamadhuliptaṃ gavyo ṣu ṇa ity etābhyām aniṣṭhīvant saṃvatsaraṃ bhakṣayant sahasraṃ labhate sahasraṃ labhate //
SVidhB, 3, 2, 2.1 audumbarīr vā samidho ghṛtāktāḥ sahasraṃ juhuyāt /
SVidhB, 3, 4, 10.2 yāvanto vā syus tenārthinaḥ śruṣṭy agne navasya ma ity etenainān yugapad ghṛtenābhiṣiñcet /
SVidhB, 3, 4, 11.1 jyotiṣkān kuryān mānuṣīṇāṃ ghṛtena sadyomathitena pra soma devavītaya ity etenainān jvalayet /
SVidhB, 3, 6, 7.1 saṃdarśane dhūmrāyāḥ goḥ sarūpavatsāyā ghṛtadroṇaṃ juhuyāt satyam itthety rahasyena /
SVidhB, 3, 6, 8.1 bādhakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tvā pūrvapītaya iti /
SVidhB, 3, 6, 9.1 saidhrakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tyaṃ meṣam itīndra iva dasyūṁ pramṛṇa iti cāsya nidhanaṃ kuryāt /
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 6.4 ghṛte bhavati /
TB, 1, 1, 9, 6.2 yad ghṛtam /
TB, 1, 2, 1, 10.1 ghṛtair bodhayatātithim /
TB, 1, 2, 1, 10.7 ghṛtena vardhayāmasi /
TB, 1, 2, 1, 11.1 śociṣkeśo ghṛtanirṇik pāvakaḥ /
TB, 1, 2, 1, 11.3 ghṛtayonir agniḥ /
TB, 1, 2, 1, 11.4 ghṛtaiḥ samiddho ghṛtam asyānnam /
TB, 1, 2, 1, 11.4 ghṛtaiḥ samiddho ghṛtam asyānnam /
TB, 1, 2, 1, 11.5 ghṛtapruṣas tvā sarito vahanti /
TB, 1, 2, 1, 11.6 ghṛtaṃ piban suyajā yakṣi devān /
TB, 1, 2, 1, 11.8 ghṛtapratīko ghṛtayonir edhi /
TB, 1, 2, 1, 11.8 ghṛtapratīko ghṛtayonir edhi /
TB, 1, 2, 1, 11.9 ghṛtaṃ pītvā madhu cāru gavyam /
TB, 1, 2, 1, 12.3 urujrayasaṃ ghṛtayonim āhutam /
TB, 1, 2, 1, 12.5 tvām agne pradiva āhutaṃ ghṛtena /
TB, 1, 2, 1, 12.9 ghṛtapratīkaṃ ca ṛtasya dhūrṣadam /
TB, 1, 2, 1, 27.2 ghṛtapratīkā bhuvanasya madhye /
TB, 2, 1, 2, 2.1 tad ghṛtam abhavat /
TB, 2, 2, 9, 7.8 tebhyo rajate pātre ghṛtam aduhat /
TB, 3, 6, 1, 3.10 ghṛtanirṇik svāhutaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 1, 2.7 ghṛtena dyāvāpṛthivī ā pṛṇethām /
TS, 1, 3, 4, 2.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira //
TS, 1, 3, 4, 2.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira //
TS, 1, 3, 7, 1.11 ghṛtenākte vṛṣaṇaṃ dadhāthām /
TS, 1, 3, 8, 1.8 ghṛtenāktau paśuṃ trāyethām /
TS, 1, 3, 8, 2.4 anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣena /
TS, 1, 3, 9, 2.8 ghṛtena dyāvāpṛthivī prorṇuvāthām /
TS, 1, 3, 10, 3.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata /
TS, 1, 3, 10, 3.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata /
TS, 1, 3, 14, 4.6 āyurdā agne haviṣo juṣāṇo ghṛtapratīko ghṛtayonir edhi /
TS, 1, 3, 14, 4.6 āyurdā agne haviṣo juṣāṇo ghṛtapratīko ghṛtayonir edhi /
TS, 1, 3, 14, 4.7 ghṛtam pītvā madhu cāru gavyam piteva putram abhi //
TS, 1, 5, 3, 9.1 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr ā pṛṇasvā ghṛtena //
TS, 1, 6, 5, 1.1 āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñam prati devayadbhyaḥ /
TS, 1, 7, 2, 25.1 atha vai tām upāhva iti hovāca yasyai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibantīti //
TS, 1, 7, 2, 30.1 vṛṣṭyai vai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibanti //
TS, 1, 7, 5, 7.1 āpyāyatāṃ dhruvā ghṛteneti //
TS, 2, 2, 9, 3.2 āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ /
TS, 2, 2, 9, 4.3 ghṛte bhavati tejo vai ghṛtaṃ tejaś cakṣus tejasaivāsmai tejaś cakṣur avarunddhe /
TS, 2, 2, 9, 4.3 ghṛte bhavati tejo vai ghṛtaṃ tejaś cakṣus tejasaivāsmai tejaś cakṣur avarunddhe /
TS, 2, 2, 12, 23.3 ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam /
TS, 2, 5, 2, 7.4 etad vā agnes tejo yad ghṛtam /
TS, 3, 1, 4, 16.2 ghṛtena tvaṃ tanuvo vardhayasva svāhākṛtaṃ havir adantu devāḥ //
TS, 5, 1, 3, 18.1 jigharmy agnim manasā ghṛteneti āha //
TS, 5, 1, 3, 27.1 ā tvā jigharmi vacasā ghṛteneti āha //
TS, 5, 1, 11, 1.1 samiddho añjan kṛdaram matīnāṃ ghṛtam agne madhumat pinvamānaḥ /
TS, 5, 1, 11, 2.1 ghṛtenāñjant sam patho devayānān prajānan vājy apy etu devān /
TS, 5, 1, 11, 11.1 aśvo ghṛtena tmanyā samakta upa devāṁ ṛtuśaḥ pātha etu /
TS, 5, 2, 2, 33.1 samidhāgniṃ duvasyateti ghṛtānuṣiktām avasite samidham ādadhāti //
TS, 5, 3, 10, 23.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
TS, 5, 4, 8, 3.0 ghṛtasya vā enam eṣā dhārāmuṣmiṃ loke pinvamānopatiṣṭhate //
TS, 5, 4, 10, 3.0 agniṃ yunajmi śavasā ghṛtenety āha //
TS, 5, 5, 1, 43.0 yaḥ kāmayetāsmiṃ loka ṛdhnuyām iti sa caruṃ kurvītāgner ghṛtaṃ viṣṇos taṇḍulāḥ //
TS, 5, 5, 4, 23.0 cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti //
TS, 6, 1, 1, 42.0 ghṛtaṃ devānām //
TS, 6, 1, 7, 4.0 yaddhiraṇyaṃ ghṛte 'vadhāya juhoti tasmād anasthikena prajāḥ pravīyante 'sthanvatīr jāyante //
TS, 6, 1, 7, 5.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
TS, 6, 1, 8, 3.2 yad evāsyai padād ghṛtam apīḍyata tasmād evam āha /
TS, 6, 2, 2, 42.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
TS, 6, 2, 10, 36.0 ghṛtena dyāvāpṛthivī āpṛṇethām ity audumbaryāṃ juhoti //
TS, 6, 3, 5, 3.4 ghṛtenākte vṛṣaṇaṃ dadhāthām ity āha /
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 8, 4.3 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇety āhāśiṣam evaitām āśāsta āpo devīḥ śuddhāyuva ity āha yathāyajur evaitat //
TS, 6, 3, 9, 3.4 ghṛtena dyāvāpṛthivī prorṇvāthām ity āha dyāvāpṛthivī eva rasenānakti /
TS, 6, 5, 8, 15.0 taṃ ghṛtaṃ vajraṃ kṛtvāghnan //
TS, 6, 5, 8, 18.0 yad ghṛtena pātnīvataṃ śrīṇāti vajreṇaivainaṃ vaśe kṛtvā gṛhṇāti //
TS, 6, 6, 7, 3.2 apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra /
Taittirīyāraṇyaka
TĀ, 2, 8, 10.0 yadi manyetopadasyāmīty odanaṃ dhānāḥ saktūn ghṛtam ity anuvratayed ātmano 'nupadāsāya //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 8.0 svāṃkṛto 'sīti dakṣiṇākālamuktavatsu ghṛtāt parīty adbhir yathāśakti dakṣiṇāṃ hastena dakṣiṇena dadāti //
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 1, 12, 6.0 vītihotramiti samidagraṃ ghṛtāktaṃ vāyavye 'gnau sthāpayitvā devasya tveti sruveṇa homyaṃ dvidhā viharati //
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 2, 3, 4.0 dvau māsau yāvakena māsaṃ kṣīreṇāmikṣayārdhamāsamaṣṭarātraṃ ghṛtenāyācitaṃ ṣaḍrātraṃ trirātram udakenopavāsam ahorātraṃ vartata ity etad uddālakam //
VaikhGS, 2, 7, 2.0 agnaye samidhamiti dve agnaye samidhāviti catvāry agnaye samidha iti sapta pālāśāṅkurāṇi ghṛtāktāni juhoti //
VaikhGS, 3, 10, 3.0 payo dadhi ghṛtaṃ samaṃ gṛhītaṃ trivṛdityāmananti //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 15, 6.0 brāhmīghṛtaṃ payo vacādhikaṃ cāmananti //
VaikhGS, 3, 15, 7.0 suvarṇaṃ darbheṇa baddhvāntardhāya ghṛtaṃ bhūr ṛca iti prāṅmukhaṃ prāśayati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 10, 8, 4.0 svāveśo 'sīti prathamaparāpātitaṃ śakalam adhastvakkam avadhāya ghṛtena dyāvāpṛthivī āpṛṇethāṃ svāheti hiraṇyaṃ nidhāya sruveṇābhijuhoti //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 11, 10.0 udaṅṅ atikramyādhvaryur ghṛtenāktāv iti juhvā svarusvadhitī anakti triḥ svaruṃ sakṛt svadhiter ekām aśrim //
VaikhŚS, 10, 11, 11.0 ghṛtenāktau paśuṃ trāyethām iti svarusvadhitibhyāṃ paśuṃ samanakti //
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
VaikhŚS, 10, 19, 12.0 yājyāyā ardharcānte pratiprasthātottaratas tiṣṭhan ghṛtaṃ ghṛtapāvāna iti vasāhomaṃ juhoti //
VaikhŚS, 10, 19, 12.0 yājyāyā ardharcānte pratiprasthātottaratas tiṣṭhan ghṛtaṃ ghṛtapāvāna iti vasāhomaṃ juhoti //
Vaitānasūtra
VaitS, 1, 2, 7.1 ghṛtaṃ te agna ity ājye nirupyamāṇe 'gnim /
VaitS, 3, 14, 1.11 abhikṣaranti juhvo ghṛtenāṅgā parūṃṣi tava vardhayanti /
VaitS, 6, 4, 9.3 gāvo ghṛtasya mātaras tā iha santu bhūyasīr idaṃ madhu /
Vasiṣṭhadharmasūtra
VasDhS, 6, 31.1 āmapātre yathā nyastaṃ kṣīraṃ dadhi ghṛtaṃ madhu /
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
VasDhS, 14, 28.1 kāmaṃ tu dadhnā ghṛtena vābhighāritam upayuñjīta //
VasDhS, 14, 29.2 ghṛtaṃ vā yadi vā tailaṃ vipro nādyān nakhaścyutam /
VasDhS, 20, 14.1 niṣkālako vā ghṛtābhyaktas taptāṃ sūrmīṃ pariṣvajen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 19.1 matyā madyapāne tv asurāyāḥ surāyāś cājñāne kṛcchrātikṛcchrau ghṛtaṃ prāśya punaḥsaṃskāraś ca //
VasDhS, 20, 42.1 niṣkālako vā ghṛtākto gomayāgninā pādaprabhṛty ātmānam abhidāhayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 21.2 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣaḥ paraṃ tryaham //
VasDhS, 23, 21.1 api vāgnim upasamādhāya kūṣmāṇḍair juhuyād ghṛtam //
VasDhS, 23, 30.1 śvakukkuṭagrāmyaśūkarakaṅkagṛdhrabhāsapārāvatamānuṣakākolūkamāṃsādane saptarātram upavāso niṣpurīṣībhāvo ghṛtaprāśaḥ punaḥsaṃskāraś ca //
VasDhS, 23, 31.2 prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya tataḥ śucir iti //
VasDhS, 27, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 22.1 saṃ barhir aṅktāṃ haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ /
VSM, 2, 34.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
VSM, 3, 1.1 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
VSM, 3, 2.1 susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana /
VSM, 3, 3.1 taṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi /
VSM, 4, 2.1 āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu /
VSM, 4, 2.1 āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu /
VSM, 5, 28.2 ghṛtena dyāvāpṛthivī pūryethām /
VSM, 5, 38.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 5, 38.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 5, 41.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 5, 41.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 6, 11.1 ghṛtenāktau paśūṃs trāyethām /
VSM, 6, 12.3 ghṛtasya kulyā upa ṛtasya pathyā anu //
VSM, 6, 16.4 ghṛtena dyāvāpṛthivī prorṇuvāthām /
VSM, 6, 19.1 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhā /
VSM, 6, 19.1 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhā /
VSM, 8, 24.2 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uc caraṇyat svāhā //
VSM, 9, 2.4 apsuṣadaṃ tvā ghṛtasadaṃ vyomasadam /
VSM, 11, 23.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
VSM, 11, 73.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
VSM, 11, 74.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
VSM, 12, 30.1 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
VSM, 12, 44.2 ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmāḥ //
VSM, 12, 70.1 ghṛtena sītā madhunā samajyatāṃ viśvair devair anumatā marudbhiḥ /
VSM, 12, 74.1 sajūr abdo ayavobhiḥ sajūr uṣā aruṇībhiḥ sajoṣasāv aśvinā daṃsobhiḥ sajūḥ sūra etaśena sajūr vaiśvānara iḍayā ghṛtena svāhā //
VSM, 13, 38.2 ghṛtasya dhārā abhicākaśīmi hiraṇyayo vetaso madhye agneḥ //
VSM, 13, 49.2 ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman /
Vārāhagṛhyasūtra
VārGS, 15, 17.2 irāṃ vahantī ghṛtam ukṣamāṇāṃs teṣv ahaṃ sumanāḥ saṃviśāmi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 19.1 ghṛtam ājyaśabdena pratīyate bhāryā patnī juhūḥ āhavanīya iti home //
VārŚS, 1, 1, 3, 10.3 ghṛtena mā samukṣatety antam /
VārŚS, 1, 1, 4, 10.1 iḍāsmaṃ anuvastāṃ ghṛtena yasyāḥ pade punate devayantaḥ /
VārŚS, 1, 2, 3, 8.1 ghṛtenānutpūtena navanītena votpūtena śṛtam abhighārya dakṣiṇata udvāsyaikasphyāyām āsicya sakṛd ācchinnaṃ prokṣati //
VārŚS, 1, 3, 3, 24.1 syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśevaṃ kalpayāmīti pātryām upastīryābhighārya havīṃṣy udvāsayati /
VārŚS, 1, 3, 4, 13.2 samaktam agninā haviḥ samaktaṃ haviṣā ghṛtam /
VārŚS, 1, 3, 7, 7.2 ārabhethām anusaṃrabhethāṃ samānaṃ panthām apathā ghṛtasya /
VārŚS, 1, 3, 7, 21.2 āpyāyatāṃ dhruvā ghṛtena yajñiyā yajñaṃ prati devayadbhyaḥ /
VārŚS, 1, 4, 4, 4.1 samudrād ūrmir iti tisṛbhis tisraḥ śamīmayīr ghṛtāktāḥ samidha ādadhāti //
VārŚS, 1, 4, 4, 28.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped viṣṇave ca śipiviṣṭāya tryuddhau ghṛte carum adityai ghṛte carum agnīṣomīyam ekādaśakapālam //
VārŚS, 1, 4, 4, 28.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped viṣṇave ca śipiviṣṭāya tryuddhau ghṛte carum adityai ghṛte carum agnīṣomīyam ekādaśakapālam //
VārŚS, 1, 5, 4, 39.1 nava rātrīḥ parārdhāḥ proṣyāhutiṃ juhoti viśvakarman haviṣā ghṛtena vicchinnaṃ yajñaṃ samimaṃ dadhātu /
VārŚS, 1, 5, 4, 39.2 yā iṣṭā uṣaso yāśca yājyās tāḥ saṃdadhāmi manasā ghṛtena /
VārŚS, 1, 6, 2, 1.2 ghṛtenāgne tanvaṃ vardhayasva mā mā hiṃsīr adhigataṃ purastāt /
VārŚS, 1, 6, 3, 4.1 svāveśo 'sīti prathamaśalkam avadhāya ghṛtena dyāvāpṛthivī iti sruveṇābhijuhoti //
VārŚS, 1, 6, 4, 22.1 daśabhiḥ pracarya svaruṃ svadhitidhārāṃ ca juhvām aktvā svaruṇā svadhitim antardhāya paśor antarāśṛṅgam anakti ghṛtenāktau paśūṃs trāyethām iti //
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 6, 6, 11.2 ghṛtenāgne tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmāḥ /
VārŚS, 1, 6, 7, 12.1 ghṛtaṃ ghṛtapāvāna ity ardharce yājyāyā vasāhomaṃ juhoti //
VārŚS, 1, 6, 7, 12.1 ghṛtaṃ ghṛtapāvāna ity ardharce yājyāyā vasāhomaṃ juhoti //
VārŚS, 1, 7, 4, 77.1 prāpyādityaṃ ghṛte caruṃ nirvapati //
VārŚS, 2, 1, 2, 16.1 āgnāvaiṣṇava ekādaśakapāla ādityebhyo ghṛte carur agnaye ca vaiśvānarāya dvādaśakapāla iti dīkṣaṇīyā //
VārŚS, 2, 1, 2, 22.1 āyann agnau samidha ādadhāti drvanna iti krumukaṃ ghṛtāktam //
VārŚS, 2, 1, 3, 21.1 yena devā jyotiṣety ahar ahar ghṛtāktāṃ samidham ādadhāti //
VārŚS, 2, 1, 6, 16.0 ayam agniḥ sahasriṇa iti srucaṃ kārṣmaryamayīṃ ghṛtasya pūrṇāṃ dakṣiṇataḥ sādayati bhuvo yajñasyeti dadhna audumbarīm uttarataḥ //
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
VārŚS, 2, 1, 7, 2.1 ukhāṃ sikatābhiḥ pūrayati dadhnā madhunā ghṛtena vā agne yukṣvā hi ye tava /
VārŚS, 2, 2, 2, 11.5 jyotiṣe tveti pañcabhir ghṛtapiṇḍān //
VārŚS, 2, 2, 3, 1.1 vasavas tvā rudraiḥ paścāt pāntv iti ghṛtena prokṣati purastāt pratyaṅmukhas tiṣṭhann uttaraiḥ paryāyair anukrāman //
VārŚS, 2, 2, 4, 2.1 samudrād ūrmir iti sūktena ghṛtam abhimantryaudumbaryā mahatyā srucā paścāc camasaḥ srukpātreṇa saṃchāditasya mṛdāhitāyām ādyaṃ camasa āsiñcati //
VārŚS, 3, 2, 5, 21.3 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḍayantu /
VārŚS, 3, 2, 5, 42.3 gāvo ghṛtasya mātaras tā iha santu bhūyasyaḥ /
VārŚS, 3, 2, 7, 57.1 adityai ghṛte carur aindraśca prathamaṃ vyudānayati //
VārŚS, 3, 2, 8, 4.1 adityai ghṛte caruḥ //
VārŚS, 3, 3, 1, 13.0 śvo bhūta ādityebhyo bhuvadvadbhya iti ghṛte caruḥ //
VārŚS, 3, 3, 2, 24.0 janabhṛta iti ghṛtasya //
Āpastambagṛhyasūtra
ĀpGS, 13, 11.1 trivṛtam eke ghṛtaṃ ca //
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
ĀpGS, 16, 1.1 janmano 'dhi ṣaṣṭhe māsi brāhmaṇān bhojayitvāśiṣo vācayitvā dadhi madhu ghṛtam odanam iti saṃsṛjyottarair mantraiḥ kumāraṃ prāśayet //
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 12.1 tac ced atihanyāt sajūr jātavedo diva ā pṛthivyā asya haviṣo ghṛtasya vīhi svāheti sāyaṃ prātar ājyena juhuyāt //
ĀpŚS, 6, 24, 8.3 ud asmāṁ uttarān nayāgne ghṛtenāhuta /
ĀpŚS, 6, 27, 5.2 irāṃ vahanto ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃviśāmīti praviśya japati /
ĀpŚS, 7, 5, 1.1 athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
ĀpŚS, 7, 6, 5.2 ghṛtena tvaṃ tanvaṃ vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 14, 11.0 svarum antardhāya svadhitinā paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti śirasi //
ĀpŚS, 7, 17, 1.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ĀpŚS, 7, 17, 1.4 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛteneti pṛṣadājyam avekṣamāṇau vāgyatāv āsāte adhvaryur yajamānaś ca //
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
ĀpŚS, 7, 25, 10.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
ĀpŚS, 7, 25, 10.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
ĀpŚS, 16, 9, 6.1 drvannaḥ sarpirāsutir iti tasyāṃ krumukam ullikhitaṃ ghṛtenāktvāvadadhāti muñjāṃś ca //
ĀpŚS, 16, 12, 8.1 adhyavasāya samidhāgniṃ duvasyateti ghṛtānuṣiktām avasite samidham ādadhāti //
ĀpŚS, 16, 12, 10.1 indhanavratanādhyavasānasaṃnipāte ghṛtānuṣiktāṃ pūrvām ādadhāti //
ĀpŚS, 16, 20, 7.1 ghṛtena sīteti sītāntarālāny abhimṛśati /
ĀpŚS, 16, 26, 6.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tat karotv iti ghṛtenokhāṃ pūrayati /
ĀpŚS, 18, 13, 17.1 agnes tejasyā iti ghṛtasya //
ĀpŚS, 19, 3, 2.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camū iva somaḥ /
ĀpŚS, 19, 21, 15.1 dadhi madhu ghṛtam āpo dhānās taṇḍulā ity ekeṣām ājyavikāraḥ //
ĀpŚS, 19, 21, 17.1 ghṛtaṃ na pūtam ubhe suścandreti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 24, 4.0 tad yajamāno 'vekṣate ghṛtasya dhārām amṛtasya panthām iti //
ĀpŚS, 19, 24, 7.0 atha yajamāno hiraṇyād ghṛtaṃ niṣpibati //
ĀpŚS, 22, 25, 8.0 purastāt sviṣṭakṛto hiraṇyena ghṛtam utpūya tena kṛṣṇājina āsīnam abhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.3 ghṛtāt svādīyo madhunaśca vocateti /
ĀśvGS, 1, 1, 4.4 vaca eva ma idaṃ ghṛtācca madhunaśca svādīyo 'sti prītiḥ svādīyo 'stvityeva tad āha /
ĀśvGS, 1, 15, 1.1 kumāram jātaṃ purānyair ālambhāt sarpirmadhunī hiraṇyanikāṣaṃ hiraṇyena prāśayet pra te dadāmi madhuno ghṛtasya vedaṃ savitrā prasūtam maghonām /
ĀśvGS, 1, 16, 4.1 ghṛtaudanaṃ tejaskāmaḥ //
ĀśvGS, 1, 16, 5.1 dadhimadhughṛtamiśram annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
ĀśvGS, 2, 9, 5.2 irāṃ vahanto ghṛtam ukṣamāṇā mitreṇa sākaṃ saha saṃviśantv iti //
ĀśvGS, 2, 10, 6.1 āyatīr yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 12, 14.0 pradhārayantu madhuno ghṛtasyety etat sauparṇam //
ĀśvGS, 4, 7, 18.1 uddhṛtya ghṛtāktam annam anujñāpayaty agnau kariṣye karavai karavāṇīti vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 14.1 ghṛtayājyāyām //
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 4, 7, 4.13 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga āgatam /
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 9, 2, 17.0 antareṇa ghṛtayājye dakṣiṇe mārjālīye pitryā //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 19.2 yatraiva tvaṃ ghṛtasnav īmaha ity abhivyāhārṣīs tadeva me ghṛtakīrtāvagnirvaiśvānaro mukhād udajvālīt taṃ nāśakaṃ dhārayituṃ sa me mukhānnirapādīti //
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 2, 9.2 brahmasaṃśito hyeṣa ghṛtāhavana iti ghṛtāhavano hyeṣaḥ //
ŚBM, 1, 4, 2, 9.2 brahmasaṃśito hyeṣa ghṛtāhavana iti ghṛtāhavano hyeṣaḥ //
ŚBM, 1, 8, 1, 7.2 tatrāpi pākayajñeneje sa ghṛtaṃ dadhi mastv āmikṣām ity apsu juhavāṃcakāra tataḥ saṃvatsare yoṣit saṃbabhūva sā ha pibdamānevodeyāya tasyai ha sma ghṛtam pade saṃtiṣṭhate tayā mitrāvaruṇau saṃjagmāte //
ŚBM, 1, 8, 1, 7.2 tatrāpi pākayajñeneje sa ghṛtaṃ dadhi mastv āmikṣām ity apsu juhavāṃcakāra tataḥ saṃvatsare yoṣit saṃbabhūva sā ha pibdamānevodeyāya tasyai ha sma ghṛtam pade saṃtiṣṭhate tayā mitrāvaruṇau saṃjagmāte //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 26.2 manurhyetāmagre 'janayata tasmādāha mānavīti ghṛtapadīti yadevāsyai ghṛtam pade samatiṣṭhata tasmādāha ghṛtapadīti //
ŚBM, 2, 1, 4, 5.1 tasya sarpirāsecanaṃ kṛtvā sarpir āsicyāśvatthīs tisraḥ samidho ghṛtenānvajya samidvatībhir ghṛtavatībhir ṛgbhir abhyādadhati śamīgarbham etad āpnuma iti vadantaḥ /
ŚBM, 2, 2, 2, 19.2 sa yaḥ satyaṃ vadati yathāgniṃ samiddhaṃ taṃ ghṛtenābhiṣiñced evaṃ hainaṃ sa uddīpayati /
ŚBM, 2, 2, 4, 4.8 tatra viveda ghṛtāhutiṃ vaiva payaāhutiṃ vā /
ŚBM, 2, 2, 4, 5.7 tatrāparām āhutiṃ viveda ghṛtāhutiṃ vaiva payaāhutiṃ vā /
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 16.2 tayā vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī prorṇuvāthāmiti tadime dyāvāpṛthivī ūrjā rasena bhājayaty anayor ūrjaṃ rasaṃ dadhāti te rasavatyā upajīvanīye imāḥ prajā upajīvanti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 3, 4, 20.1 atha ghṛtaṃ gṛhṇāti /
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 5, 4, 6.2 tatastittiriḥ samabhavattasmātsa viśvarūpatama iva santyeva ghṛtastokā iva tvan madhustokā iva tvat parṇeṣvāścutitā evaṃrūpamiva hi sa tenāśanamāvayat //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 3, 3, 19.1 ā tvā jigharmi manasā ghṛteneti /
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 6, 1, 11.1 ghṛta eṣa bhavati /
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 2, 13.1 ghṛte nyuttā bhavati /
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 15.2 yonir muñjāḥ śaṇā jarāyūlbaṃ ghṛtaṃ garbhaḥ samit //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 27, 5.0 ghṛtaudanaṃ tejaskāmaḥ //
ŚāṅkhGS, 1, 27, 6.0 dadhimadhughṛtamiśram annaṃ prāśayet //
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 2, 8.1 imām aham asya vṛkṣasya śākhāṃ ghṛtam ukṣantīm amṛte minomi /
ŚāṅkhGS, 3, 3, 1.2 kṣeme tiṣṭha ghṛtam ukṣamāṇehaiva tiṣṭha nimitā tilvilā sthājirāvatī /
ŚāṅkhGS, 3, 5, 3.2 irāṃ vahanto ghṛtam ukṣamāṇā anyeṣv ahaṃ sumanāḥ saṃviśeyam iti sadā pravacanīyaḥ //
ŚāṅkhGS, 3, 9, 3.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ŚāṅkhGS, 4, 5, 3.0 akṣatasaktūnāṃ dhānānāṃ ca dadhighṛtamiśrāṇāṃ pratyṛcaṃ vedena juhuyād iti haika āhuḥ //
ŚāṅkhGS, 5, 10, 2.0 upoṣyaudumbarīḥ samidho 'ṣṭaśataṃ dadhimadhughṛtāktā mā nas toka iti dvābhyāṃ juhuyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 2.1 ghṛtād ullupto madhumān payasvān dhanaṃjayo dharuṇo dhārayiṣṇuḥ /
ŚāṅkhĀ, 12, 7, 4.1 ghṛtād ullupto madhumān payasvān dhanaṃjayo dharuṇo dhārayiṣṇuḥ /
ŚāṅkhĀ, 12, 8, 3.0 hastivarcasam ity etābhiḥ pratyṛcam aṣṭābhiḥ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 5.0 ata evottaraṃ catasṛbhir vṛṣabhaśṛṅgāgramaṇiṃ ghṛtaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 7.0 ata evottaraṃ ṣoḍaśabhir bailvaṃ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
Ṛgveda
ṚV, 1, 13, 5.1 stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ /
ṚV, 1, 14, 6.1 ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ /
ṚV, 1, 45, 1.2 yajā svadhvaraṃ janam manujātaṃ ghṛtapruṣam //
ṚV, 1, 72, 3.1 tisro yad agne śaradas tvām icchuciṃ ghṛtena śucayaḥ saparyān /
ṚV, 1, 84, 18.1 ko agnim īṭṭe haviṣā ghṛtena srucā yajātā ṛtubhir dhruvebhiḥ /
ṚV, 1, 85, 3.2 bādhante viśvam abhimātinam apa vartmāny eṣām anu rīyate ghṛtam //
ṚV, 1, 87, 2.2 ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate //
ṚV, 1, 93, 8.1 yo agnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena /
ṚV, 1, 93, 10.1 agnīṣomāv anena vāṃ yo vāṃ ghṛtena dāśati /
ṚV, 1, 110, 6.1 ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā /
ṚV, 1, 125, 4.2 pṛṇantaṃ ca papuriṃ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ //
ṚV, 1, 125, 5.2 tasmā āpo ghṛtam arṣanti sindhavas tasmā iyaṃ dakṣiṇā pinvate sadā //
ṚV, 1, 127, 1.3 ghṛtasya vibhrāṣṭim anu vaṣṭi śociṣājuhvānasya sarpiṣaḥ //
ṚV, 1, 134, 6.3 viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram //
ṚV, 1, 135, 7.2 vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram //
ṚV, 1, 136, 1.2 tā samrājā ghṛtāsutī yajñe yajña upastutā /
ṚV, 1, 143, 7.1 ghṛtapratīkaṃ va ṛtasya dhūrṣadam agnim mitraṃ na samidhāna ṛñjate /
ṚV, 1, 153, 1.2 ghṛtair ghṛtasnū adha yad vām asme adhvaryavo na dhītibhir bharanti //
ṚV, 1, 156, 1.1 bhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ /
ṚV, 1, 157, 2.1 yad yuñjāthe vṛṣaṇam aśvinā rathaṃ ghṛtena no madhunā kṣatram ukṣatam /
ṚV, 1, 164, 1.2 tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram //
ṚV, 1, 164, 47.2 ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate //
ṚV, 1, 168, 8.2 ava smayanta vidyutaḥ pṛthivyāṃ yadī ghṛtam marutaḥ pruṣṇuvanti //
ṚV, 1, 188, 5.2 duro ghṛtāny akṣaran //
ṚV, 2, 3, 2.2 ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān //
ṚV, 2, 3, 4.2 ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ //
ṚV, 2, 3, 11.1 ghṛtam mimikṣe ghṛtam asya yonir ghṛte śrito ghṛtam v asya dhāma /
ṚV, 2, 3, 11.1 ghṛtam mimikṣe ghṛtam asya yonir ghṛte śrito ghṛtam v asya dhāma /
ṚV, 2, 3, 11.1 ghṛtam mimikṣe ghṛtam asya yonir ghṛte śrito ghṛtam v asya dhāma /
ṚV, 2, 3, 11.1 ghṛtam mimikṣe ghṛtam asya yonir ghṛte śrito ghṛtam v asya dhāma /
ṚV, 2, 5, 6.1 yadī mātur upa svasā ghṛtam bharanty asthita /
ṚV, 2, 7, 4.2 tvaṃ ghṛtebhir āhutaḥ //
ṚV, 2, 10, 4.1 jigharmy agniṃ haviṣā ghṛtena pratikṣiyantam bhuvanāni viśvā /
ṚV, 2, 35, 4.2 sa śukrebhiḥ śikvabhī revad asme dīdāyānidhmo ghṛtanirṇig apsu //
ṚV, 2, 35, 11.2 yam indhate yuvatayaḥ sam itthā hiraṇyavarṇaṃ ghṛtam annam asya //
ṚV, 2, 35, 14.2 āpo naptre ghṛtam annaṃ vahantīḥ svayam atkaiḥ pari dīyanti yahvīḥ //
ṚV, 2, 41, 6.1 tā samrājā ghṛtāsutī ādityā dānunas patī /
ṚV, 3, 1, 7.1 stīrṇā asya saṃhato viśvarūpā ghṛtasya yonau sravathe madhūnām /
ṚV, 3, 1, 8.2 ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena //
ṚV, 3, 1, 18.2 ghṛtapratīka urviyā vy adyaud agnir viśvāni kāvyāni vidvān //
ṚV, 3, 2, 1.1 vaiśvānarāya dhiṣaṇām ṛtāvṛdhe ghṛtaṃ na pūtam agnaye janāmasi /
ṚV, 3, 4, 2.2 semaṃ yajñam madhumantaṃ kṛdhī nas tanūnapād ghṛtayoniṃ vidhantam //
ṚV, 3, 5, 8.1 sadyo jāta oṣadhībhir vavakṣe yadī vardhanti prasvo ghṛtena /
ṚV, 3, 9, 9.2 aukṣan ghṛtair astṛṇan barhir asmā ād iddhotāraṃ ny asādayanta //
ṚV, 3, 17, 1.2 śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agnir yajathāya devān //
ṚV, 3, 18, 3.1 idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya /
ṚV, 3, 21, 1.2 stokānām agne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya //
ṚV, 3, 21, 4.1 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasya /
ṚV, 3, 26, 7.1 agnir asmi janmanā jātavedā ghṛtam me cakṣur amṛtam ma āsan /
ṚV, 3, 27, 5.1 pṛthupājā amartyo ghṛtanirṇik svāhutaḥ /
ṚV, 3, 41, 9.2 ghṛtasnū barhir āsade //
ṚV, 3, 43, 3.2 ahaṃ hi tvā matibhir johavīmi ghṛtaprayāḥ sadhamāde madhūnām //
ṚV, 3, 62, 16.1 ā no mitrāvaruṇā ghṛtair gavyūtim ukṣatam /
ṚV, 4, 1, 6.2 śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ //
ṚV, 4, 6, 9.1 tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ /
ṚV, 4, 10, 6.1 ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam /
ṚV, 4, 37, 2.1 te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ /
ṚV, 4, 57, 2.2 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛᄆayantu //
ṚV, 4, 58, 1.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //
ṚV, 4, 58, 2.1 vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
ṚV, 4, 58, 4.1 tridhā hitam paṇibhir guhyamānaṃ gavi devāso ghṛtam anv avindan /
ṚV, 4, 58, 5.2 ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām //
ṚV, 4, 58, 6.2 ete arṣanty ūrmayo ghṛtasya mṛgā iva kṣipaṇor īṣamāṇāḥ //
ṚV, 4, 58, 7.2 ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ //
ṚV, 4, 58, 8.2 ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ //
ṚV, 4, 58, 9.2 yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante //
ṚV, 4, 58, 10.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante //
ṚV, 5, 1, 7.2 ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena //
ṚV, 5, 4, 3.1 viśāṃ kaviṃ viśpatim mānuṣīṇāṃ śucim pāvakaṃ ghṛtapṛṣṭham agnim /
ṚV, 5, 5, 1.1 susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana /
ṚV, 5, 8, 3.2 guhā santaṃ subhaga viśvadarśataṃ tuviṣvaṇasaṃ suyajaṃ ghṛtaśriyam //
ṚV, 5, 8, 6.2 urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati //
ṚV, 5, 8, 7.1 tvām agne pradiva āhutaṃ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire /
ṚV, 5, 11, 1.2 ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuciḥ //
ṚV, 5, 11, 3.2 ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ //
ṚV, 5, 12, 1.2 ghṛtaṃ na yajña āsye supūtaṃ giram bhare vṛṣabhāya pratīcīm //
ṚV, 5, 14, 5.1 agnim īᄆenyaṃ kaviṃ ghṛtapṛṣṭhaṃ saparyata /
ṚV, 5, 14, 6.1 agniṃ ghṛtena vāvṛdhu stomebhir viśvacarṣaṇim /
ṚV, 5, 15, 1.2 ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ //
ṚV, 5, 37, 1.1 sam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ /
ṚV, 5, 42, 3.1 ud īraya kavitamaṃ kavīnām unattainam abhi madhvā ghṛtena /
ṚV, 5, 62, 4.2 ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti //
ṚV, 5, 68, 2.1 samrājā yā ghṛtayonī mitraś cobhā varuṇaś ca /
ṚV, 5, 77, 3.1 hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām /
ṚV, 5, 83, 8.2 ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ //
ṚV, 5, 86, 6.1 evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ /
ṚV, 6, 10, 2.2 stomaṃ yam asmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante //
ṚV, 6, 16, 11.1 taṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi /
ṚV, 6, 44, 20.1 ā te vṛṣan vṛṣaṇo droṇam asthur ghṛtapruṣo normayo madantaḥ /
ṚV, 6, 52, 8.1 yo vo devā ghṛtasnunā havyena pratibhūṣati /
ṚV, 6, 67, 8.2 tad vām mahitvaṃ ghṛtānnāv astu yuvaṃ dāśuṣe vi cayiṣṭam aṃhaḥ //
ṚV, 6, 69, 6.2 ghṛtāsutī draviṇaṃ dhattam asme samudra sthaḥ kalaśaḥ somadhānaḥ //
ṚV, 6, 70, 2.1 asaścantī bhūridhāre payasvatī ghṛtaṃ duhāte sukṛte śucivrate /
ṚV, 6, 70, 4.1 ghṛtena dyāvāpṛthivī abhīvṛte ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdhā /
ṚV, 6, 70, 4.1 ghṛtena dyāvāpṛthivī abhīvṛte ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdhā /
ṚV, 6, 70, 4.1 ghṛtena dyāvāpṛthivī abhīvṛte ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdhā /
ṚV, 6, 71, 1.2 ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi //
ṚV, 7, 2, 4.2 ājuhvānā ghṛtapṛṣṭham pṛṣadvad adhvaryavo haviṣā marjayadhvam //
ṚV, 7, 3, 1.2 yo martyeṣu nidhruvir ṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ //
ṚV, 7, 8, 1.1 indhe rājā sam aryo namobhir yasya pratīkam āhutaṃ ghṛtena /
ṚV, 7, 14, 2.2 vayaṃ ghṛtenādhvarasya hotar vayaṃ deva haviṣā bhadraśoce //
ṚV, 7, 16, 8.1 yeṣām iᄆā ghṛtahastā duroṇa āṃ api prātā niṣīdati /
ṚV, 7, 41, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 47, 1.2 taṃ vo vayaṃ śucim aripram adya ghṛtapruṣam madhumantaṃ vanema //
ṚV, 7, 62, 5.1 pra bāhavā sisṛtaṃ jīvase na ā no gavyūtim ukṣataṃ ghṛtena /
ṚV, 7, 64, 1.1 divi kṣayantā rajasaḥ pṛthivyām pra vāṃ ghṛtasya nirṇijo dadīran /
ṚV, 7, 64, 4.2 ukṣethām mitrāvaruṇā ghṛtena tā rājānā sukṣitīs tarpayethām //
ṚV, 7, 65, 4.1 ā no mitrāvaruṇā havyajuṣṭiṃ ghṛtair gavyūtim ukṣatam iᄆābhiḥ /
ṚV, 7, 69, 1.2 ghṛtavartaniḥ pavibhī rucāna iṣāṃ voᄆhā nṛpatir vājinīvān //
ṚV, 7, 80, 3.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 85, 1.2 ghṛtapratīkām uṣasaṃ na devīṃ tā no yāmann uruṣyatām abhīke //
ṚV, 7, 95, 2.2 rāyaś cetantī bhuvanasya bhūrer ghṛtam payo duduhe nāhuṣāya //
ṚV, 8, 5, 6.2 ghṛtair gavyūtim ukṣatam //
ṚV, 8, 6, 19.1 imās ta indra pṛśnayo ghṛtaṃ duhata āśiram /
ṚV, 8, 6, 43.1 imāṃ su pūrvyāṃ dhiyam madhor ghṛtasya pipyuṣīm /
ṚV, 8, 7, 19.1 imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīr iṣaḥ /
ṚV, 8, 12, 4.1 imaṃ stomam abhiṣṭaye ghṛtaṃ na pūtam adrivaḥ /
ṚV, 8, 12, 13.2 ghṛtaṃ na pipya āsany ṛtasya yat //
ṚV, 8, 19, 22.2 yaḥ piṃśate sūnṛtābhiḥ suvīryam agnir ghṛtebhir āhutaḥ //
ṚV, 8, 19, 23.1 yadī ghṛtebhir āhuto vāśīm agnir bharata uc cāva ca /
ṚV, 8, 24, 20.2 ghṛtāt svādīyo madhunaś ca vocata //
ṚV, 8, 39, 3.1 agne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani /
ṚV, 8, 43, 10.1 ud agne tava tad ghṛtād arcī rocata āhutam /
ṚV, 8, 43, 22.1 tam īᄆiṣva ya āhuto 'gnir vibhrājate ghṛtaiḥ /
ṚV, 8, 44, 1.1 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
ṚV, 8, 46, 28.1 ucathye vapuṣi yaḥ svarāᄆ uta vāyo ghṛtasnāḥ /
ṚV, 8, 59, 4.1 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya /
ṚV, 8, 60, 2.2 ūrjo napātaṃ ghṛtakeśam īmahe 'gniṃ yajñeṣu pūrvyam //
ṚV, 8, 102, 16.1 agne ghṛtasya dhītibhis tepāno deva śociṣā /
ṚV, 8, 102, 21.2 sarvaṃ tad astu te ghṛtam //
ṚV, 9, 31, 5.1 tubhyaṃ gāvo ghṛtam payo babhro duduhre akṣitam /
ṚV, 9, 49, 3.1 ghṛtam pavasva dhārayā yajñeṣu devavītamaḥ /
ṚV, 9, 62, 9.2 varivovid ghṛtam payaḥ //
ṚV, 9, 67, 11.1 ayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu /
ṚV, 9, 67, 12.1 ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci /
ṚV, 9, 74, 4.1 ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṃ vi jāyate /
ṚV, 9, 82, 2.2 apasedhan duritā soma mṛᄆaya ghṛtaṃ vasānaḥ pari yāsi nirṇijam //
ṚV, 9, 86, 37.2 tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 9, 86, 45.2 harir ghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ //
ṚV, 9, 89, 5.1 catasra īṃ ghṛtaduhaḥ sacante samāne antar dharuṇe niṣattāḥ /
ṚV, 9, 101, 12.2 sūryāso na darśatāso jigatnavo dhruvā ghṛte //
ṚV, 10, 5, 4.2 adhīvāsaṃ rodasī vāvasāne ghṛtair annair vāvṛdhāte madhūnām //
ṚV, 10, 12, 3.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtaṃ vāḥ //
ṚV, 10, 17, 10.1 āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu /
ṚV, 10, 17, 10.1 āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu /
ṚV, 10, 19, 7.1 pari vo viśvato dadha ūrjā ghṛtena payasā /
ṚV, 10, 21, 7.2 ghṛtapratīkam manuṣo vi vo made śukraṃ cetiṣṭham akṣabhir vivakṣase //
ṚV, 10, 30, 8.2 ghṛtapṛṣṭham īḍyam adhvareṣv āpo revatīḥ śṛṇutā havam me //
ṚV, 10, 30, 13.1 prati yad āpo adṛśram āyatīr ghṛtam payāṃsi bibhratīr madhūni /
ṚV, 10, 36, 6.2 prācīnaraśmim āhutaṃ ghṛtena tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 51, 8.2 ghṛtaṃ cāpāṁ puruṣaṃ cauṣadhīnām agneś ca dīrgham āyur astu devāḥ //
ṚV, 10, 52, 6.2 aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṃ ny asādayanta //
ṚV, 10, 59, 5.2 rārandhi naḥ sūryasya saṃdṛśi ghṛtena tvaṃ tanvaṃ vardhayasva //
ṚV, 10, 69, 1.2 yad īṃ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat //
ṚV, 10, 69, 2.1 ghṛtam agner vadhryaśvasya vardhanaṃ ghṛtam annaṃ ghṛtam v asya medanam /
ṚV, 10, 69, 2.1 ghṛtam agner vadhryaśvasya vardhanaṃ ghṛtam annaṃ ghṛtam v asya medanam /
ṚV, 10, 69, 2.1 ghṛtam agner vadhryaśvasya vardhanaṃ ghṛtam annaṃ ghṛtam v asya medanam /
ṚV, 10, 69, 2.2 ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ //
ṚV, 10, 79, 5.1 yo asmā annaṃ tṛṣv ādadhāty ājyair ghṛtair juhoti puṣyati /
ṚV, 10, 80, 6.2 agnir gāndharvīm pathyām ṛtasyāgner gavyūtir ghṛta ā niṣattā //
ṚV, 10, 82, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne /
ṚV, 10, 91, 15.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
ṚV, 10, 95, 16.2 ghṛtasya stokaṃ sakṛd ahna āśnāṃ tād evedaṃ tātṛpāṇā carāmi //
ṚV, 10, 96, 1.2 ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ //
ṚV, 10, 99, 4.2 apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ //
ṚV, 10, 110, 10.2 vanaspatiḥ śamitā devo agniḥ svadantu havyam madhunā ghṛtena //
ṚV, 10, 114, 3.1 catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste /
ṚV, 10, 118, 2.1 ut tiṣṭhasi svāhuto ghṛtāni prati modase /
ṚV, 10, 118, 4.1 ghṛtenāgniḥ sam ajyate madhupratīka āhutaḥ /
ṚV, 10, 118, 6.1 tam martā amartyaṃ ghṛtenāgniṃ saparyata /
ṚV, 10, 122, 2.2 ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam //
ṚV, 10, 122, 4.2 śṛṇvantam agniṃ ghṛtapṛṣṭham ukṣaṇam pṛṇantaṃ devam pṛṇate suvīryam //
ṚV, 10, 122, 6.2 agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase //
ṚV, 10, 154, 1.1 soma ekebhyaḥ pavate ghṛtam eka upāsate /
Ṛgvedakhilāni
ṚVKh, 1, 2, 6.1 perṣaḥ santu madhuno ghṛtasya tīvraṃ somaṃ ni vapantu śuṣmiṇaḥ /
ṚVKh, 1, 2, 6.2 evaṃ tathā yuvaty aśvinau bāhū ūrjaṃ duhatu madhunā ghṛtena //
ṚVKh, 1, 3, 1.1 pra dhārā yantu madhuno ghṛtasya yad avindataṃ sūrī usriyāyām /
ṚVKh, 1, 5, 8.1 yo vāṃ somair haviṣā yo ghṛtena vedena yo manasā vāśa śakrā /
ṚVKh, 1, 6, 4.1 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya /
ṚVKh, 1, 10, 1.2 svādiṣṭho havyān madhuno ghṛtād vā nūtno vāṃ stomo aśvināham emi //
ṚVKh, 3, 11, 1.1 iḍaiva vām anuvastāṃ ghṛtena yasyāḥ pade punate devayantaḥ /
ṚVKh, 4, 6, 9.1 ghṛtād ulluptaṃ madhumat suvarṇam dhanañjayaṃ dharuṇaṃ dhārayiṣṇu /
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
ṚVKh, 4, 12, 1.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
Ṛgvidhāna
ṚgVidh, 1, 8, 1.1 taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān /
Arthaśāstra
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 2, 12, 10.1 madhumadhukam ajāpayaḥ satailaṃ ghṛtaguḍakiṇvayutaṃ sakandalīkam /
ArthaŚ, 14, 1, 35.2 surayā śauṇḍikād agniṃ mārgato 'gniṃ ghṛtena ca //
ArthaŚ, 14, 2, 2.1 kaśerukotpalakandekṣumūlabisadūrvākṣīraghṛtamaṇḍasiddho māsikaḥ //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 3, 41.1 śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 54.1 trirātropoṣitaḥ puṣyeṇa śarkarā ekaviṃśatisampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 20.1 ghṛtam iva payasi nigūḍhaṃ bhūte bhūte ca vasati vijñānam /
Carakasaṃhitā
Ca, Sū., 2, 30.1 takrasiddhā yavāgūḥ syādghṛtavyāpattināśinī /
Ca, Sū., 2, 32.2 samāṣavidalā vṛṣyā ghṛtakṣīropasādhitā //
Ca, Sū., 3, 21.2 ghṛtaṃ vidārīṃ ca sitopalāṃ ca kuryāt pradehaṃ pavane sarakte //
Ca, Sū., 3, 22.2 ghṛtaṃ ca siddhaṃ madhuśeṣayuktaṃ raktānilārtiṃ praṇudet pradehaḥ //
Ca, Sū., 3, 23.1 vāte sarakte saghṛtaṃ pradeho godhūmacūrṇaṃ chagalīpayaśca /
Ca, Sū., 3, 23.2 natotpalaṃ candanakuṣṭhayuktaṃ śirorujāyāṃ saghṛtaṃ pradehaḥ //
Ca, Sū., 3, 24.2 śirorujāyāṃ saghṛtaḥ pradeho lohairakāpadmakacorakaiśca //
Ca, Sū., 3, 25.2 jīvantimūlaṃ saghṛtaṃ satailamālepanaṃ pārśvarujāsu koṣṇam //
Ca, Sū., 3, 26.2 priyaṅgukāleyakacandanāni nirvāpaṇaḥ syāt saghṛtaḥ pradehaḥ //
Ca, Sū., 5, 25.2 vasāghṛtamadhūcchiṣṭairyuktiyuktairvarauṣadhaiḥ //
Ca, Sū., 6, 28.2 ghṛtaṃ payaḥ saśālyannaṃ bhajan grīṣme na sīdati //
Ca, Sū., 7, 17.2 hitaṃ vātaghnamādyaṃ ca ghṛtaṃ cauttarabhaktikam //
Ca, Sū., 13, 11.2 teṣāṃ dadhikṣīraghṛtāmiṣaṃ vasā sneheṣu majjā ca tathopadiśyate //
Ca, Sū., 13, 14.1 ghṛtaṃ pittānilaharaṃ rasaśukraujasāṃ hitam /
Ca, Sū., 13, 22.1 jalamuṣṇaṃ ghṛte peyaṃ yūṣastaile 'nu śasyate /
Ca, Sū., 13, 94.2 kṣīrasarpiśca tat siddhaṃ snehanīyaṃ ghṛtottamam //
Ca, Sū., 14, 25.1 tilamāṣakulatthāmlaghṛtatailāmiṣaudanaiḥ /
Ca, Sū., 14, 34.2 svedanārthaṃ ghṛtakṣīratailakoṣṭhāṃśca kārayet //
Ca, Sū., 14, 45.1 vātaharotkvāthakṣīratailaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 16, 22.2 ghṛtamāṃsarasakṣīrahṛdyayūṣopasaṃhitaiḥ //
Ca, Sū., 23, 21.1 cūrṇatailaghṛtakṣaudrabhāgāḥ syurmānataḥ samāḥ /
Ca, Sū., 23, 33.1 hitā māṃsarasāstasmai payāṃsi ca ghṛtāni ca /
Ca, Sū., 23, 35.1 śarkarāpippalītailaghṛtakṣaudraiḥ samāṃśakaiḥ /
Ca, Sū., 24, 56.1 triphalāyāḥ prayogo vā saghṛtakṣaudraśarkaraḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 98.2 sevetoṣṇaṃ ghṛtādīṃśca pītvā śītaṃ niṣevate //
Ca, Nid., 1, 38.3 narāḥ śāntimabhipretya tathā jīrṇajvare ghṛtam //
Ca, Nid., 1, 39.2 ghṛtaṃ tulyaguṇaṃ doṣaṃ saṃskārāttu jayet kapham //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 8, 4.2 saṃśuddhau cāsthāpanānuvāsanābhyām upācared upācarecca madhurauṣadhasaṃskṛtābhyāṃ ghṛtakṣīrābhyāṃ puruṣaṃ striyaṃ tu tailamāṣābhyām //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 27.0 nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 61.0 dhūpanāni punarvāsasāṃ śayanāstaraṇaprāvaraṇānāṃ ca yavasarṣapātasīhiṅgugugguluvacācorakavayaḥsthāgolomījaṭilāpalaṅkaṣāśokarohiṇīsarpanirmokāṇi ghṛtayuktāni syuḥ //
Ca, Indr., 12, 76.2 matsyājadvijaśaṅkhānāṃ priyaṅgūnāṃ ghṛtasya ca //
Ca, Cik., 1, 52.1 kṣaudrapramāṇaṃ snehārdhaṃ tatsarvaṃ ghṛtabhājane /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 7.1 āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ /
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 3, 188.1 nāgarāmalakaiḥ siddhāṃ ghṛtabhṛṣṭāṃ jvarāpahām /
Ca, Cik., 3, 220.2 siddhametairghṛtaṃ sadyo jīrṇajvaramapohati //
Ca, Cik., 3, 223.2 kalkīkṛtaiśca vipacedghṛtaṃ jīrṇajvarāpaham //
Ca, Cik., 3, 226.1 ghṛtaṃ payaśca tat siddhaṃ sarpirjvaraharaṃ param /
Ca, Cik., 3, 230.2 rasamāmalakānāṃ vā ghṛtabhṛṣṭaṃ jvarāpaham //
Ca, Cik., 3, 231.2 pibedvā kṣaudramāvāpya saghṛtaṃ triphalārasam //
Ca, Cik., 3, 237.1 sanāgaraṃ samṛdvīkaṃ saghṛtakṣaudraśarkaram /
Ca, Cik., 3, 259.2 madhvāranālakṣīradadhighṛtasalilasekāvagāhāśca sadyo dāhajvaramapanayanti śītasparśatvāt //
Ca, Cik., 4, 34.1 tarpaṇaṃ saghṛtakṣaudraṃ lājacūrṇaiḥ pradāpayet /
Ca, Cik., 4, 42.2 īṣadamlānanamlān vā ghṛtabhṛṣṭān saśarkarān //
Ca, Cik., 4, 47.1 rase hareṇukānāṃ vā saghṛte sabalārase /
Ca, Cik., 4, 88.2 pradāya kalkaṃ vipacedghṛtaṃ tat sakṣaudramāśveva nihanti raktam //
Ca, Cik., 4, 89.3 lihyādghṛtaṃ vatsakakalkasiddhaṃ tadvat samaṅgotpalalodhrasiddham //
Ca, Cik., 4, 95.2 piṣṭvā ca mūlaṃ phalapūrakasya ghṛtaṃ pacet kṣīracaturguṇaṃ jñaḥ //
Ca, Cik., 4, 96.1 kāsajvarānāhavibandhaśūlaṃ tadraktapittaṃ ca ghṛtaṃ nihanyāt /
Ca, Cik., 4, 96.2 yat pañcamūlairatha pañcabhirvā siddhaṃ ghṛtaṃ tacca tadarthakāri //
Ca, Cik., 4, 101.1 priyālatailaṃ madhukaṃ payaśca siddhaṃ ghṛtaṃ māhiṣam ājikaṃ vā /
Ca, Cik., 4, 105.1 pradehakalpe pariṣecane ca tathāvagāhe ghṛtatailasiddhau /
Ca, Cik., 5, 53.1 kaphagulmī pibet kāle sakṣārakaṭukaṃ ghṛtam /
Ca, Cik., 5, 58.2 śleṣmāṇaṃ madhuraṃ snigdhaṃ māṃsakṣīraghṛtāśinaḥ //
Ca, Cik., 5, 66.1 kalkīkṛtairghṛtaṃ siddhaṃ sakṣīraṃ vātagulmanut /
Ca, Cik., 5, 66.2 iti tryūṣaṇādighṛtam /
Ca, Cik., 5, 67.1 dvipañcamūliko vāpi tadghṛtaṃ gulmanut param /
Ca, Cik., 5, 67.2 iti tryūṣaṇādighṛtamaparam /
Ca, Cik., 5, 68.2 dadhnaḥ sareṇa vā kāryaṃ ghṛtaṃ mārutagulmanut //
Ca, Cik., 5, 71.1 iti hiṅgusauvarcalādyaṃ ghṛtam /
Ca, Cik., 5, 71.3 sājājīpippalīmūladīpyakairvipacedghṛtam //
Ca, Cik., 5, 73.2 bastihṛtpārśvaśūlaṃ ca ghṛtametadvyapohati //
Ca, Cik., 5, 74.1 iti hapuṣādyaṃ ghṛtam /
Ca, Cik., 5, 74.3 dhānyātpañca ghṛtācchuṇṭhyāḥ karṣaḥ kṣīraṃ caturguṇam //
Ca, Cik., 5, 75.1 siddhametairghṛtaṃ sadyo vātagulmaṃ vyapohati /
Ca, Cik., 5, 76.1 iti pippalyādyaṃ ghṛtam /
Ca, Cik., 5, 76.2 ghṛtānāmauṣadhagaṇā ya ete parikīrtitāḥ /
Ca, Cik., 5, 104.1 nīlinīcūrṇasaṃyuktaṃ pūrvoktaṃ ghṛtameva /
Ca, Cik., 5, 105.2 śodhanārthaṃ ghṛtaṃ deyaṃ sabiḍakṣāranāgaram //
Ca, Cik., 5, 107.1 tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet /
Ca, Cik., 5, 108.1 tato ghṛtapalaṃ dadyādyavāgūmaṇḍamiśritam /
Ca, Cik., 5, 109.2 śvitraṃ plīhānamunmādaṃ ghṛtametadvyapohati //
Ca, Cik., 5, 110.1 iti nīlinyādyaṃ ghṛtam /
Ca, Cik., 5, 116.2 śṛtāccheṣaṃ ghṛtasamaṃ sarpiṣaśca catuṣpalam //
Ca, Cik., 5, 118.1 iti rohiṇyādyaṃ ghṛtam /
Ca, Cik., 5, 120.1 rasasyāmalakānāṃ ca kṣīrasya ca ghṛtasya ca /
Ca, Cik., 5, 121.2 hṛdrogaṃ kāmalāṃ kuṣṭhaṃ hanyādetadghṛtottamam //
Ca, Cik., 5, 122.1 iti trāyamāṇādyaṃ ghṛtam /
Ca, Cik., 5, 122.2 rasenāmalakekṣūṇāṃ ghṛtapādaṃ vipācayet /
Ca, Cik., 5, 123.1 ityāmalakādyaṃ ghṛtam /
Ca, Cik., 5, 124.2 ghṛtamikṣurasaṃ kṣīramabhayākalkapādikam //
Ca, Cik., 5, 125.1 sādhayettadghṛtaṃ siddhaṃ śarkarākṣaudrapādikam /
Ca, Cik., 5, 126.1 iti drākṣādyaṃ ghṛtam /
Ca, Cik., 5, 127.1 tena siddhaṃ ghṛtaṃ śītaṃ sakṣaudraṃ pittagulmanut /
Ca, Cik., 5, 133.1 śālayo jāṅgalaṃ māṃsaṃ gavyāje payasī ghṛtam /
Ca, Cik., 5, 142.1 savyoṣakṣāralavaṇaṃ daśamūlīśṛtaṃ ghṛtam /
Ca, Cik., 5, 143.1 iti daśamūlīghṛtam /
Ca, Cik., 5, 145.2 prasthaṃ ca payaso dattvā ghṛtaprasthaṃ vipācayet //
Ca, Cik., 5, 147.1 iti bhallātakādyaṃ ghṛtam /
Ca, Cik., 5, 147.3 palikaiḥ sayavakṣārairghṛtaprasthaṃ vipācayet //
Ca, Cik., 5, 149.1 iti kṣīraṣaṭpalakaṃ ghṛtam /
Ca, Cik., 5, 179.2 ghṛtatailena cābhyaṅgaṃ pānārthaṃ taruṇīṃ surām //
Ca, Cik., 5, 181.1 ghṛtatailāvasekāṃśca tittirīṃścaraṇāyudhān /
Ca, Cik., 1, 3, 18.1 yuktāni lehavatkumbhe sthitāni ghṛtabhāvite /
Ca, Cik., 1, 3, 24.2 pippalyo lavaṇaṃ hema śaṅkhapuṣpī viṣaṃ ghṛtam //
Ca, Cik., 1, 3, 26.2 ghṛtaprabhūtaṃ sakṣaudraṃ jīrṇe cānnaṃ praśasyate //
Ca, Cik., 1, 3, 33.2 pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ //
Ca, Cik., 1, 4, 21.1 sucaukṣe mārttike kumbhe māsārdhaṃ ghṛtabhāvite /
Ca, Cik., 1, 4, 32.2 samajāgaraṇasvapnaṃ nityaṃ kṣīraghṛtāśinam //
Ca, Cik., 2, 1, 29.2 sādhayedghṛtaśeṣaṃ ca supūtaṃ yojayet punaḥ //
Ca, Cik., 2, 1, 35.1 rase tasmin ghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ /
Ca, Cik., 2, 1, 38.2 śarkarā māṣavidalāstugākṣīrī payo ghṛtam //
Ca, Cik., 2, 1, 42.1 ghṛtaṃ māṣān sabastāṇḍān sādhayenmāhiṣe rase /
Ca, Cik., 2, 1, 47.1 māṣasūpeṇa yo bhuktvā ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Ca, Cik., 2, 2, 20.1 kṣīraśeṣeṇa tenādyād ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Ca, Cik., 2, 2, 22.2 siddhaṃ ghṛtāvaśeṣaṃ taccharkarākṣaudrapādikam //
Ca, Cik., 2, 2, 25.2 mārjitaṃ prakṣipecchīte ghṛtāḍhye ṣaṣṭikaudane //
Ca, Cik., 2, 2, 27.1 candrāṃśukalpaṃ payasā ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Ca, Cik., 2, 3, 7.1 yuktaṃ godhūmacūrṇena saghṛtakṣaudraśarkaram /
Ca, Cik., 2, 3, 11.2 apatyajananaṃ siddhaṃ saghṛtakṣaudraśarkaram //
Ca, Cik., 2, 3, 14.2 ghṛtāḍhyaḥ sādhito vṛṣyo māṣaṣaṣṭikapāyasaḥ //
Ca, Cik., 2, 3, 18.1 ghṛtaṃ śatāvarīgarbhaṃ kṣīre daśaguṇe pacet /
Ca, Cik., 2, 3, 19.1 karṣaṃ madhukacūrṇasya ghṛtakṣaudrasamāṃśikam /
Ca, Cik., 2, 3, 20.1 ghṛtakṣīrāśano nirbhīr nirvyādhir nityago yuvā /
Ca, Cik., 2, 4, 10.1 ghṛtatailarasakṣīraśarkarāmadhusaṃyutāḥ /
Ca, Cik., 2, 4, 12.2 ghṛtāḍhye gandhapiśune dadhidāḍimasārike //
Ca, Cik., 2, 4, 15.2 ghṛtāḍhye māhiṣarase dadhidāḍimasārike //
Ca, Cik., 2, 4, 18.1 ghṛtabhṛṣṭān rase chāge rohitān phalasārike /
Ca, Cik., 2, 4, 19.2 yuktaṃ godhūmacūrṇena ghṛte pūpalikāḥ pacet //
Ca, Cik., 2, 4, 21.1 maricaṃ jīrakaṃ dhānyamalpaṃ hiṅgu navaṃ ghṛtam /
Ca, Cik., 2, 4, 24.1 saṃyojya masṛṇe kṣīre ghṛte pūpalikāḥ pacet /
Ca, Cik., 2, 4, 26.2 tatsarvaṃ mūrchitaṃ tiṣṭhen mārttike ghṛtabhājane //
Ca, Cik., 2, 4, 29.1 sādhayitvā ghṛtaprasthaṃ payasyaṣṭaguṇe punaḥ /
Ca, Cik., 2, 4, 30.1 ghṛtapātraṃ śataguṇe vidārīsvarase pacet /
Mahābhārata
MBh, 1, 16, 27.2 rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam /
MBh, 1, 16, 34.1 śrīr anantaram utpannā ghṛtāt pāṇḍuravāsinī /
MBh, 1, 87, 14.3 madhucyuto ghṛtapṛktā viśokās te nāntavantaḥ pratipālayanti //
MBh, 1, 107, 18.1 ghṛtapūrṇaṃ kuṇḍaśataṃ kṣipram eva vidhīyatām /
MBh, 1, 107, 37.23 ghṛtapūrṇeṣu kuṇḍeṣu ekaikaṃ prākṣipat tadā /
MBh, 1, 107, 37.42 tato 'nyaṃ ghṛtakumbhaṃ tu samānāyya mahātapāḥ /
MBh, 1, 118, 22.2 ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam //
MBh, 1, 118, 23.5 ghṛtāplutaistathā vastraiḥ prāvāraiśca mahādhanaiḥ /
MBh, 1, 118, 23.6 ghṛtapūrṇaistathā kumbhai rājānaṃ samadāhayan //
MBh, 1, 132, 11.1 śaṇān vaṃśaṃ ghṛtaṃ dāru yantrāṇi vividhāni ca /
MBh, 1, 134, 14.4 muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam /
MBh, 1, 146, 13.7 vastrakhaṇḍaṃ ghṛtāktaṃ hi yathā saṃkṛṣyate śvabhiḥ /
MBh, 1, 151, 1.18 saghṛtaṃ sopadaṃśaṃ ca sūpair nānāvidhaiḥ saha /
MBh, 1, 151, 13.26 pītvā dadhighaṭān pūrṇān ghṛtakumbhāñ śataṃ śatam /
MBh, 1, 165, 9.5 kūpāṃśca ghṛtasampūrṇān bhakṣyāṇāṃ rāśayastathā /
MBh, 2, 4, 3.1 ghṛtapāyasena madhunā bhakṣyair mūlaphalaistathā /
MBh, 3, 93, 19.1 ghṛtakulyāśca dadhnaśca nadyo bahuśatās tathā /
MBh, 3, 104, 21.1 sopasvedeṣu pātreṣu ghṛtapūrṇeṣu bhāgaśaḥ /
MBh, 4, 12, 8.2 dadhi kṣīraṃ ghṛtaṃ caiva pāṇḍavebhyaḥ prayacchati //
MBh, 4, 44, 14.1 samiddhaṃ pāvakaṃ vāpi ghṛtamedovasāhutam /
MBh, 4, 44, 14.2 ghṛtāktaścīravāsāstvaṃ madhyenottartum icchasi //
MBh, 5, 38, 5.1 avikreyaṃ lavaṇaṃ pakvam annaṃ dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca /
MBh, 5, 141, 30.2 suvarṇapātryāṃ saṃhṛṣṭo bhuktavān ghṛtapāyasam //
MBh, 6, 13, 2.1 ghṛtatoyaḥ samudro 'tra dadhimaṇḍodako 'paraḥ /
MBh, 7, 16, 23.1 te ca baddhatanutrāṇā ghṛtāktāḥ kuśacīriṇaḥ /
MBh, 8, 1, 11.2 vācayitvā dvijaśreṣṭhān dadhipātraghṛtākṣataiḥ //
MBh, 10, 13, 14.1 taṃ caiva krūrakarmāṇaṃ ghṛtāktaṃ kuśacīriṇam /
MBh, 11, 26, 28.2 ghṛtaṃ tailaṃ ca gandhāṃśca kṣaumāṇi vasanāni ca //
MBh, 11, 26, 38.2 ghṛtadhārāhutair dīptaiḥ pāvakaiḥ samadāhayan //
MBh, 12, 69, 54.2 tailaṃ madhu ghṛtaṃ sasyam auṣadhāni ca sarvaśaḥ //
MBh, 12, 74, 26.1 puṇyasya loko madhumān ghṛtārcir hiraṇyajyotir amṛtasya nābhiḥ /
MBh, 12, 159, 71.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 12, 165, 14.2 varānnapūrṇā viprebhyaḥ prādānmadhughṛtāplutāḥ //
MBh, 12, 211, 28.1 reto vaṭakaṇīkāyāṃ ghṛtapākādhivāsanam /
MBh, 12, 218, 13.2 abhyasūyad brāhmaṇān vai ucchiṣṭaścāspṛśad ghṛtam //
MBh, 12, 221, 37.1 kālyaṃ ghṛtaṃ cānvavekṣan prayatā brahmacāriṇaḥ /
MBh, 12, 221, 58.2 apāvṛtaṃ payo 'tiṣṭhad ucchiṣṭāścāspṛśan ghṛtam //
MBh, 12, 254, 41.2 kā taile kā ghṛte brahmanmadhunyapsvauṣadheṣu vā //
MBh, 12, 297, 18.1 viriktasya yathā samyag ghṛtaṃ bhavati bheṣajam /
MBh, 12, 306, 32.2 manasā sa ca me praśno dadhno ghṛtam ivoddhṛtam //
MBh, 12, 306, 49.1 yo ghṛtārthī kharīkṣīraṃ mathed gandharvasattama /
MBh, 12, 306, 49.2 viṣṭhāṃ tatrānupaśyeta na maṇḍaṃ nāpi vā ghṛtam //
MBh, 12, 306, 66.2 śrotum icchāmi tajjñānaṃ ghṛtaṃ maṇḍamayaṃ yathā //
MBh, 12, 330, 20.1 ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇadhāraṇam /
MBh, 13, 15, 4.2 daṇḍī muṇḍī kuśī cīrī ghṛtākto mekhalī tathā //
MBh, 13, 17, 13.2 tāni nirmathya manasā dadhno ghṛtam ivoddhṛtam //
MBh, 13, 17, 14.2 ghṛtāt sāraṃ yathā maṇḍastathaitat sāram uddhṛtam //
MBh, 13, 24, 35.1 śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhi ghṛtaṃ tathā /
MBh, 13, 27, 87.2 prātastrimārgā ghṛtavahā vipāpmā gaṅgāvatīrṇā viyato viśvatoyā //
MBh, 13, 27, 89.1 madhupravāhā ghṛtarāgoddhṛtābhir mahormibhiḥ śobhitā brāhmaṇaiśca /
MBh, 13, 63, 14.1 ghṛtakṣīrasamāyuktaṃ vidhivat ṣaṣṭikaudanam /
MBh, 13, 63, 27.1 dugdhaṃ tvabhijite yoge dattvā madhughṛtāplutam /
MBh, 13, 64, 9.2 ghṛtaṃ dadyād dvijātibhyaḥ puruṣaḥ śucir ātmavān //
MBh, 13, 64, 10.1 ghṛtaṃ māse āśvayuji viprebhyo yaḥ prayacchati /
MBh, 13, 70, 38.2 tasyaitā ghṛtavāhinyaḥ kṣarante vatsalā iva //
MBh, 13, 70, 39.1 ghṛtālābhe ca yo dadyāt tiladhenuṃ yatavrataḥ /
MBh, 13, 77, 20.1 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet /
MBh, 13, 77, 20.1 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet /
MBh, 13, 77, 20.2 ghṛtaṃ dadyād ghṛtaṃ prāśed gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 20.2 ghṛtaṃ dadyād ghṛtaṃ prāśed gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 79, 1.2 ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ /
MBh, 13, 79, 1.2 ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ /
MBh, 13, 79, 1.2 ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ /
MBh, 13, 79, 1.3 ghṛtanadyo ghṛtāvartāstā me santu sadā gṛhe //
MBh, 13, 79, 1.3 ghṛtanadyo ghṛtāvartāstā me santu sadā gṛhe //
MBh, 13, 79, 2.1 ghṛtaṃ me hṛdaye nityaṃ ghṛtaṃ nābhyāṃ pratiṣṭhitam /
MBh, 13, 79, 2.1 ghṛtaṃ me hṛdaye nityaṃ ghṛtaṃ nābhyāṃ pratiṣṭhitam /
MBh, 13, 79, 2.2 ghṛtaṃ sarveṣu gātreṣu ghṛtaṃ me manasi sthitam //
MBh, 13, 79, 2.2 ghṛtaṃ sarveṣu gātreṣu ghṛtaṃ me manasi sthitam //
MBh, 13, 80, 34.2 yat pavitraṃ pavitrāṇāṃ tad ghṛtaṃ śirasā vahet //
MBh, 13, 80, 35.1 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet /
MBh, 13, 80, 35.1 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet /
MBh, 13, 80, 35.2 ghṛtaṃ prāśed ghṛtaṃ dadyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 35.2 ghṛtaṃ prāśed ghṛtaṃ dadyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 36.2 gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet /
MBh, 13, 80, 36.3 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham //
MBh, 13, 82, 2.1 ṛte dadhighṛteneha na yajñaḥ sampravartate /
MBh, 13, 82, 4.2 payo dadhi ghṛtaṃ yāsāṃ sarvapāpapramocanam //
MBh, 13, 82, 19.1 payo dadhi ghṛtaṃ caiva puṇyāścaitāḥ surādhipa /
MBh, 13, 90, 40.1 yathāgnau śānte ghṛtam ājuhoti tannaiva devānna pitṝn upaiti /
MBh, 13, 104, 7.1 ye 'pi tatrāpiban kṣīraṃ ghṛtaṃ dadhi ca mānavāḥ /
MBh, 13, 153, 7.1 ghṛtaṃ mālyaṃ ca gandhāṃśca kṣaumāṇi ca yudhiṣṭhiraḥ /
MBh, 14, 67, 4.2 ghṛtena tindukālātaiḥ sarṣapaiśca mahābhuja //
Manusmṛti
ManuS, 2, 107.2 tasya nityaṃ kṣaraty eṣa payo dadhi ghṛtaṃ madhu //
ManuS, 3, 226.1 guṇāṃś ca sūpaśākādyān payo dadhi ghṛtaṃ madhu /
ManuS, 4, 39.1 mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham /
ManuS, 4, 188.1 hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam /
ManuS, 4, 189.2 aśvaś cakṣus tvacaṃ vāso ghṛtaṃ tejas tilāḥ prajāḥ //
ManuS, 5, 103.2 snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
ManuS, 5, 144.1 vānto viriktaḥ snātvā tu ghṛtaprāśanam ācaret /
ManuS, 7, 34.2 saṃkṣipyate yaśo loke ghṛtabindur ivāmbhasi //
ManuS, 8, 106.1 kūṣmāṇḍair vāpi juhuyād ghṛtam agnau yathāvidhi /
ManuS, 8, 328.1 matsyānāṃ pakṣiṇāṃ caiva tailasya ca ghṛtasya ca /
ManuS, 9, 59.1 vidhavāyāṃ niyuktas tu ghṛtākto vāgyato niśi /
ManuS, 10, 88.2 kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān //
ManuS, 11, 91.2 payo ghṛtaṃ vā maraṇād gośakṛdrasam eva vā //
ManuS, 11, 135.1 ghṛtakumbhaṃ varāhe tu tiladroṇaṃ tu tittirau /
ManuS, 11, 144.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
ManuS, 11, 150.2 prāṇān apsu trir āyamya ghṛtaṃ prāśya viśudhyati //
ManuS, 11, 215.1 taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān /
ManuS, 11, 257.1 mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ /
ManuS, 12, 62.2 madhu daṃśaḥ payaḥ kāko rasaṃ śvā nakulo ghṛtam //
Rāmāyaṇa
Rām, Bā, 37, 18.1 ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan /
Rām, Ay, 13, 7.1 kṣaudraṃ dadhighṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ /
Rām, Ār, 68, 3.1 tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat /
Rām, Ār, 69, 8.2 ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ //
Rām, Ki, 24, 16.2 ghṛtaṃ tailam atho gandhān yac cātra samanantaram //
Śvetāśvataropaniṣad
ŚvetU, 4, 16.1 ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ jñātvā śivaṃ sarvabhūteṣu gūḍhaṃ /
Amarakośa
AKośa, 2, 639.1 ghṛtamājyaṃ haviḥ sarpir navanītaṃ navoddhṛtam /
AKośa, 2, 639.2 tattu haiyaṅgavīnaṃ yaddhyoghodohodbhavaṃ ghṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 26.1 vastir vireko vamanaṃ tathā tailaṃ ghṛtaṃ madhu /
AHS, Sū., 3, 50.1 tajjayāya ghṛtaṃ tiktaṃ vireko raktamokṣaṇam /
AHS, Sū., 4, 6.2 mūtrajeṣu tu pāne ca prāgbhaktaṃ śasyate ghṛtam //
AHS, Sū., 4, 28.2 śāliṣaṣṭikagodhūmamudgamāṃsaghṛtādibhiḥ //
AHS, Sū., 5, 34.2 plīhagulmaghṛtavyāpadgarapāṇḍvāmayāñ jayet //
AHS, Sū., 5, 39.2 sahasravīryaṃ vidhibhir ghṛtaṃ karmasahasrakṛt //
AHS, Sū., 5, 42.1 gavye kṣīraghṛte śreṣṭhe nindite cāvisaṃbhave /
AHS, Sū., 7, 7.2 śyāvā pītā sitā takre ghṛte pānīyasaṃnibhā //
AHS, Sū., 8, 43.2 ghṛtadivyodakakṣīrakṣaudradāḍimasaindhavam //
AHS, Sū., 9, 27.1 madhukasya ca mṛdvīkā ghṛtaṃ kṣīrasya dīpanam /
AHS, Sū., 10, 22.2 ghṛtahemaguḍākṣoṭamocacocaparūṣakam //
AHS, Sū., 11, 31.2 jātān kṣīraghṛtais tiktasaṃyutair vastibhis tathā //
AHS, Sū., 14, 26.2 eṣāṃ cūrṇaṃ madhu ghṛtaṃ tailaṃ ca sadṛśāṃśakam //
AHS, Sū., 16, 4.1 ghṛtāt tailaṃ guru vasā tailān majjā tato 'pi ca /
AHS, Sū., 16, 8.2 tatra dhīsmṛtimedhādikāṅkṣiṇāṃ śasyate ghṛtam //
AHS, Sū., 16, 13.1 tailaṃ tvarāyāṃ śīte 'pi gharme 'pi ca ghṛtaṃ niśi /
AHS, Sū., 18, 52.2 mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ //
AHS, Sū., 21, 15.2 snehaḥ phalānāṃ sārāṇāṃ medo majjā vasā ghṛtam //
AHS, Sū., 24, 17.1 madhuraiḥ saghṛtaiḥ stanyakṣīrapiṣṭaiḥ prasādanam /
AHS, Sū., 26, 41.1 lāgayed ghṛtamṛtstanyaraktaśastranipātanaiḥ /
AHS, Sū., 28, 25.2 kṛtvā ghṛtena saṃsvedya baddhācārikam ādiśet //
AHS, Sū., 29, 26.1 dhūpayet paṭuṣaḍgranthānimbapattrair ghṛtaplutaiḥ /
AHS, Sū., 29, 27.2 ghṛtāktaiḥ saktubhiścordhvaṃ ghanāṃ kavalikāṃ tataḥ //
AHS, Sū., 29, 36.1 saindhavaṃ dāḍimaṃ dhātrī ghṛtaṃ taptahimaṃ jalam /
AHS, Sū., 29, 54.2 sāntvayitvā tataścārtaṃ vraṇe madhughṛtadrutaiḥ //
AHS, Sū., 30, 31.2 sudagdhaṃ ghṛtamadhvaktaṃ tat payomastukāñjikaiḥ //
AHS, Sū., 30, 34.1 tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ /
AHS, Sū., 30, 38.1 viśeṣād atra seko 'mlair lepo madhu ghṛtaṃ tilāḥ /
AHS, Sū., 30, 45.1 sudagdhaṃ ghṛtamadhvaktaṃ snigdhaśītaiḥ pradehayet /
AHS, Śār., 1, 17.2 ghṛtamākṣikatailābhaṃ sadgarbhāyārtavaṃ punaḥ //
AHS, Śār., 1, 43.2 navanītaghṛtakṣīraiḥ sadā cainām upācaret //
AHS, Śār., 1, 64.1 kṣīrapeyā ca peyātra saghṛtānvāsanaṃ ghṛtam /
AHS, Śār., 1, 64.1 kṣīrapeyā ca peyātra saghṛtānvāsanaṃ ghṛtam /
AHS, Śār., 1, 65.2 śatāhvākalkito vastiḥ satailaghṛtasaindhavaḥ //
AHS, Śār., 1, 78.1 pāyayet saghṛtāṃ peyāṃ tanau bhūśayane sthitām /
AHS, Śār., 1, 92.2 sucūrṇitaṃ yavakṣāraṃ ghṛtenoṣṇajalena vā //
AHS, Śār., 1, 94.1 sūtikā kṣudvatī tailād ghṛtād vā mahatīṃ pibet /
AHS, Śār., 2, 3.1 śatadhautaghṛtāktāṃ strīṃ tadambhasyavagāhayet /
AHS, Śār., 2, 4.1 lihyāt kṣīraghṛtaṃ khādecchṛṅgāṭakakaserukam /
AHS, Śār., 2, 17.2 ghṛtakṣīrarasais tṛptirāmagarbhāṃśca khādayet //
AHS, Śār., 2, 19.1 rasā bahughṛtā deyā māṣamūlakajā api /
AHS, Śār., 2, 25.2 ghṛtena kalkīkṛtayā śālmalyatasipicchayā //
AHS, Śār., 2, 56.1 bṛhatīdvayakāśmaryakṣīriśuṅgatvacā ghṛtam /
AHS, Śār., 5, 81.1 tulyas tailaghṛtakṣīradadhimajjavasāsavaiḥ /
AHS, Śār., 6, 44.1 juhvato ghṛtasiktasya nagnasyorasi jāyate /
AHS, Cikitsitasthāna, 1, 59.2 niṣpīḍito ghṛtayutas tadraso jvaradāhajit //
AHS, Cikitsitasthāna, 1, 88.1 snehād vātaṃ ghṛtaṃ tulyaṃ yogasaṃskārataḥ kapham /
AHS, Cikitsitasthāna, 1, 88.2 pūrve kaṣāyāḥ saghṛtāḥ sarve yojyā yathāmalam //
AHS, Cikitsitasthāna, 1, 89.2 samasūradalaṃ kvāthaḥ saghṛto jvarakāsahā //
AHS, Cikitsitasthāna, 1, 91.1 ghṛtam āśu nihanti sādhitaṃ jvaram agniṃ viṣamaṃ halīmakam /
AHS, Cikitsitasthāna, 1, 92.2 tiktakaṃ vṛṣaghṛtaṃ ca paittike yacca pālanikayā śṛtaṃ haviḥ //
AHS, Cikitsitasthāna, 1, 93.2 palāṃśakaiḥ kṣīrasamaṃ ghṛtasya prasthaṃ pacej jīrṇakaphajvaraghnam //
AHS, Cikitsitasthāna, 1, 95.1 jīrṇe ghṛte ca bhuñjīta mṛdumāṃsarasaudanam /
AHS, Cikitsitasthāna, 1, 109.2 payaḥ saśuṇṭhīkharjūramṛdvīkāśarkarāghṛtam //
AHS, Cikitsitasthāna, 1, 121.1 vastiṃ madhughṛtābhyāṃ ca pīḍayej jvaranāśanam /
AHS, Cikitsitasthāna, 1, 134.1 tathāranālasalilakṣīraśuktaghṛtādibhiḥ /
AHS, Cikitsitasthāna, 1, 155.2 prātaḥ satailaṃ laśunaṃ prāgbhaktaṃ vā tathā ghṛtam //
AHS, Cikitsitasthāna, 1, 157.1 triphalākolatarkārīkvāthe dadhnā śṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 2, 15.1 mantho vā pañcasāreṇa saghṛtair lājasaktubhiḥ /
AHS, Cikitsitasthāna, 2, 20.2 īṣadamlān anamlān vā ghṛtabhṛṣṭān saśarkarān //
AHS, Cikitsitasthāna, 2, 38.1 pṛthak pṛthak śṛtaṃ kṣīraṃ saghṛtaṃ sitayāthavā /
AHS, Cikitsitasthāna, 2, 41.2 kaṣāyayogairebhir vā vipakvaṃ pāyayed ghṛtam //
AHS, Cikitsitasthāna, 2, 42.2 paktvāṣṭāṃśāvaśeṣeṇa ghṛtaṃ tena vipācayet //
AHS, Cikitsitasthāna, 2, 44.2 palāśavṛntasvarase tadgarbhaṃ ca ghṛtaṃ pacet //
AHS, Cikitsitasthāna, 3, 3.1 ghṛtaiḥ kṣīraiśca sakaphaṃ jayet snehavirecanaiḥ /
AHS, Cikitsitasthāna, 3, 4.1 prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ /
AHS, Cikitsitasthāna, 3, 7.2 tulārdhaṃ cājamāṃsasya tena sādhyaṃ ghṛtāḍhakam //
AHS, Cikitsitasthāna, 3, 11.1 saviḍaiśca ghṛtaṃ siddhaṃ taccūrṇaṃ vā ghṛtaplutam /
AHS, Cikitsitasthāna, 3, 11.1 saviḍaiśca ghṛtaṃ siddhaṃ taccūrṇaṃ vā ghṛtaplutam /
AHS, Cikitsitasthāna, 3, 12.2 bhārgī kṣāraśca taccūrṇaṃ pibed vā ghṛtamātrayā //
AHS, Cikitsitasthāna, 3, 17.2 athavā pippalīkalkaṃ ghṛtabhṛṣṭaṃ sasaindhavam //
AHS, Cikitsitasthāna, 3, 29.2 saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ //
AHS, Cikitsitasthāna, 3, 38.1 piṣṭvā rasaṃ pibet pūtaṃ vastreṇa ghṛtamūrchitam /
AHS, Cikitsitasthāna, 3, 56.1 daśamūlāḍhake prasthaṃ ghṛtasyākṣasamaiḥ pacet /
AHS, Cikitsitasthāna, 3, 57.2 nirguṇḍīpattraniryāsasādhitaṃ kāsajid ghṛtam /
AHS, Cikitsitasthāna, 3, 57.3 ghṛtaṃ rase viḍaṅgānāṃ vyoṣagarbhaṃ ca sādhitam //
AHS, Cikitsitasthāna, 3, 58.2 ghṛtaṃ trikaṭunā ca siddham upayujya saṃjāyate na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam //
AHS, Cikitsitasthāna, 3, 60.1 ghṛtaprasthaṃ balāvyoṣaviḍaṅgaśaṭhidāḍimaiḥ /
AHS, Cikitsitasthāna, 3, 63.1 kaṇṭakārīghṛtaṃ caitat kaphavyādhivināśanam /
AHS, Cikitsitasthāna, 3, 77.1 yavānāṃ cūrṇam āmānāṃ kṣīre siddhaṃ ghṛtānvitam /
AHS, Cikitsitasthāna, 3, 79.1 cūrṇam āmalakānāṃ vā kṣīre pakvaṃ ghṛtānvitam /
AHS, Cikitsitasthāna, 3, 80.1 kāsī parvāsthiśūlī ca lihyāt saghṛtamākṣikāḥ /
AHS, Cikitsitasthāna, 3, 84.2 raktaṣṭhīvī pibet siddhaṃ drākṣārasapayoghṛtaiḥ //
AHS, Cikitsitasthāna, 3, 87.1 śṛtakṣīrasareṇādyāt saghṛtakṣaudraśarkaram /
AHS, Cikitsitasthāna, 3, 88.2 kravyātpiśitaniryūhaṃ ghṛtabhṛṣṭaṃ pibecca saḥ //
AHS, Cikitsitasthāna, 3, 91.2 vātapittārdite 'bhyaṅgo gātrabhede ghṛtair mataḥ //
AHS, Cikitsitasthāna, 3, 93.2 yaṣṭyāhvanāgabalayoḥ kvāthe kṣīrasame ghṛtam //
AHS, Cikitsitasthāna, 3, 99.1 amṛtaprāśam ityetan narāṇām amṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 3, 104.2 prasthaḥ siddho ghṛtād vātapittahṛdrogaśūlanut //
AHS, Cikitsitasthāna, 3, 106.1 madhukāṣṭapaladrākṣāprasthakvāthe paced ghṛtam /
AHS, Cikitsitasthāna, 3, 108.1 dhātrīphalavidārīkṣujīvanīyarasād ghṛtāt /
AHS, Cikitsitasthāna, 3, 110.2 ghṛtaṃ tu pitte 'bhyadhike lihyād vāte 'dhike pibet //
AHS, Cikitsitasthāna, 3, 112.1 kṣāmakṣīṇakṛśāṅgānām etānyeva ghṛtāni tu /
AHS, Cikitsitasthāna, 3, 116.1 avatāritaśīte ca dattvā kṣaudraṃ ghṛtārdhakam /
AHS, Cikitsitasthāna, 3, 121.1 tena kvāthena tulyāṃśaṃ ghṛtaṃ kṣīraṃ ca sādhayet /
AHS, Cikitsitasthāna, 3, 129.2 paced guḍatulāṃ dattvā kuḍavaṃ ca pṛthag ghṛtāt //
AHS, Cikitsitasthāna, 3, 149.1 vartiṃ kṛtvā pibeddhūmaṃ jīvanīyaghṛtānupaḥ /
AHS, Cikitsitasthāna, 3, 154.2 ghṛtaṃ karkaṭakīkṣīradvibalāsādhitaṃ pibet //
AHS, Cikitsitasthāna, 3, 155.2 ghṛtaṃ payaśca mūtrasya vaivarṇye kṛcchranirgame //
AHS, Cikitsitasthāna, 3, 163.1 akṣamātrair ghṛtaprasthaṃ kṣīradrākṣārasāḍhake /
AHS, Cikitsitasthāna, 3, 164.2 rasakalkair ghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ //
AHS, Cikitsitasthāna, 3, 166.1 pippalīguḍasiddhaṃ vā chāgakṣīrayutaṃ ghṛtam /
AHS, Cikitsitasthāna, 3, 169.2 śvāvidhāṃ sūcayo dagdhāḥ saghṛtakṣaudraśarkarāḥ //
AHS, Cikitsitasthāna, 3, 173.1 khāden madhughṛtābhyāṃ vā lihyāt kāsaharaṃ param /
AHS, Cikitsitasthāna, 3, 173.2 tadvanmaricacūrṇaṃ vā saghṛtakṣaudraśarkaram //
AHS, Cikitsitasthāna, 3, 175.1 pattrakalkaṃ ghṛtabhṛṣṭaṃ tilvakasya saśarkaram /
AHS, Cikitsitasthāna, 4, 11.2 tāṃ ghṛtāktāṃ pibeddhūmaṃ yavān vā ghṛtasaṃyutān //
AHS, Cikitsitasthāna, 4, 11.2 tāṃ ghṛtāktāṃ pibeddhūmaṃ yavān vā ghṛtasaṃyutān //
AHS, Cikitsitasthāna, 4, 12.1 madhūcchiṣṭaṃ sarjarasaṃ ghṛtaṃ vā guru vāguru /
AHS, Cikitsitasthāna, 4, 14.1 śallakīṃ gugguluṃ lohaṃ padmakaṃ vā ghṛtāplutam /
AHS, Cikitsitasthāna, 4, 30.1 kalkitair lepite rūḍhe niḥkṣiped ghṛtabhājane /
AHS, Cikitsitasthāna, 4, 34.1 utkārikā tugākṛṣṇāmadhūlīghṛtanāgaraiḥ /
AHS, Cikitsitasthāna, 4, 35.1 śvāvicchaśāmiṣakaṇāghṛtaśalyakaśoṇitaiḥ /
AHS, Cikitsitasthāna, 4, 37.2 hidhmābhiṣyandakāsaghnāṃllihyān madhughṛtānvitān //
AHS, Cikitsitasthāna, 4, 41.2 ghṛtakṣaudreṇa vā pathyāviḍaṅgoṣaṇapippalīḥ //
AHS, Cikitsitasthāna, 4, 49.1 sasaindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena vā ghṛtam /
AHS, Cikitsitasthāna, 4, 49.1 sasaindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena vā ghṛtam /
AHS, Cikitsitasthāna, 4, 50.2 tadvat payas tathā siddham adhobhāgauṣadhair ghṛtam //
AHS, Cikitsitasthāna, 4, 51.2 sakāyasthair ghṛtaṃ mastudaśamūlarase pacet //
AHS, Cikitsitasthāna, 4, 54.2 hiṅgupādair ghṛtaprasthaṃ pītam āśu nihanti tat //
AHS, Cikitsitasthāna, 4, 56.1 dhānvantaraṃ vṛṣaghṛtaṃ dādhikaṃ hapuṣādi vā /
AHS, Cikitsitasthāna, 5, 6.1 ājaṃ kṣīraṃ ghṛtaṃ māṃsaṃ kravyānmāṃsaṃ ca śoṣajit /
AHS, Cikitsitasthāna, 5, 15.1 balāgarbhaṃ ghṛtaṃ yojyaṃ kravyānmāṃsarasena vā /
AHS, Cikitsitasthāna, 5, 17.2 kalkīkṛtya ghṛtaṃ pakvaṃ rogarājaharaṃ param //
AHS, Cikitsitasthāna, 5, 18.1 ghṛtaṃ kharjūramṛdvīkāmadhukaiḥ saparūṣakaiḥ /
AHS, Cikitsitasthāna, 5, 20.2 pañcabhiḥ pañcamūlair vā śṛtād yad udiyād ghṛtam //
AHS, Cikitsitasthāna, 5, 22.1 pañcakolayavakṣāraṣaṭpalena paced ghṛtam /
AHS, Cikitsitasthāna, 5, 24.2 jīvantīpippalīgarbhaṃ sakṣīraṃ śoṣajid ghṛtam //
AHS, Cikitsitasthāna, 5, 25.1 aśvagandhāśṛtāt kṣīrād ghṛtaṃ ca sasitāpayaḥ /
AHS, Cikitsitasthāna, 5, 30.1 punas tena ghṛtaprasthaṃ siddhe cāsmin palāni ṣaṭ /
AHS, Cikitsitasthāna, 5, 31.1 ghṛtāt trijātāt tripalaṃ tato līḍhaṃ khajāhatam /
AHS, Cikitsitasthāna, 5, 36.1 kāsamardakavārtākīmārkavasvarasair ghṛtam /
AHS, Cikitsitasthāna, 5, 37.1 badarīpattrakalkaṃ vā ghṛtabhṛṣṭaṃ sasaindhavam /
AHS, Cikitsitasthāna, 5, 43.1 lihyān madhurakāṇāṃ ca cūrṇaṃ madhughṛtāplutam /
AHS, Cikitsitasthāna, 5, 51.1 elābhārgīyavakṣārahiṅguyuktād ghṛtena vā /
AHS, Cikitsitasthāna, 5, 70.2 pradehaḥ saghṛtaiḥ śreṣṭhaḥ padmakośīracandanaiḥ //
AHS, Cikitsitasthāna, 5, 71.1 dūrvāmadhukamañjiṣṭhākesarair vā ghṛtāplutaiḥ /
AHS, Cikitsitasthāna, 6, 24.1 sarpirguḍā māṃsarasā ghṛtāni kalyāṇakatryūṣaṇajīvanāni /
AHS, Cikitsitasthāna, 6, 29.1 pathyayā ca śṛtaṃ pārśvahṛdrujāgulmajid ghṛtam /
AHS, Cikitsitasthāna, 6, 30.1 ghṛtasya sādhitaḥ prastho hṛdrogaśvāsagulmajit /
AHS, Cikitsitasthāna, 6, 32.1 pītāḥ kalkīkṛtāḥ kṣāraghṛtāmlalavaṇair yutāḥ /
AHS, Cikitsitasthāna, 6, 35.2 snigdhāśceha hitāḥ svedāḥ saṃskṛtāni ghṛtāni ca //
AHS, Cikitsitasthāna, 6, 48.1 saśuṇṭhīśaivalās tābhiḥ sakṣīraṃ vipaced ghṛtam /
AHS, Cikitsitasthāna, 6, 65.1 rasaiścānamlalavaṇair jāṅgalair ghṛtabharjitaiḥ /
AHS, Cikitsitasthāna, 6, 66.1 nasyaṃ kṣīraghṛtaṃ siddhaṃ śītairikṣos tathā rasaḥ /
AHS, Cikitsitasthāna, 7, 52.1 tayos tu syād ghṛtaṃ kṣīraṃ vastayo bṛṃhaṇāḥ śivāḥ /
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 7, 104.1 triphalā vā prayoktavyā saghṛtakṣaudraśarkarā /
AHS, Cikitsitasthāna, 7, 107.1 dhātrīphalarase siddhaṃ pathyākvāthena vā ghṛtam /
AHS, Cikitsitasthāna, 8, 19.1 tathāśvagandhā surasā bṛhatī pippalī ghṛtam /
AHS, Cikitsitasthāna, 8, 41.1 rūkṣam ardhoddhṛtasnehaṃ yataścānuddhṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 8, 46.2 cūrṇitair ghṛtapātrasthaṃ nātyamlaṃ takram āsutam //
AHS, Cikitsitasthāna, 8, 54.2 saguḍaṃ nāgaraṃ pāṭhāṃ guḍakṣāraghṛtāni vā //
AHS, Cikitsitasthāna, 8, 59.1 pathyāṃ vā pippalīyuktāṃ ghṛtabhṛṣṭāṃ guḍānvitām /
AHS, Cikitsitasthāna, 8, 66.2 dattvā prasthaṃ ca dhātakyāḥ sthāpayed ghṛtabhājane //
AHS, Cikitsitasthāna, 8, 72.1 prāgbhaktam ānulomyāya phalāmlaṃ vā pibed ghṛtam /
AHS, Cikitsitasthāna, 8, 73.2 pippalīpippalīmūladhānakādāḍimair ghṛtam //
AHS, Cikitsitasthāna, 8, 74.2 palāśakṣāratoyena triguṇena paced ghṛtam //
AHS, Cikitsitasthāna, 8, 76.1 sapāṭhādhānyamaricaiḥ sabilvair dadhimat ghṛtam /
AHS, Cikitsitasthāna, 8, 111.1 triṃśat palāni guḍato ghṛtāt pūte ca viṃśatiḥ /
AHS, Cikitsitasthāna, 8, 125.1 secayet taṃ kavoṣṇaiśca kāmaṃ tailapayoghṛtaiḥ /
AHS, Cikitsitasthāna, 8, 128.2 picchāvastirayaṃ siddhaḥ saghṛtakṣaudraśarkaraḥ //
AHS, Cikitsitasthāna, 9, 18.1 dadhitailaghṛtakṣīraiḥ sa śuṇṭhīṃ saguḍāṃ pibet /
AHS, Cikitsitasthāna, 9, 33.1 māṣān susiddhāṃs tadvad vā ghṛtamaṇḍopasevanān /
AHS, Cikitsitasthāna, 9, 42.1 rūkṣakoṣṭham apekṣyāgniṃ sakṣāraṃ pāyayed ghṛtam /
AHS, Cikitsitasthāna, 9, 52.1 madhurāmlaiḥ śṛtaṃ tailaṃ ghṛtaṃ vāpyanuvāsanam /
AHS, Cikitsitasthāna, 9, 72.1 tailapādaṃ payoyuktaṃ pakvam anvāsanaṃ ghṛtam /
AHS, Cikitsitasthāna, 9, 81.1 kaṭvaṅgatvagghṛtayutā sveditā saliloṣmaṇā /
AHS, Cikitsitasthāna, 9, 87.2 balinyasre 'sram evājaṃ mārgaṃ vā ghṛtabharjitam //
AHS, Cikitsitasthāna, 9, 88.1 kṣīrānupānaṃ kṣīrāśī tryahaṃ kṣīrodbhavaṃ ghṛtam /
AHS, Cikitsitasthāna, 9, 89.2 raktātīsāraṃ hantyāśu tayā vā sādhitaṃ ghṛtam //
AHS, Cikitsitasthāna, 9, 97.1 paced yavāṃśca sa kvāthe ghṛtakṣīrasamanvitaḥ /
AHS, Cikitsitasthāna, 9, 99.2 śatāvarīghṛtaṃ tasya lehārtham upakalpayet //
AHS, Cikitsitasthāna, 9, 101.2 ahorātraṃ jale tapte ghṛtaṃ tenāmbhasā pacet //
AHS, Cikitsitasthāna, 9, 117.2 purāṇaṃ vā ghṛtaṃ dadyād yavāgūmaṇḍamiśritam //
AHS, Cikitsitasthāna, 10, 27.2 rāsnākṣāradvayājājīviḍaṅgaśaṭhibhir ghṛtam //
AHS, Cikitsitasthāna, 10, 30.2 sabījapūrakarasaṃ siddhaṃ vā pāyayed ghṛtam //
AHS, Cikitsitasthāna, 10, 54.1 ghṛtatailadvikuḍave dadhnaḥ prasthadvaye ca tat /
AHS, Cikitsitasthāna, 10, 55.1 antardhūmaṃ tato dagdhvā cūrṇīkṛtya ghṛtāplutam /
AHS, Cikitsitasthāna, 10, 62.2 ślaiṣmike grahaṇīdoṣe savāte tair ghṛtaṃ pacet //
AHS, Cikitsitasthāna, 10, 63.1 dhānvantaraṃ ṣaṭpalaṃ ca bhallātakaghṛtābhayam /
AHS, Cikitsitasthāna, 10, 70.1 muñcet paṭvauṣadhayutaṃ sa pibed alpaśo ghṛtam /
AHS, Cikitsitasthāna, 10, 72.1 sa ghṛtaṃ lavaṇair yuktaṃ naro 'nnāvagrahaṃ pibet /
AHS, Cikitsitasthāna, 10, 75.1 adhvopavāsakṣāmatvair yavāgvā pāyayed ghṛtam /
AHS, Cikitsitasthāna, 10, 87.2 payaḥ sahamadhūcchiṣṭaṃ ghṛtaṃ vā tṛṣitaḥ pibet //
AHS, Cikitsitasthāna, 11, 20.1 ūṣakādipratīvāpam eṣāṃ kvāthe śṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 11, 23.2 punarnave śirīṣaśca teṣāṃ kvāthe paced ghṛtam //
AHS, Cikitsitasthāna, 11, 26.2 bhinatti kaphajām āśu sādhitaṃ ghṛtam aśmarīm //
AHS, Cikitsitasthāna, 11, 57.2 dvau kālau saghṛtāṃ koṣṇāṃ yavāgūṃ mūtraśodhanaiḥ //
AHS, Cikitsitasthāna, 12, 19.1 tailaṃ vātakaphe pitte ghṛtaṃ miśreṣu miśrakam /
AHS, Cikitsitasthāna, 12, 23.1 prasthaṃ ghṛtāj jayet sarvāṃs tan mehān piṭikā viṣam /
AHS, Cikitsitasthāna, 12, 24.2 kuṣṭhonmādāvapasmāraṃ dhānvantaram idaṃ ghṛtam //
AHS, Cikitsitasthāna, 12, 30.2 tat kṣaudrapippalīcūrṇapradigdhe ghṛtabhājane //
AHS, Cikitsitasthāna, 13, 4.2 paittaṃ ghṛtena siddhena mañjiṣṭhośīrapadmakaiḥ //
AHS, Cikitsitasthāna, 13, 9.1 ghṛtaṃ virecanadravyaiḥ siddhaṃ tābhyāṃ ca pāyayet /
AHS, Cikitsitasthāna, 13, 12.1 masūrān nistuṣād aṣṭau tatkvāthaḥ saghṛto jayet /
AHS, Cikitsitasthāna, 13, 14.1 kuḍavaṃ tadrasāddhātrīsvarasāt kṣīrato ghṛtāt /
AHS, Cikitsitasthāna, 13, 15.2 paced ekatra saṃyojya tad ghṛtaṃ pūrvavad guṇaiḥ //
AHS, Cikitsitasthāna, 13, 16.2 parūṣakāṇi triphalā tatkvāthe pācayed ghṛtam //
AHS, Cikitsitasthāna, 13, 43.1 prastham eraṇḍatailasya dvau ghṛtāt payasas tathā /
AHS, Cikitsitasthāna, 14, 15.2 kvāthe 'smin dadhipātre ca ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 14, 22.1 kalkīkṛtair ghṛtaṃ pakvaṃ sakṣīraṃ vātagulmanut /
AHS, Cikitsitasthāna, 14, 25.1 sāmlavetasasindhūtthadevadārūn paced ghṛtāt /
AHS, Cikitsitasthāna, 14, 27.1 ghṛte mārutagulmaghnaḥ kāryo dadhnaḥ sareṇa vā /
AHS, Cikitsitasthāna, 14, 29.1 niryūhacūrṇavaṭakāḥ prayojyā ghṛtabheṣajaiḥ /
AHS, Cikitsitasthāna, 14, 35.1 trikaṭukam ajamodā saindhavaṃ jīrake dve samadharaṇaghṛtānām aṣṭamo hiṅgubhāgaḥ /
AHS, Cikitsitasthāna, 14, 54.2 samalāya ghṛtaṃ deyaṃ saviḍakṣāranāgaram //
AHS, Cikitsitasthāna, 14, 56.1 rase 'ṣṭabhāgaśeṣe tu ghṛtaprasthaṃ vipācayet /
AHS, Cikitsitasthāna, 14, 57.1 tato ghṛtapalaṃ dadyād yavāgūmaṇḍamiśritam /
AHS, Cikitsitasthāna, 14, 62.2 paraṃ saṃśamanaṃ sarpis tiktaṃ vāsāghṛtaṃ śṛtam //
AHS, Cikitsitasthāna, 14, 65.1 rasenāmalakekṣūṇāṃ ghṛtaprasthaṃ vipācayet /
AHS, Cikitsitasthāna, 14, 69.2 dāhe 'bhyaṅgo ghṛtaiḥ śītaiḥ sājyair lepo himauṣadhaiḥ //
AHS, Cikitsitasthāna, 14, 74.2 śālir gavyājapayasī paṭolī jāṅgalaṃ ghṛtam //
AHS, Cikitsitasthāna, 14, 78.2 ghṛtaṃ sakṣārakaṭukaṃ pātavyaṃ kaphagulminām //
AHS, Cikitsitasthāna, 14, 79.2 kaphagulmaṃ jayatyāśu daśamūlaśṛtaṃ ghṛtam //
AHS, Cikitsitasthāna, 14, 81.1 tulyaṃ ghṛtaṃ tulyapayo vipaced akṣasaṃmitaiḥ /
AHS, Cikitsitasthāna, 14, 92.1 tathaiva sukumārākhyaṃ ghṛtānyaudarikāṇi vā /
AHS, Cikitsitasthāna, 14, 104.2 pālikaṃ cūrṇitaṃ tailavasādadhighṛtāplutam //
AHS, Cikitsitasthāna, 14, 107.2 śleṣmāṇaṃ madhuraṃ snigdhaṃ rasakṣīraghṛtāśinaḥ //
AHS, Cikitsitasthāna, 14, 111.2 vyoṣaṃ takraṃ ghṛtaṃ tailaṃ bhaktaṃ pānaṃ tu vāruṇī //
AHS, Cikitsitasthāna, 14, 120.2 tilakvāthe ghṛtaguḍavyoṣabhārgīrajo'nvitaḥ //
AHS, Cikitsitasthāna, 15, 5.2 nāgaratripalaṃ prasthaṃ ghṛtatailāt tathāḍhakam //
AHS, Cikitsitasthāna, 15, 7.2 kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet //
AHS, Cikitsitasthāna, 15, 8.2 surāsauvīrakābhyāṃ ca siddhaṃ vā pāyayed ghṛtam //
AHS, Cikitsitasthāna, 15, 28.2 harītakīsūkṣmarajaḥprasthayuktaṃ ghṛtāḍhakam //
AHS, Cikitsitasthāna, 15, 33.2 tathā siddhaṃ ghṛtaprasthaṃ payasyaṣṭaguṇe pibet //
AHS, Cikitsitasthāna, 15, 35.1 ghṛte jīrṇe viriktaśca koṣṇaṃ nāgarasādhitam /
AHS, Cikitsitasthāna, 15, 37.1 ghṛtānyetāni siddhāni vidadhyāt kuśalo bhiṣak /
AHS, Cikitsitasthāna, 15, 38.1 pīlukalkopasiddhaṃ vā ghṛtam ānāhabhedanam /
AHS, Cikitsitasthāna, 15, 44.1 bhojyaṃ bhuñjīta vā māsaṃ snuhīkṣīraghṛtānvitam /
AHS, Cikitsitasthāna, 15, 53.2 vātodare 'tha balinaṃ vidāryādiśṛtaṃ ghṛtam //
AHS, Cikitsitasthāna, 15, 59.1 avirecyasya śamanā vastikṣīraghṛtādayaḥ /
AHS, Cikitsitasthāna, 15, 60.2 sitāmadhughṛtāḍhyena nirūho 'sya tato hitaḥ //
AHS, Cikitsitasthāna, 15, 89.2 viḍaṅgaṃ citrakaṃ saktūn saghṛtān saindhavaṃ vacām //
AHS, Cikitsitasthāna, 15, 94.2 rohītakatvacā piṣṭair ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 16, 3.1 kalkitair viṃśatipalaṃ ghṛtasya salilāḍhake /
AHS, Cikitsitasthāna, 16, 10.1 śuddhaścobhayato lihyāt pathyāṃ madhughṛtadrutām /
AHS, Cikitsitasthāna, 16, 37.1 vṛścikālī ca bhārgī ca sakṣīrais taiḥ śṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 16, 41.1 prasthaḥ siddho ghṛtād gulmakāmalāpāṇḍuroganut /
AHS, Cikitsitasthāna, 17, 8.1 ghṛtam ārdrakanāgarasya kalkasvarasābhyāṃ payasā ca sādhayitvā /
AHS, Cikitsitasthāna, 17, 12.2 tena pakvo ghṛtaprasthaḥ śophārśogulmamehahā //
AHS, Cikitsitasthāna, 17, 13.1 dadhnaścitrakagarbhād vā ghṛtaṃ tattakrasaṃyutam /
AHS, Cikitsitasthāna, 17, 14.1 dhānvantaraṃ mahātiktaṃ kalyāṇam abhayāghṛtam /
AHS, Cikitsitasthāna, 17, 32.2 taiḥ kvāthaḥ saghṛtaḥ pīto hantyantastāpatṛḍbhramān //
AHS, Cikitsitasthāna, 17, 41.2 srutihimaghṛtalepasekarekair viṣajanite viṣajicca śopha iṣṭam //
AHS, Cikitsitasthāna, 18, 7.2 sanimbayaṣṭītrāyantīḥ kvathitā ghṛtamūrchitāḥ //
AHS, Cikitsitasthāna, 18, 9.2 ghṛtaṃ tiktaṃ mahātiktaṃ śṛtaṃ vā trāyamāṇayā //
AHS, Cikitsitasthāna, 18, 13.1 bisagranthiśca lepaḥ syācchatadhautaghṛtāplutaḥ /
AHS, Cikitsitasthāna, 18, 14.1 śaṅkhaḥ pravālaṃ śuktir vā gairikaṃ vā ghṛtānvitam /
AHS, Cikitsitasthāna, 18, 18.1 etairevauṣadhaiḥ kuryād vāyau lepā ghṛtādhikāḥ /
AHS, Cikitsitasthāna, 18, 19.1 aśītoṣṇā hitā rūkṣā raktapitte ghṛtānvitāḥ /
AHS, Cikitsitasthāna, 18, 21.1 śatadhautaghṛtenāgniṃ pradihyāt kevalena vā /
AHS, Cikitsitasthāna, 18, 36.1 dūrvāsvarasasiddhaṃ tu kaphapittottare ghṛtam /
AHS, Cikitsitasthāna, 18, 38.1 na ghṛtaṃ bahudoṣāya deyaṃ yan na virecanam /
AHS, Cikitsitasthāna, 19, 1.4 tatra vātottare tailaṃ ghṛtaṃ vā sādhitaṃ hitam //
AHS, Cikitsitasthāna, 19, 11.2 kaphottare ghṛtaṃ siddhaṃ nimbasaptāhvacitrakaiḥ //
AHS, Cikitsitasthāna, 19, 13.1 snehaṃ ghṛtaṃ vā kṛmijitpathyābhallātakaiḥ śṛtam /
AHS, Cikitsitasthāna, 19, 13.2 āragvadhasya mūlena śatakṛtvaḥ śṛtaṃ ghṛtam //
AHS, Cikitsitasthāna, 19, 21.1 dantyāḍhakam apāṃ droṇe paktvā tena ghṛtaṃ pacet /
AHS, Cikitsitasthāna, 19, 22.2 tanmūlais tatra niryūhe ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 19, 37.2 siddhā madhughṛtayuktāḥ kuṣṭhaghnīr bhakṣayed abhayāḥ /
AHS, Cikitsitasthāna, 19, 39.1 ebhireva ca śṛtaṃ ghṛtam ukhyaṃ bheṣajair jayati mārutakuṣṭham /
AHS, Cikitsitasthāna, 19, 77.2 eṣa ghṛtatailapākaḥ siddhaḥ siddhe ca sarjarasaḥ //
AHS, Cikitsitasthāna, 19, 89.1 tiktaghṛtair dhautaghṛtairabhyaṅgo dahyamānakuṣṭheṣu /
AHS, Cikitsitasthāna, 19, 89.1 tiktaghṛtair dhautaghṛtairabhyaṅgo dahyamānakuṣṭheṣu /
AHS, Cikitsitasthāna, 19, 90.2 śītāḥ pradehasekā vyadhanavirekau ghṛtaṃ tiktam //
AHS, Cikitsitasthāna, 20, 35.1 kṣīrāṇi māṃsāni ghṛtaṃ guḍaṃ ca dadhīni śākāni ca parṇavanti /
AHS, Cikitsitasthāna, 21, 10.2 ghṛtaṃ tilvakasiddhaṃ vā sātalāsiddham eva vā //
AHS, Cikitsitasthāna, 21, 26.2 srotoviśuddhaye yuñjyād acchapānaṃ tato ghṛtam //
AHS, Cikitsitasthāna, 21, 58.2 aṣṭāṃśaśeṣitarasena punaśca tena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ //
AHS, Cikitsitasthāna, 21, 62.1 balābilvaśṛte kṣīre ghṛtamaṇḍaṃ vipācayet /
AHS, Cikitsitasthāna, 22, 5.2 vātottare vātarakte purāṇaṃ pāyayed ghṛtam //
AHS, Cikitsitasthāna, 22, 7.2 ghṛtaṃ pibet tathā kṣīraṃ guḍūcīsvarase śṛtam //
AHS, Cikitsitasthāna, 22, 10.2 pibed ghṛtaṃ vā kṣīraṃ vā svādutiktakasādhitam //
AHS, Cikitsitasthāna, 22, 12.1 kaṣāyam abhayānāṃ vā pāyayed ghṛtabharjitam /
AHS, Cikitsitasthāna, 22, 13.1 nirhared vā malaṃ tasya saghṛtaiḥ kṣīravastibhiḥ /
AHS, Cikitsitasthāna, 22, 33.1 ghṛtaṃ sahacarān mūlaṃ jīvantī chāgalaṃ payaḥ /
AHS, Cikitsitasthāna, 22, 35.1 mūtrakṣārasurāpakvaṃ ghṛtam abhyañjane hitam /
AHS, Cikitsitasthāna, 22, 56.1 yaṣṭīmadhubalātailaghṛtakṣīraiśca secanam /
AHS, Kalpasiddhisthāna, 2, 41.2 saghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṃ virecanam //
AHS, Kalpasiddhisthāna, 2, 56.1 visarpavidradhyalajīkakṣādāhān jayed ghṛtam /
AHS, Kalpasiddhisthāna, 3, 27.2 pibet phalarasair manthaṃ saghṛtakṣaudraśarkaram //
AHS, Kalpasiddhisthāna, 3, 31.1 vāggrahānilarogeṣu ghṛtamāṃsopasādhitām /
AHS, Kalpasiddhisthāna, 4, 2.2 kalkair guḍakṣaudraghṛtaiḥ satailair yuktaḥ sukhoṣṇo lavaṇānvitaśca //
AHS, Kalpasiddhisthāna, 4, 11.2 saśarkarākṣaudraghṛtaṃ suśītaṃ pittāmayān hanti sajīvanīyam //
AHS, Kalpasiddhisthāna, 4, 15.1 piṣṭair ghṛtakṣaudrayutair nirūhaṃ sasaindhavaṃ śītalam eva dadyāt /
AHS, Kalpasiddhisthāna, 4, 21.1 kṣīrād dvau prasṛtau kāryau madhutailaghṛtāt trayaḥ /
AHS, Kalpasiddhisthāna, 4, 30.2 prasṛtāṃśair ghṛtakṣaudravasātailaiḥ prakalpayet //
AHS, Kalpasiddhisthāna, 4, 46.1 paktvā kṣīrajale kṣīraśeṣaṃ saghṛtamākṣikam /
AHS, Kalpasiddhisthāna, 4, 59.1 saindhavenāgnivarṇena taptaṃ cānilajid ghṛtam /
AHS, Kalpasiddhisthāna, 4, 61.1 piṣṭvā tailaghṛtaṃ kṣīre sādhayet taccaturguṇe /
AHS, Kalpasiddhisthāna, 6, 6.2 ṛte guḍaghṛtakṣaudradhānyakṛṣṇāviḍaṅgataḥ //
AHS, Kalpasiddhisthāna, 6, 18.2 ghṛtasya phenopaśamas tailasya tu tadudbhavaḥ //
AHS, Utt., 1, 9.1 aindrībrāhmīvacāśaṅkhapuṣpīkalkaṃ ghṛtaṃ madhu /
AHS, Utt., 1, 10.1 lihyān madhughṛtopetā hemadhātrīrajo 'thavā /
AHS, Utt., 1, 13.2 dvitīye lakṣmaṇāsiddhaṃ tṛtīye ca ghṛtaṃ tataḥ //
AHS, Utt., 1, 31.2 ghṛtasya niścalaṃ samyag alaktakarasāṅkite //
AHS, Utt., 1, 42.2 sakaṇaiḥ sādhitaṃ pītaṃ vāṅmedhāsmṛtikṛd ghṛtam //
AHS, Utt., 1, 47.1 apāmārgeṇa ca ghṛtaṃ sādhitaṃ pūrvavad guṇaiḥ /
AHS, Utt., 1, 48.2 catvāra ete pādoktāḥ prāśā madhughṛtaplutāḥ //
AHS, Utt., 2, 11.1 tataḥ pibed anyatamaṃ vātavyādhiharaṃ ghṛtam /
AHS, Utt., 2, 13.1 bālo lihyād ghṛtaṃ tair vā vipakvaṃ sasitopalam /
AHS, Utt., 2, 15.2 ghṛtānyebhiśca siddhāni pittaghnaṃ ca virecanam //
AHS, Utt., 2, 16.2 yaṣṭyāhvasaindhavayutaṃ kumāraṃ pāyayed ghṛtam //
AHS, Utt., 2, 31.2 snigdhā eva sadā bālā ghṛtakṣīraniṣevaṇāt //
AHS, Utt., 2, 33.1 pītavantaṃ tanuṃ peyām annādaṃ ghṛtasaṃyutām /
AHS, Utt., 2, 38.1 madhuraiśca ghṛtaṃ siddhaṃ siddhaṃ daśanajanmani /
AHS, Utt., 2, 42.1 sakārpāsīphalais toye sādhitaiḥ sādhitaṃ ghṛtam /
AHS, Utt., 2, 51.1 tālīśaśārivābhyāṃ ca sādhitaṃ śoṣajid ghṛtam /
AHS, Utt., 2, 52.2 śūrpaparṇīviḍaṅgaiśca kalkitaiḥ sādhitaṃ ghṛtam //
AHS, Utt., 3, 48.1 dvīpivyāghrāhisiṃharkṣacarmabhir ghṛtamiśritaiḥ /
AHS, Utt., 3, 49.1 sakuṣṭhaiḥ saghṛtair dhūpaḥ sarvagrahavimokṣaṇaḥ /
AHS, Utt., 3, 50.1 bhūrjapattraṃ ghṛtaṃ dhūpaḥ sarvagrahanivāraṇaḥ /
AHS, Utt., 3, 51.1 śṛgālavinnā mustā ca kalkitais tair ghṛtaṃ pacet /
AHS, Utt., 3, 59.1 ghṛtāni bhūtavidyāyāṃ vakṣyante yāni tāni ca /
AHS, Utt., 5, 5.2 carmapittadvijanakhā varge 'smin sādhayed ghṛtam //
AHS, Utt., 5, 19.4 ghṛtam anavam aśeṣamūtrāṃśasiddhaṃ mataṃ bhūtarāvāhvayaṃ pānatas tad grahaghnaṃ param //
AHS, Utt., 5, 20.3 gadaśukatarupuṣpabījograyaṣṭyadrikarṇīnikumbhāgnibilvaiḥ samaiḥ kalkitair mūtravargeṇa siddhaṃ ghṛtaṃ /
AHS, Utt., 5, 30.1 caturguṇe gavāṃ mūtre ghṛtaprasthaṃ vipācayet /
AHS, Utt., 5, 43.2 ebhireva ghṛtaṃ siddhaṃ gavāṃ mūtre caturguṇe //
AHS, Utt., 5, 46.2 pāṭalīśvetakaṭabhīśirīṣakusumair ghṛtam //
AHS, Utt., 6, 22.2 hiṅgusauvarcalavyoṣair dvipalāṃśair ghṛtāḍhakam //
AHS, Utt., 6, 23.2 dvau prasthau svarasād brāhmyā ghṛtaprasthaṃ ca sādhitam //
AHS, Utt., 6, 26.1 vāksvarasmṛtimedhākṛddhanyaṃ brāhmīghṛtaṃ smṛtam /
AHS, Utt., 6, 36.2 kaṭambharā vṛścikālī śāliparṇī ca tair ghṛtam //
AHS, Utt., 6, 37.2 mahāpaiśācakaṃ nāma ghṛtam etad yathāmṛtam //
AHS, Utt., 7, 24.2 brāhmīrasavacākuṣṭhaśaṅkhapuṣpīśṛtaṃ ghṛtam //
AHS, Utt., 7, 25.2 tailaprasthaṃ ghṛtaprasthaṃ jīvanīyaiḥ palonmitaiḥ //
AHS, Utt., 9, 4.1 nirbhujya vastrāntaritaṃ vāmāṅguṣṭhāṅgulīghṛtam /
AHS, Utt., 9, 7.2 ghṛtena siktam abhyaktaṃ badhnīyān madhusarpiṣā //
AHS, Utt., 9, 24.2 kukūṇe khadiraśreṣṭhānimbapattraśṛtaṃ ghṛtam //
AHS, Utt., 9, 28.2 prāyaḥ kṣīraghṛtāśitvād bālānāṃ śleṣmajā gadāḥ //
AHS, Utt., 9, 33.1 kṣīrakṣaudraghṛtopetaṃ dagdhaṃ vā lohajaṃ rajaḥ /
AHS, Utt., 11, 10.2 sirotpāte viśeṣeṇa ghṛtamākṣikam añjanam //
AHS, Utt., 11, 15.2 ghṛtasya niścalaṃ mūrdhni vartmanośca viśeṣataḥ //
AHS, Utt., 11, 29.1 doṣānurodhācchukreṣu snigdharūkṣā varā ghṛtam /
AHS, Utt., 11, 30.1 tris trivṛdvāriṇā pakvaṃ kṣataśukre ghṛtaṃ pibet /
AHS, Utt., 11, 50.1 kalkitaṃ chāgadugdhena saghṛtair dhūpitaṃ yavaiḥ /
AHS, Utt., 11, 58.1 nityaṃ ca śukreṣu śṛtaṃ yathāsvaṃ pāne ca marśe ca ghṛtaṃ vidadhyāt /
AHS, Utt., 13, 2.2 tatkvāthe dviguṇakṣīraṃ ghṛtaprasthaṃ vipācayet //
AHS, Utt., 13, 5.2 pacejjīrṇaghṛtaprasthaṃ samakṣīraṃ picūnmitaiḥ //
AHS, Utt., 13, 8.1 tadāḍhake 'rdhapalikaiḥ piṣṭaiḥ prasthaṃ ghṛtāt pacet /
AHS, Utt., 13, 11.2 ardhaprastho ghṛtāt siddhaḥ sitayā mākṣikeṇa vā //
AHS, Utt., 13, 13.1 pālikaiḥ sasitādrākṣair ghṛtaprasthaṃ pacet samaiḥ /
AHS, Utt., 13, 17.2 saghṛtaṃ vā varākvāthaṃ śīlayet timirāmayī //
AHS, Utt., 13, 37.2 nirdagdhaṃ samaghṛtam añjanaṃ ca peṣyaṃ yogo 'yaṃ nayanabalaṃ karoti gārdhram //
AHS, Utt., 13, 49.1 vātaje timire tatra daśamūlāmbhasā ghṛtam /
AHS, Utt., 13, 57.1 pratyañjane ca srotojaṃ rasakṣīraghṛte kramāt /
AHS, Utt., 13, 68.1 śleṣmodbhave 'mṛtākvāthavarākaṇaśṛtaṃ ghṛtam /
AHS, Utt., 13, 78.1 tat srutaṃ saghṛtaṃ bhūyaḥ pacet kṣaudraṃ ghane kṣipet /
AHS, Utt., 13, 84.1 rasakriyā ghṛtakṣaudragomayasvarasadrutaiḥ /
AHS, Utt., 13, 89.2 ghṛte siddhāni jīvantyāḥ pallavāni ca bhakṣayet //
AHS, Utt., 13, 90.2 bhṛṣṭaṃ ghṛtaṃ kumbhayoneḥ pattraiḥ pāne ca pūjitam //
AHS, Utt., 13, 93.2 kṣīrāṣṭāṃśaṃ ghṛtaṃ pakvaṃ satailaṃ nāvanaṃ hitam //
AHS, Utt., 13, 97.2 saṃtarpaṇaṃ snigdhahimādi kāryaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam //
AHS, Utt., 13, 99.2 śakunāśanatā sapādapūjā ghṛtapānaṃ ca sadaiva netrarakṣā //
AHS, Utt., 14, 17.1 ghṛtāplutaṃ picuṃ dattvā baddhākṣaṃ śāyayet tataḥ /
AHS, Utt., 14, 20.2 savyoṣāmalakaṃ vāṭyam aśnīyāt saghṛtaṃ dravam //
AHS, Utt., 14, 24.1 kalkitāḥ saghṛtā dūrvāyavagairikaśārivāḥ /
AHS, Utt., 16, 4.1 vātaje ghṛtabhṛṣṭaṃ vā yojyaṃ śabaradeśajam /
AHS, Utt., 16, 16.1 śvetalodhraṃ samadhukaṃ ghṛtabhṛṣṭaṃ sucūrṇitam /
AHS, Utt., 16, 28.2 ghṛtena jīvanīyena nasyaṃ tailena vāṇunā //
AHS, Utt., 16, 30.2 ghṛtāktān darpaṇe ghṛṣṭān keśān mallakasaṃpuṭe //
AHS, Utt., 16, 32.1 rekaḥ snigdhe punar drākṣāpathyākvāthatrivṛdghṛtaiḥ /
AHS, Utt., 16, 32.2 śvetalodhraṃ ghṛte bhṛṣṭaṃ cūrṇitaṃ tāntavasthitam //
AHS, Utt., 16, 35.1 śaṅkhaṃ tāmre stanyaghṛṣṭaṃ ghṛtāktaiḥ śamyāḥ pattrair dhūpitaṃ tad yavaiśca /
AHS, Utt., 16, 38.1 ghṛtena dhūpito hanti śophagharṣāśruvedanāḥ /
AHS, Utt., 16, 39.1 nimbapattrair ghṛtābhyaktair gharṣaśūlāśrurāgajit /
AHS, Utt., 18, 7.1 pittaśūle sitāyuktaghṛtasnigdhaṃ virecayet /
AHS, Utt., 18, 10.2 yaṣṭyādibhiśca saghṛtaiḥ karṇau dihyāt samantataḥ //
AHS, Utt., 18, 44.2 siddham abhyañjane tailaṃ visarpoktaghṛtāni ca //
AHS, Utt., 18, 58.2 ebhiḥ kalkaiḥ kharaṃ pakvaṃ satailaṃ māhiṣaṃ ghṛtam //
AHS, Utt., 18, 64.1 tato madhughṛtābhyaktaṃ baddhvācārikam ādiśet /
AHS, Utt., 20, 8.2 athavā saghṛtān saktūn kṛtvā mallakasaṃpuṭe //
AHS, Utt., 20, 13.2 sakṣāraṃ vā ghṛtam pītvā vamet piṣṭaistu nāvanam //
AHS, Utt., 20, 14.2 kaṭutīkṣṇair ghṛtair nasyaiḥ kavaḍaiḥ sarvajaṃ jayet //
AHS, Utt., 20, 25.1 kalkitair ghṛtamadhvaktāṃ ghrāṇe vartiṃ praveśayet /
AHS, Utt., 22, 6.2 guḍūcīyaṣṭipattaṅgasiddham abhyañjane ghṛtam //
AHS, Utt., 22, 21.2 rajo rujaṃ jayatyāśu vastrasthaṃ daśane ghṛtam //
AHS, Utt., 22, 32.1 ghṛtaṃ ca madhuraiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ /
AHS, Utt., 24, 1.4 ghṛtam aktaśirā rātrau pibed uṣṇapayo'nupaḥ //
AHS, Utt., 24, 2.1 māṣān kulatthān mudgān vā tadvat khāded ghṛtānvitān /
AHS, Utt., 24, 7.2 śarkarākuṅkumaśṛtaṃ ghṛtaṃ pittāsṛganvaye //
AHS, Utt., 24, 8.1 pralepaiḥ saghṛtaiḥ kuṣṭhakuṭilotpalacandanaiḥ /
AHS, Utt., 24, 48.1 jale paktvā ghṛtaprasthaṃ tasmin kṣīrasamaṃ pacet /
AHS, Utt., 24, 49.2 etenaiva kaṣāyeṇa ghṛtaprasthaṃ vipācayet //
AHS, Utt., 25, 28.1 śatadhautaghṛtopetair muhuranyair aśoṣibhiḥ /
AHS, Utt., 25, 61.1 pralepaḥ saghṛtakṣaudrastvagviśuddhikaraḥ param /
AHS, Utt., 25, 66.1 ebhiḥ prakṣālanaṃ lepo ghṛtaṃ tailaṃ rasakriyā /
AHS, Utt., 26, 44.2 praveśayet kᄆptanakho ghṛtenāktaṃ śanaiḥ śanaiḥ //
AHS, Utt., 26, 48.2 veṣṭayitvānu paṭṭena ghṛtena pariṣecayet //
AHS, Utt., 26, 53.1 sakṣaudre ca vraṇe baddhe sujīrṇe 'nne ghṛtaṃ pibet /
AHS, Utt., 27, 22.1 savraṇasya tu bhagnasya vraṇo madhughṛtottaraiḥ /
AHS, Utt., 28, 39.1 māgadhikāgnikaliṅgaviḍaṅgair bilvaghṛtaiḥ savarāpalaṣaṭkaiḥ /
AHS, Utt., 30, 13.1 ūrdhvādhaḥśodhanaṃ peyam apacyāṃ sādhitaṃ ghṛtam /
AHS, Utt., 32, 19.1 kṣīrapiṣṭā ghṛtakṣaudrayuktā vā bhṛṣṭanistuṣāḥ /
AHS, Utt., 32, 25.2 ghṛtaṃ guḍaṃ ca gomūtre paced ā darvilepanāt //
AHS, Utt., 34, 2.1 tilakalkaghṛtakṣaudrair lepaḥ pakve tu pāṭite /
AHS, Utt., 34, 6.1 kapāle triphalā dagdhā saghṛtā ropaṇaṃ param /
AHS, Utt., 34, 29.1 parūṣakaiśca vipacet prastham akṣasamair ghṛtāt /
AHS, Utt., 34, 31.1 piṣṭvā prasannayāloḍya khādet tad ghṛtabharjitam /
AHS, Utt., 34, 35.2 śītāḥ pittajitaḥ kāryāḥ snehanārthaṃ ghṛtāni ca //
AHS, Utt., 34, 36.2 rasena kṣīratulyena pācayeta ghṛtāḍhakam //
AHS, Utt., 34, 42.1 balādroṇadvayakvāthe ghṛtatailāḍhakaṃ pacet /
AHS, Utt., 34, 65.1 piṣṭvākṣāṃśā ghṛtaprasthaṃ pacet kṣīracaturguṇam /
AHS, Utt., 35, 22.2 eṣāṃ yavāgūṃ niryūhe śītāṃ saghṛtamākṣikām //
AHS, Utt., 35, 67.2 kaṣāyatiktamadhurair ghṛtayuktaiśca bhojanaiḥ //
AHS, Utt., 35, 68.2 saghṛtair bhojanair lepaistathaiva piśitāśanaiḥ //
AHS, Utt., 35, 69.2 sarveṣu sarvāvasthāsu viṣeṣu na ghṛtopamam //
AHS, Utt., 36, 54.1 pibed ghṛtaṃ ghṛtakṣaudram agadaṃ vā ghṛtāplutam /
AHS, Utt., 36, 54.1 pibed ghṛtaṃ ghṛtakṣaudram agadaṃ vā ghṛtāplutam /
AHS, Utt., 36, 54.1 pibed ghṛtaṃ ghṛtakṣaudram agadaṃ vā ghṛtāplutam /
AHS, Utt., 36, 59.2 pānaṃ ca kṣaudramañjiṣṭhāgṛhadhūmayutaṃ ghṛtam //
AHS, Utt., 36, 69.2 pibet purāṇaṃ ca ghṛtaṃ varācūrṇāvacūrṇitam //
AHS, Utt., 36, 73.1 dvipalaṃ natakuṣṭhābhyāṃ ghṛtakṣaudraṃ catuḥpalam /
AHS, Utt., 37, 31.1 upanāho ghṛte bhṛṣṭaḥ kalko 'jājyāḥ sasaindhavaḥ /
AHS, Utt., 37, 72.2 tadvad gomayaniṣpīḍaśarkarāghṛtamākṣikaiḥ //
AHS, Utt., 37, 73.2 natailākuṣṭhamaricayaṣṭyāhvaghṛtamākṣikaiḥ //
AHS, Utt., 38, 25.2 taṇḍulīyakamūlena siddhaṃ pāne hitaṃ ghṛtam //
AHS, Utt., 38, 35.2 pradihyād agadaistaistaiḥ purāṇaṃ ca ghṛtaṃ pibet //
AHS, Utt., 39, 13.1 trirātraṃ pañcarātraṃ vā saptāhaṃ vā ghṛtānvitam /
AHS, Utt., 39, 20.2 tataḥ khajena mathitaṃ nidadhyād ghṛtabhājane //
AHS, Utt., 39, 25.2 pādāṃśena sitāyāś caturguṇābhyāṃ madhughṛtābhyām //
AHS, Utt., 39, 26.1 tad ghṛtakumbhe bhūmau nidhāya ṣaṇmāsasaṃstham uddhṛtya /
AHS, Utt., 39, 30.1 svinnāni tāny āmalakāni tṛptyā khāden naraḥ kṣaudraghṛtānvitāni /
AHS, Utt., 39, 36.2 gṛhītvā bharjayet tailaghṛtād dvādaśabhiḥ palaiḥ //
AHS, Utt., 39, 47.1 triguṇena rasena śaṅkhapuṣpyāḥ sapayaskaṃ ghṛtanalvaṇaṃ vipakvam /
AHS, Utt., 39, 51.1 sarpiṣaś ca palam ekata etad yojayet pariṇate ca ghṛtāḍhyam /
AHS, Utt., 39, 55.1 lihyān madhughṛtābhyāṃ vā kṣīravṛttir anannabhuk /
AHS, Utt., 39, 59.2 ghṛtakṣaudraplutaṃ lihyāt tatpakvaṃ vā ghṛtaṃ pibet //
AHS, Utt., 39, 59.2 ghṛtakṣaudraplutaṃ lihyāt tatpakvaṃ vā ghṛtaṃ pibet //
AHS, Utt., 39, 70.1 yantritātmā ghṛtakṣīraśāliṣaṣṭikabhojanaḥ /
AHS, Utt., 39, 76.1 jarjarāṇi vipacej jalakumbhe pādaśeṣaghṛtagālitaśītam /
AHS, Utt., 39, 80.1 sahāmalakaśuktibhir dadhisareṇa tailena vā guḍena payasā ghṛtena yavasaktubhir vā saha /
AHS, Utt., 39, 97.2 pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ //
AHS, Utt., 39, 107.1 asanakhadirayūṣair bhāvitāṃ somarājīṃ madhughṛtaśikhipathyālohacūrṇair upetām /
AHS, Utt., 39, 125.1 tatkalkaṃ vā samaghṛtaṃ ghṛtapātre khajāhatam /
AHS, Utt., 39, 125.1 tatkalkaṃ vā samaghṛtaṃ ghṛtapātre khajāhatam /
AHS, Utt., 39, 126.2 nimardakān vā ghṛtaśuktayuktān prakāmam adyāllaghu tuccham aśnan //
AHS, Utt., 39, 136.1 atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam /
AHS, Utt., 39, 145.1 śītodakaṃ payaḥ kṣaudraṃ ghṛtam ekaikaśo dviśaḥ /
AHS, Utt., 39, 147.1 harītakīṃ sarpiṣi sampratāpya samaśnatas tat pibato ghṛtaṃ ca /
AHS, Utt., 39, 148.1 dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṃ lihatāṃ narāṇām /
AHS, Utt., 39, 152.1 khadirāsanayūṣabhāvitāyās triphalāyā ghṛtamākṣikaplutāyāḥ /
AHS, Utt., 39, 153.1 bījakasya rasam aṅgulihāryaṃ śarkarāṃ madhu ghṛtaṃ triphalāṃ ca /
AHS, Utt., 39, 157.1 pītāśvagandhā payasārdhamāsaṃ ghṛtena tailena sukhāmbunā vā /
AHS, Utt., 39, 163.1 māsaṃ vacām apyupasevamānāḥ kṣīreṇa tailena ghṛtena vāpi /
AHS, Utt., 39, 164.1 maṇḍūkaparṇīm api bhakṣayanto bhṛṣṭāṃ ghṛte māsam anannabhakṣāḥ /
AHS, Utt., 39, 171.1 vimalakhaṇḍasitāmadhubhiḥ pṛthag yutam ayuktam idaṃ yadi vā ghṛtam /
AHS, Utt., 39, 174.1 bhṛṅgapravālān amunaiva bhṛṣṭān ghṛtena yaḥ khādati yantritātmā /
AHS, Utt., 40, 7.2 ghṛtatailarasakṣīraśarkarākṣaudrasaṃyutān //
AHS, Utt., 40, 16.1 rasenāḍhakaśeṣeṇa pacet tena ghṛtāḍhakam /
AHS, Utt., 40, 17.1 ghṛtāccaturguṇaṃ kṣīraṃ peṣyāṇīmāni cāvapet /
AHS, Utt., 40, 24.1 māṣān vā saghṛtakṣaudrān khādan gṛṣṭipayo'nupaḥ /
AHS, Utt., 40, 28.2 karṣaṃ madhukacūrṇasya ghṛtakṣaudrasamanvitam //
AHS, Utt., 40, 30.1 sitāghṛtapayo'nnāśī sa nārīṣu vṛṣāyate /
AHS, Utt., 40, 30.2 yaḥ payasyāṃ payaḥsiddhāṃ khāden madhughṛtānvitām //
AHS, Utt., 40, 51.1 unmādaṃ ghṛtam anavaṃ śokaṃ madyaṃ vyapasmṛtiṃ brāhmī /
AHS, Utt., 40, 54.2 vṛddhasya kṣīraghṛte mūrchāṃ śītāmbumārutacchāyāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.14 jaṅgamodbhavaṃ tu madhughṛtādi jaṅgamaṃ dravyamāhuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 58.2 brāhmaṇāś ca ghṛtakṣīraguḍādimadhurapriyāḥ //
BKŚS, 16, 70.2 madhumāṃsocitaḥ kvāhaṃ kva cedaṃ ghṛtapāyasam //
BKŚS, 16, 73.2 nāyaṃ vipraḥ kathaṃ vipraḥ pradviṣyād ghṛtapāyasam //
BKŚS, 27, 78.2 śreṣṭhinyāḥ kanyakā jātā śokānalaghṛtāhutiḥ //
Divyāvadāna
Divyāv, 9, 116.0 sa kathayati bhagavan kimakāle kalpate bhagavānāha ghṛtaguḍaśarkarāpānakāni ceti //
Harivaṃśa
HV, 10, 60.1 ghṛtapūrṇeṣu kumbheṣu tān garbhān nidadhus tataḥ /
Kāmasūtra
KāSū, 4, 1, 32.1 bhojanāvaśiṣṭād gorasād ghṛtakaraṇam tathā tailaguḍayoḥ /
KāSū, 6, 5, 7.1 suvarṇarajatatāmrakāṃsyalohabhāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandhadravyakaṭukabhāṇḍaghṛtatailadhānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ /
KāSū, 7, 1, 1.8 padmotpalanāgakesarāṇāṃ śoṣitānāṃ cūrṇaṃ madhughṛtābhyām avalihya subhago bhavati /
KāSū, 7, 1, 4.5 śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
Kātyāyanasmṛti
KātySmṛ, 1, 450.2 ghṛtena yojitaṃ ślakṣṇaṃ piṣṭaṃ triṃśadguṇena tu //
KātySmṛ, 1, 451.2 tam aṣṭabhāgahīnaṃ śodhye deyaṃ ghṛtāplutam //
Kūrmapurāṇa
KūPur, 1, 47, 26.2 krauñcadvīpastato viprā veṣṭayitvā ghṛtodadhim //
KūPur, 2, 14, 46.2 sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham //
KūPur, 2, 16, 51.2 nocchiṣṭaṃ vā madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ //
KūPur, 2, 19, 21.2 nocchiṣṭo ghṛtamādadyānna mūrdhānaṃ spṛśedapi //
KūPur, 2, 22, 44.1 agnau kariṣyety ādāya pṛcchatyannaṃ ghṛtaplutam /
KūPur, 2, 22, 55.1 sūpaśākaphalānīkṣūn payo dadhi ghṛtaṃ madhu /
KūPur, 2, 23, 51.2 snātvā saṃprāśya tu ghṛtaṃ śudhyanti brāhmaṇādayaḥ //
KūPur, 2, 23, 53.2 snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
KūPur, 2, 23, 76.2 toyaṃ dadhi ghṛtaṃ tailamauṣadhaṃ kṣīrameva ca /
KūPur, 2, 32, 2.2 payo ghṛtaṃ jalaṃ vātha mucyate pātakāt tataḥ //
KūPur, 2, 32, 58.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
KūPur, 2, 33, 9.3 upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam //
KūPur, 2, 33, 69.2 kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād ghṛtam //
KūPur, 2, 33, 71.2 palāṇḍuṃ laśunaṃ caiva ghṛtaṃ prāśya tataḥ śuciḥ //
KūPur, 2, 33, 80.2 chāyāṃ śvapākasyāruhya snātvā saṃprāśayed ghṛtam //
KūPur, 2, 39, 72.2 ghṛtena snāpayed devamupoṣya parameśvaram /
KūPur, 2, 39, 88.2 tatropoṣya naro bhaktyā dadyād dīpaṃ ghṛtena tu //
KūPur, 2, 39, 89.1 ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet /
KūPur, 2, 39, 89.1 ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet /
KūPur, 2, 43, 55.2 prokṣaṇī ca sruvaś caiva somo ghṛtamathāsmyaham //
Liṅgapurāṇa
LiPur, 1, 8, 23.1 aṅgārasadṛśī nārī ghṛtakumbhasamaḥ pumān /
LiPur, 1, 15, 23.1 japellakṣamaghorākhyaṃ hutvā caiva ghṛtādibhiḥ /
LiPur, 1, 15, 23.2 ghṛtena caruṇā caiva samidbhiś ca tilais tathā //
LiPur, 1, 15, 24.2 pratyekaṃ saptavāraṃ tu dravyālābhe ghṛtena tu //
LiPur, 1, 15, 25.2 aṣṭadroṇaghṛtenaiva snāpya paścādviśodhya ca //
LiPur, 1, 46, 4.1 kṣārodekṣurasodaś ca surodaś ca ghṛtodadhiḥ /
LiPur, 1, 69, 75.1 praluptaśmaśrukeśaś ca ghṛtākto muñjamekhalī /
LiPur, 1, 70, 74.1 tile yathā bhavettailaṃ ghṛtaṃ payasi vā sthitam /
LiPur, 1, 77, 51.1 ghṛtasnānena cānantaṃ śārkare tacchatādhikam /
LiPur, 1, 79, 13.2 snāpayeddivyatoyaiś ca ghṛtena payasā tathā //
LiPur, 1, 79, 19.2 atha pañcavidhaṃ vāpi saghṛtaṃ vinivedayet //
LiPur, 1, 79, 27.2 yo dadyād ghṛtadīpaṃ ca sakṛlliṅgasya cāgrataḥ //
LiPur, 1, 79, 31.1 kārtike māsi yo dadyād ghṛtadīpaṃ śivāgrataḥ /
LiPur, 1, 81, 38.2 saghṛtaṃ sopadaṃśaṃ ca sarvadravyasamanvitam //
LiPur, 1, 83, 16.1 bhūmiśayyāṃ ca māsānte paurṇamāsyāṃ ghṛtādibhiḥ /
LiPur, 1, 83, 17.1 yāvakaṃ caudanaṃ dattvā sakṣīraṃ saghṛtaṃ dvijāḥ /
LiPur, 1, 83, 20.2 kṛśaraṃ ghṛtasaṃyuktaṃ bhuñjānaḥ saṃyatendriyaḥ //
LiPur, 1, 83, 24.1 śyāmākānnaghṛtakṣīrairjitakrodho jitendriyaḥ /
LiPur, 1, 83, 27.2 śālyannaṃ payasā yuktaṃ ghṛtena ca yathāsukham //
LiPur, 1, 83, 30.1 paurṇamāsyāṃ bhavaṃ snāpya pañcagavyaghṛtādibhiḥ /
LiPur, 1, 83, 32.1 raktaśālyannamadhvā cādbhiḥ pūtaṃ ghṛtādibhiḥ /
LiPur, 1, 83, 36.1 paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi /
LiPur, 1, 83, 38.2 paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi //
LiPur, 1, 83, 44.1 saghṛtaṃ śaṅkaraṃ pūjya paurṇamāsyāṃ ca pūrvavat /
LiPur, 1, 84, 20.1 saghṛtaṃ saguḍaṃ caiva odanaṃ parameṣṭhine /
LiPur, 1, 84, 41.2 devaṃ ghṛtādibhiḥ snāpya mahādevamumāpatim //
LiPur, 1, 85, 171.2 yathā vahnisamīpastho ghṛtakuṃbho vilīyate //
LiPur, 1, 85, 203.1 ghṛtenāṣṭaśataṃ hutvā sadyaḥ śāntirbhaviṣyati /
LiPur, 1, 89, 10.1 athavā pūjayecchaṃbhuṃ ghṛtasnānādivistaraiḥ /
LiPur, 1, 89, 89.1 anugamya ca vai snātvā ghṛtaṃ prāśya viśudhyati /
LiPur, 1, 92, 169.2 mahāsnānaṃ ca yaḥ kuryādghṛtena vidhinaiva tu //
LiPur, 1, 92, 171.2 snāpya liṅgaṃ madīyaṃ tu gavyenaiva ghṛtena ca //
LiPur, 1, 92, 185.3 avimukteśvaraṃ liṅgaṃ payasā ca ghṛtena ca //
LiPur, 1, 96, 111.2 yathā jale jalaṃ kṣiptaṃ kṣīraṃ kṣīre ghṛtaṃ ghṛte //
LiPur, 1, 96, 111.2 yathā jale jalaṃ kṣiptaṃ kṣīraṃ kṣīre ghṛtaṃ ghṛte //
LiPur, 1, 98, 191.2 ghṛtādyaiḥ snāpayedrudraṃ sthālyā vai kalaśaiḥ śubhaiḥ //
LiPur, 2, 3, 31.1 abhyarcya ca yathānyāyaṃ ghṛtadadhyuttaraṃ bahu /
LiPur, 2, 21, 38.2 ghṛtena hutvā duḥsvapnaṃ prabhāte śodhayenmalam //
LiPur, 2, 22, 26.1 dūrvāpāmārgagavyena kevalena ghṛtena ca /
LiPur, 2, 25, 25.1 abhyukṣya dāpayedagnau pavitre ghṛtapaṅkite /
LiPur, 2, 25, 50.1 gavyaṃ ghṛtaṃ tataḥ śreṣṭha kāpilaṃ tu tato 'dhikam /
LiPur, 2, 25, 52.1 kṣīrasya madhuno dadhnaḥ pramāṇaṃ ghṛtavadbhavet /
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 84.1 darbhadvayaṃ pragṛhyāgniprajvālanaṃ ghṛtaṃ tridhā vartayet /
LiPur, 2, 25, 86.1 darbhadvayaṃ gṛhītvāgnijvālayā ghṛtaṃ nirīkṣayet //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 99.2 ājyabhāgau tu juhuyādvidhinaiva ghṛtena ca //
LiPur, 2, 28, 57.3 samiddhomaśca caruṇā ghṛtasya ca yathākramam /
LiPur, 2, 28, 88.2 ghṛtena kevalenāpi devadevamumāpatim //
LiPur, 2, 35, 10.2 śivapūjā prakartavyā liṅgaṃ snāpya ghṛtādibhiḥ //
LiPur, 2, 41, 8.2 homayecca ghṛtānnādyair yathāvibhavavistaram //
LiPur, 2, 43, 7.2 samidghṛtābhyāṃ hotavyamagnikāryaṃ krameṇa vā //
LiPur, 2, 45, 13.1 ghṛtena ca pṛthak pātre śodhitena pṛthakpṛthak /
LiPur, 2, 45, 71.1 evaṃ pṛthakpṛthagghutvā kevalena ghṛtena vā /
LiPur, 2, 45, 72.1 virajā ca ghṛtenaiva śatamaṣṭottaraṃ pṛthak /
LiPur, 2, 45, 72.2 prāṇādibhiśca juhuyād ghṛtenaiva tu kevalam //
LiPur, 2, 49, 4.2 ghṛtasaktumadhūnāṃ ca sarvaduḥkhapramārjanam //
LiPur, 2, 49, 11.2 ṣaṇmāsaṃ tu ghṛtaṃ hutvā sarvavyādhivināśanam //
LiPur, 2, 49, 12.2 yavahomena cāyuṣyaṃ ghṛtena ca jayastadā //
LiPur, 2, 49, 15.1 kevalaṃ ghṛtahomena sarvarogakṣayaḥ smṛtaḥ /
LiPur, 2, 51, 4.2 vajrīdaśāṃśaṃ juhuyādvajrakuṇḍe ghṛtādibhiḥ //
LiPur, 2, 52, 9.1 ghṛtena karavīreṇa kuryādākarṣaṇaṃ dvijāḥ /
LiPur, 2, 52, 13.2 ghṛtena sarvasiddhiḥ syātpayasā vā viśudhyate //
LiPur, 2, 53, 2.3 rudrādhyāyena vidhinā ghṛtena niyutaṃ kramāt //
LiPur, 2, 53, 3.1 saghṛtena tilenaiva kamalena prayatnataḥ /
LiPur, 2, 53, 3.2 dūrvayā ghṛtagokṣīramiśrayā madhunā tathā //
LiPur, 2, 53, 4.1 caruṇā saghṛtenaiva kevalaṃ payasāpi vā /
LiPur, 2, 54, 3.2 sampūjya pāyasaṃ dattvā saghṛtaṃ caudanaṃ punaḥ //
LiPur, 2, 54, 27.1 taṃ puṣṭivardhanaṃ devaṃ ghṛtena payasā tathā /
Matsyapurāṇa
MPur, 13, 7.3 krauñcadvīpaḥ smṛto yena caturtho ghṛtasaṃvṛtaḥ //
MPur, 15, 35.2 yavanīvāramudgekṣuśuklapuṣpaghṛtāni ca //
MPur, 17, 36.1 yatkiṃcinmadhusammiśraṃ gokṣīraṃ ghṛtapāyasam /
MPur, 55, 18.2 śāleyataṇḍulaprasthamaudumbaramaye ghṛtam //
MPur, 55, 20.2 brāhmaṇānbhojayedbhaktyā guḍakṣīraghṛtādibhiḥ //
MPur, 56, 6.1 gomūtraghṛtagokṣīratilān yavakuśodakam /
MPur, 60, 35.2 mārge māse tu gomūtraṃ pauṣe saṃprāśayedghṛtam //
MPur, 61, 45.2 pañcaratnasamāyuktaṃ ghṛtapātrasamanvitam /
MPur, 62, 9.2 dhānyakājājilavaṇairguḍakṣīraghṛtānvitaiḥ //
MPur, 63, 17.1 ghṛtamāśvayuje tadvadūrje varjyaṃ ca mākṣikam /
MPur, 64, 14.1 catvāri ghṛtapātrāṇi sahiraṇyāni śaktitaḥ /
MPur, 66, 11.2 tathaiva taṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam /
MPur, 68, 17.1 kīrtayetsūryadevatyaṃ saptarcaṃ ca ghṛtāhutīḥ /
MPur, 68, 31.1 vastrakāñcanaratnaughairbhakṣyaiḥ saghṛtapāyasaiḥ /
MPur, 69, 21.2 ghṛtenābhyañjanaṃ kṛtvā tilaiḥ snānaṃ samācaret //
MPur, 70, 43.1 śāleyataṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam /
MPur, 72, 40.2 naktamakṣāralavaṇamaśnīyādghṛtasaṃyutam //
MPur, 73, 9.1 pītāṅgarāgavasano ghṛtahomaṃ tu kārayet /
MPur, 74, 12.2 śaktitaḥ pūjayedbhaktyā guḍakṣīraghṛtādibhiḥ /
MPur, 74, 13.2 kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam //
MPur, 74, 14.2 ghṛtapātraṃ sakanakaṃ sodakumbhaṃ nivedayet //
MPur, 77, 8.1 bhojayecchaktito viprāñcharkarāghṛtapāyasaiḥ /
MPur, 80, 5.1 phalair nānāvidhair bhakṣyairghṛtapāyasasaṃyutaiḥ /
MPur, 82, 7.1 dhenuvatsau ghṛtāsyau ca sitasūkṣmāmbarāvṛtau /
MPur, 83, 16.2 tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu //
MPur, 83, 22.2 haimena yajñapatinā ghṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt //
MPur, 83, 26.1 pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca /
MPur, 89, 2.1 viṃśatyā ghṛtakumbhānāmuttamaḥ syādghṛtācalaḥ /
MPur, 89, 7.1 saṃyogādghṛtamutpannaṃ yasmādamṛtatejasoḥ /
MPur, 89, 8.1 yasmāttejomayaṃ brahma ghṛte tadviddhyavasthitam /
MPur, 93, 19.1 guḍaudanaṃ raverdadyātsomāya ghṛtapāyasam /
MPur, 93, 31.1 hotavyaṃ ca ghṛtābhyaktaṃ carubhakṣādikaṃ punaḥ /
MPur, 93, 100.3 ghṛtakumbhavasordhārāṃ pātayedanalopari //
MPur, 93, 101.3 ghṛtadhārāṃ tayā samyagagnerupari pātayet //
MPur, 98, 7.1 dvijāya sodakumbhaṃ ca ghṛtapātraṃ hiraṇmayam /
MPur, 98, 10.1 saṃvatsarānte ghṛtapāyasena saṃtarpya vahniṃ dvijapuṃgavāṃśca /
MPur, 101, 7.1 varjayitvā madhau yastu dadhikṣīraghṛtaikṣavam /
MPur, 101, 17.1 saṃdhyāmaunaṃ tataḥ kṛtvā samānte ghṛtakumbhakam /
MPur, 101, 25.1 ghṛtena snapanaṃ kuryācchambhor vā keśavasya ca /
MPur, 101, 39.1 dattvā śivapadaṃ gacchedviprāya ghṛtapāyasam /
MPur, 101, 68.1 saptarātroṣito dadyādghṛtakumbhaṃ dvijātaye /
MPur, 122, 79.1 ghṛtodakaḥ samudro vai krauñcadvīpena saṃvṛtaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 57.2 ghṛtaṃ madhu madhūcchiṣṭaṃ lākṣākṣārarasāsavāḥ //
NāSmṛ, 2, 1, 92.2 ghṛtasyāṣṭaguṇā vṛddhiḥ strīpaśūnāṃ ca saṃtatiḥ //
NāSmṛ, 2, 12, 81.1 ghṛtenābhyajya gātrāṇi tailenāvikṛtena vā /
NāSmṛ, 2, 20, 36.2 viṣasya tu yavān sapta dadyācchodhye ghṛtaplutān //
NāSmṛ, 2, 20, 37.2 tam aṣṭabhāgahīnaṃ tu śodhye dadyād ghṛtaplutam //
Nāṭyaśāstra
NāṭŚ, 2, 45.2 sthāpane brāhmaṇebhyaśca dātavyaṃ ghṛtapāyasam //
NāṭŚ, 3, 38.1 ghṛtaudanena hutabhuksomārkau tu guḍaudanaiḥ /
NāṭŚ, 3, 43.2 sampūjya varuṇaṃ cāpi dātavyaṃ ghṛtapāyasam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 113.1 dīptāṅgārasamā nārī ghṛtakumbhasamaḥ pumān /
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 42.2 ghṛtena sā śāntim upaiti siktā koṣṇena yaṣṭīmadhukānvitena //
Su, Sū., 11, 22.1 tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ /
Su, Sū., 12, 22.2 ghṛtālepanasekāṃstu śītānevāsya kārayet //
Su, Sū., 12, 26.1 tindukītvakkapālair vā ghṛtamiśraiḥ pralepayet /
Su, Sū., 13, 23.1 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi //
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 15.3 tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret //
Su, Sū., 19, 34.1 sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥ /
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 27, 12.1 tataḥ śalyamuddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvācārikam upadiśet /
Su, Sū., 31, 25.1 paṅkamatsyavasātailaghṛtagandhāṃś ca ye narāḥ /
Su, Sū., 36, 7.0 sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ //
Su, Sū., 37, 17.1 pūrvoddiṣṭāni cānyāni kuryāt saṃśodhanaṃ ghṛtam /
Su, Sū., 37, 25.2 kākolyādiś ca yojyaḥ syādbhiṣajā ropaṇe ghṛte //
Su, Sū., 44, 16.2 lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye //
Su, Sū., 44, 71.2 triphalā sarvarogaghnī tribhāgaghṛtamūrchitā //
Su, Sū., 44, 83.1 leho vā sādhitaḥ samyak snuhīkṣīrapayoghṛtaiḥ /
Su, Sū., 44, 90.1 ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu /
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 98.1 ājaṃ ghṛtaṃ dīpanīyaṃ cakṣuṣyaṃ balavardhanam /
Su, Sū., 45, 99.2 vātapittapraśamanaṃ suśītaṃ māhiṣaṃ ghṛtam //
Su, Sū., 45, 100.1 auṣṭraṃ kaṭu ghṛtaṃ pāke śophakrimiviṣāpaham /
Su, Sū., 45, 102.2 dīpanaṃ baddhamūtraṃ ca vidyādaikaśaphaṃ ghṛtam //
Su, Sū., 45, 109.1 ekādaśaśataṃ caiva vatsarānuṣitaṃ ghṛtam /
Su, Sū., 45, 111.1 sarvabhūtaharaṃ caiva ghṛtametat praśasyate //
Su, Sū., 45, 131.2 tatra ghṛtatailavasāmedomajjāno yathottaraṃ guruvipākā vātaharāśca //
Su, Sū., 46, 32.2 ta eva ghṛtasaṃyuktāstridoṣaśamanāḥ param //
Su, Sū., 46, 336.1 gavyaṃ kṣīraṃ ghṛtaṃ śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca /
Su, Sū., 46, 337.1 tikte paṭolavārtāke madhure ghṛtam ucyate /
Su, Sū., 46, 359.1 anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam /
Su, Sū., 46, 405.1 hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācitāḥ /
Su, Sū., 46, 449.2 ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate //
Su, Śār., 2, 36.2 ghṛtapiṇḍo yathaivāgnimāśritaḥ pravilīyate /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Śār., 10, 61.1 bṛhatyau kāśmarī cāpi kṣīriśuṅgāstvaco ghṛtam /
Su, Śār., 10, 68.2 sauvarṇaṃ sukṛtaṃ cūrṇaṃ kuṣṭhaṃ madhu ghṛtaṃ vacā /
Su, Śār., 10, 69.1 arkapuṣpī madhughṛtaṃ cūrṇitaṃ kanakaṃ vacā /
Su, Śār., 10, 69.2 hemacūrṇāni kaiḍaryaḥ śvetā dūrvā ghṛtaṃ madhu //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 50.1 yathoktaiḥ śītaladravyaiḥ kṣīrapiṣṭair ghṛtāplutaiḥ /
Su, Cik., 2, 44.1 ājaṃ ghṛtaṃ kṣīrapātraṃ madhukaṃ cotpalāni ca /
Su, Cik., 2, 57.2 praveśayet kṛttanakho ghṛtenāktaṃ śanaiḥ śanaiḥ //
Su, Cik., 2, 58.1 praveśayet kṣīrasiktaṃ śuṣkam antraṃ ghṛtāplutam /
Su, Cik., 2, 62.2 veṣṭayitvā tu paṭṭena ghṛtasekaṃ pradāpayet //
Su, Cik., 2, 63.1 ghṛtaṃ pibet sukhoṣṇaṃ ca citrātailasamanvitam /
Su, Cik., 2, 79.2 tailaṃ ghṛtaṃ vā saṃyojyaṃ śarīrartūnavekṣya hi //
Su, Cik., 2, 80.1 ghṛtāni yāni vakṣyāmi yatnataḥ pittavidradhau /
Su, Cik., 2, 92.2 ghṛtaṃ vā yadi vā prāptaṃ kalkāḥ saṃśodhanāstathā //
Su, Cik., 3, 7.2 śatadhautaghṛtonmiśraṃ śālipiṣṭaṃ ca saṃharet //
Su, Cik., 3, 21.2 ghṛtadigdhena paṭṭena veṣṭayitvā yathāvidhi //
Su, Cik., 3, 24.2 aṇunāveṣṭya paṭṭena ghṛtasekaṃ pradāpayet //
Su, Cik., 3, 29.1 parśukāsvatha bhagnāsu ghṛtābhyaktasya tiṣṭhataḥ /
Su, Cik., 3, 44.2 tataḥ paṭṭena saṃveṣṭya ghṛtasekaṃ pradāpayet //
Su, Cik., 3, 45.1 bhagnaṃ karṇaṃ tu badhnīyāt samaṃ kṛtvā ghṛtaplutam /
Su, Cik., 3, 46.2 dattvā tato nibadhnīyāt saptāhaṃ ca pibedghṛtam //
Su, Cik., 3, 54.2 ghṛtapānaṃ hitaṃ nasyaṃ praśākhāsvanuvāsanam //
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 5, 7.2 tato vamanādibhir upakramair upapādya pratisaṃsṛṣṭabhaktaṃ vātaprabale purāṇaghṛtaṃ pāyayet /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 21.1 ghṛtāni dīpanīyāni lehāyaskṛtayaḥ surāḥ /
Su, Cik., 7, 7.2 ūṣakādipratīvāpameṣāṃ kvāthair ghṛtaṃ kṛtam //
Su, Cik., 7, 11.2 ghṛtaṃ śilājamadhukabījair indīvarasya ca //
Su, Cik., 7, 20.2 dravyāṇāṃ tu ghṛtoktānāṃ kṣāro 'vimūtragālitaḥ //
Su, Cik., 7, 27.1 ghṛtaiḥ kṣāraiḥ kaṣāyaiś ca kṣīraiḥ sottarabastibhiḥ /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 21.2 athainaṃ ghṛtasaṃsṛṣṭaistilaiḥ piṣṭaiḥ pralepayet //
Su, Cik., 8, 30.1 āragvadhaniśākālācūrṇaṃ madhughṛtāplutam /
Su, Cik., 8, 47.2 tailaṃ ghṛtaṃ vā tatpakvaṃ bhagandaravināśanam //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 19.1 ghṛtena yuktaṃ prapunāḍabījaṃ kuṣṭhaṃ ca yaṣṭīmadhukaṃ ca piṣṭvā /
Su, Cik., 9, 32.2 kaṇṭakāryā ca tatpakvaṃ ghṛtaṃ kuṣṭhiṣu yojayet //
Su, Cik., 9, 37.1 tadvadghṛtasya tatsādhyaṃ bhūnimbavyoṣacitrakaiḥ /
Su, Cik., 9, 38.1 nīlinīnimbakusumaiḥ siddhaṃ kuṣṭhāpahaṃ ghṛtam /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 12, 14.1 aikadhyamāvapet kumbhe saṃskṛte ghṛtabhāvite /
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 15, 9.2 mṛte cottānāyā ābhugnasakthyā vastrādhārakonnamitakaṭyā dhanvananagavṛttikāśālmalīmṛtsnaghṛtābhyāṃ mrakṣayitvā hastaṃ yonau praveśya garbham upaharet /
Su, Cik., 16, 4.1 vātaghnamūlakalkaistu ghṛtatailavasāyutaiḥ /
Su, Cik., 16, 11.2 jīvanīyaghṛtair vāpi secayeccharkarāyutaiḥ //
Su, Cik., 16, 19.1 eteṣāṃ kārṣikair bhāgair ghṛtaprasthaṃ vipācayet /
Su, Cik., 16, 37.2 prātaḥ prātaśca seveta mātrayā tailvakaṃ ghṛtam //
Su, Cik., 17, 3.2 sādhyeṣu tatpathyagaṇair vidadhyādghṛtāni sekāṃś ca tathopadehān //
Su, Cik., 17, 5.2 taccopayojyaṃ bhiṣajā pradehe seke ghṛte cāpi tathaiva taile //
Su, Cik., 17, 6.2 vastrāntarāḥ pittakṛte visarpe lepā vidheyāḥ saghṛtāḥ suśītāḥ //
Su, Cik., 17, 7.2 kṣīreṇa piṣṭāḥ saghṛtāḥ suśītā lepāḥ prayojyāstanavaḥ sukhāya //
Su, Cik., 17, 9.1 nyagrodhavargaiḥ pariṣecanaṃ ca ghṛtaṃ ca kuryāt svarasena tasya /
Su, Cik., 17, 10.1 ghṛtasya gaurīmadhukāravindarodhrāmburājādanagairikeṣu /
Su, Cik., 17, 13.2 grahārdite śoṣiṇi cāpi bāle ghṛtaṃ hi gauryādikametadiṣṭam //
Su, Cik., 17, 20.2 pittātmikāṃ prāg upanāhya dhīmānutkārikābhiḥ sapayoghṛtābhiḥ //
Su, Cik., 17, 22.2 ghṛtaṃ sadugdhaṃ vraṇatarpaṇena hanyādgatiṃ koṣṭhagatāpi yā syāt //
Su, Cik., 17, 26.2 saṃśodhayet kṣaudraghṛtapragāḍhaistilaistato ropaṇamāśu kuryāt //
Su, Cik., 17, 42.2 stanye gate vikṛtimāśu bhiṣak tu dhātrīṃ pītāṃ ghṛtaṃ pariṇate 'hani vāmayettu //
Su, Cik., 18, 19.2 sasaindhavaiḥ kṣaudraghṛtapragāḍhaiḥ kṣārottarair enamabhipraśodhya //
Su, Cik., 18, 30.1 vātārbudaṃ kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu /
Su, Cik., 18, 34.2 ghṛtaṃ pibet klītakasaṃprasiddhaṃ pittārbudī tajjaṭharī ca jantuḥ //
Su, Cik., 19, 32.2 secayecca ghṛtakṣīraśarkarekṣumadhūdakaiḥ //
Su, Cik., 20, 20.1 madhūcchiṣṭavasāmajjasarjacūrṇaghṛtaiḥ kṛtaḥ /
Su, Cik., 20, 40.1 parivṛttiṃ ghṛtābhyaktāṃ susvinnām upanāhayet /
Su, Cik., 20, 43.2 dāravīṃ vā jatukṛtāṃ ghṛtābhyaktāṃ praveśayet //
Su, Cik., 20, 58.1 pītaṃ ghṛtaṃ nāśayati kṛcchrāmapyahipūtanām /
Su, Cik., 22, 15.2 gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ //
Su, Cik., 22, 21.2 ghṛtaṃ madhurakaiḥ siddhaṃ hitaṃ kavalanasyayoḥ //
Su, Cik., 22, 35.2 raso rasayavāgvaśca kṣīraṃ saṃtānikā ghṛtam //
Su, Cik., 22, 76.2 vidadhyāt kavalān vīkṣya doṣaṃ tailaghṛtair api //
Su, Cik., 23, 10.1 śophinaḥ sarva eva parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 13.3 striyo ghṛtaṃ tailapayogurūṇi śophaṃ jighāṃsuḥ parivarjayettu //
Su, Cik., 24, 34.2 tailaṃ ghṛtaṃ vā matimān yuñjyādabhyaṅgasekayoḥ //
Su, Cik., 25, 25.1 lopākānūpamajjānaṃ vasāṃ tailaṃ navaṃ ghṛtam /
Su, Cik., 25, 40.1 medo majjā sikthakaṃ goghṛtaṃ ca dugdhaṃ kvāthaḥ kṣīriṇāṃ ca drumāṇām /
Su, Cik., 26, 17.2 varāhamedasā yuktāṃ ghṛtenotkārikāṃ pacet //
Su, Cik., 26, 21.2 cūrṇabhāgaiḥ samaistaistu ghṛte pūpalikāṃ pacet //
Su, Cik., 26, 25.2 pippalīlavaṇopete bastāṇḍe ghṛtasādhite //
Su, Cik., 26, 31.1 śītān ghṛtayutān khādettataḥ paścāt payaḥ pibet /
Su, Cik., 26, 31.2 nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtam //
Su, Cik., 26, 36.1 māṣān vidārīm api soccaṭāṃ ca kṣīre gavāṃ kṣaudraghṛtopapannām /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 17.1 vacāghṛtasuvarṇaṃ ca bilvacūrṇamiti trayam /
Su, Cik., 28, 21.1 śatāvarīghṛtaṃ samyagupayuktaṃ dine dine /
Su, Cik., 31, 4.2 tatra jaṅgamebhyo gavyaṃ ghṛtaṃ pradhānaṃ sthāvarebhyastilatailaṃ pradhānam iti //
Su, Cik., 31, 13.1 ghṛtasyaivaṃ vipakvasya jānīyāt kuśalo bhiṣak /
Su, Cik., 31, 13.2 pheno 'timātraṃ tailasya śeṣaṃ ghṛtavadādiśet //
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet /
Su, Cik., 31, 42.1 śarkarācūrṇasaṃsṛṣṭe dohanasthe ghṛte tu gām /
Su, Cik., 31, 43.2 payo dadhi surā ceti ghṛtamapyaṣṭamaṃ bhavet //
Su, Cik., 31, 44.1 siddhametair ghṛtaṃ pītaṃ sadyaḥsnehanamuttamam /
Su, Cik., 31, 44.2 rājñe rājasamebhyo vā deyametadghṛtottamam //
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 33, 39.1 mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ /
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 36, 39.2 picchābastirhitastatra bastiḥ kṣīraghṛtena ca //
Su, Cik., 37, 25.1 piṣṭaistailaghṛtaṃ pakvaṃ kṣīreṇāṣṭaguṇena tu /
Su, Cik., 37, 31.2 piṣṭaistailaghṛtaṃ pakvaṃ tṛṇamūlarasena ca //
Su, Cik., 37, 109.1 yavāgūṃ saghṛtakṣīrāṃ pītavantaṃ yathābalam /
Su, Cik., 37, 111.2 śanaiḥ śanair ghṛtābhyaktaṃ vidadhyādaṅgulāni ṣaṭ //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 49.1 kṣaudratailaghṛtakṣīraśuktakāñjikamastubhiḥ /
Su, Cik., 38, 53.2 phalapadmakayaṣṭyāhvaiḥ kṣaudrakṣīraghṛtāplutaiḥ //
Su, Cik., 38, 84.1 caṭakāṇḍoccaṭākvāthāḥ sakṣīraghṛtaśarkarāḥ /
Su, Cik., 38, 87.2 sakṣaudrāḥ saghṛtāścaiva grāhiṇo bastayaḥ smṛtāḥ //
Su, Cik., 38, 108.2 pādena jāṅgalarasastathā madhughṛtaṃ samam //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Ka., 1, 57.2 ṛṣyapittaghṛtaśyāmāpālindītaṇḍulīyakaiḥ //
Su, Ka., 1, 61.1 tatra kṣaudraghṛtaṃ pānaṃ pralepaścandanaṃ ghṛtam /
Su, Ka., 1, 61.1 tatra kṣaudraghṛtaṃ pānaṃ pralepaścandanaṃ ghṛtam /
Su, Ka., 1, 70.1 tatra sadyo ghṛtaṃ peyaṃ tarpaṇaṃ ca samāgadham /
Su, Ka., 1, 80.1 pibedghṛtamajeyākhyamamṛtākhyaṃ ca buddhimān /
Su, Ka., 1, 84.1 sakṣaudraḥ saghṛtaścaiva śimbīyūṣo hitaḥ sadā /
Su, Ka., 2, 44.2 yavāgūṃ saghṛtakṣaudrāmimāṃ dadyādviṣāpahām //
Su, Ka., 2, 49.1 kalkair eṣāṃ ghṛtaṃ siddhamajeyamiti viśrutam /
Su, Ka., 5, 17.1 pāyayetāgadāṃstāṃstān kṣīrakṣaudraghṛtādibhiḥ /
Su, Ka., 7, 25.1 varṣābhūnīlinīkvāthakalkasiddhaṃ ghṛtaṃ pibet /
Su, Ka., 7, 28.1 dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśo matāḥ /
Su, Ka., 8, 74.1 ebhir ghṛtāktair dhūpastu pāyudeśe prayojitaḥ /
Su, Utt., 9, 19.1 sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pibet /
Su, Utt., 9, 20.2 saindhavaṃ dāru śuṇṭhī ca mātuluṅgaraso ghṛtam //
Su, Utt., 9, 22.1 ghṛtena jīvanīyena nasyaṃ tailena cāṇunā /
Su, Utt., 12, 7.2 sapadmakair dhautaghṛtapradigdhair akṣṇoḥ pralepaṃ paritaḥ prakuryāt //
Su, Utt., 12, 9.1 ghṛtasya mahatī mātrā pītā cārtiṃ niyacchati /
Su, Utt., 12, 15.1 syādañjanaṃ ghṛtaṃ kṣaudraṃ sirotpātasya bheṣajam /
Su, Utt., 12, 41.1 ghṛtaṃ kāṃsyamalopetaṃ stanyaṃ vāpi sasaindhavam /
Su, Utt., 14, 4.2 tataḥ kṣaudraghṛtaṃ dattvā samyagbandhamathācaret //
Su, Utt., 15, 16.1 pralepaḥ saghṛtaḥ śītaḥ kṣīrapiṣṭaḥ praśasyate /
Su, Utt., 17, 21.2 medo yakṛdghṛtaṃ cājaṃ pippalyaḥ saindhavaṃ madhu //
Su, Utt., 17, 26.1 plīhā yakṛccāpyupabhakṣite ubhe prakalpya śūlye ghṛtatailasaṃyute /
Su, Utt., 17, 29.2 bhavedghṛtaṃ traiphalam eva śodhanaṃ viśeṣataḥ śoṇitapittarogayoḥ //
Su, Utt., 17, 31.1 hitaṃ ca vidyāt triphalāghṛtaṃ sadā kṛtaṃ ca yanmeṣaviṣāṇanāmabhiḥ /
Su, Utt., 17, 31.2 sadāvalihyāttriphalāṃ sucūrṇitāṃ ghṛtapragāḍhāṃ timire 'tha pittaje //
Su, Utt., 17, 33.1 hitaṃ ghṛtaṃ kevala eva paittike hyajāvikaṃ yanmadhurair vipācitam /
Su, Utt., 17, 34.2 jalodbhavānūpajamāṃsasaṃskṛtād ghṛtaṃ vidheyaṃ payaso yadutthitam //
Su, Utt., 17, 36.1 pratyañjanaṃ srotasi yatsamutthitaṃ kramādrasakṣīraghṛteṣu bhāvitam /
Su, Utt., 17, 42.2 vanaspatikvāthavipācitaṃ ghṛtaṃ hitaṃ haridrānalade ca tarpaṇam //
Su, Utt., 17, 48.1 ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ paṭolamudgāmalakaṃ yavān api /
Su, Utt., 17, 51.2 śākāni śigrvārtagalāni caiva hitāni dṛṣṭerghṛtasādhitāni //
Su, Utt., 17, 67.1 ghṛtenābhyajya nayanaṃ vastrapaṭṭena veṣṭayet /
Su, Utt., 17, 72.2 tatra strīstanyayaṣṭyāhvapakvaṃ seke hitaṃ ghṛtam //
Su, Utt., 17, 87.2 gairikaṃ sārivā dūrvā yavapiṣṭaṃ ghṛtaṃ payaḥ //
Su, Utt., 19, 13.2 āścyotane ca hitamatra ghṛtaṃ guḍūcīsiddhaṃ tathāhurapi ca triphalāvipakvam //
Su, Utt., 19, 14.2 syādañjanaṃ madhurasāmadhukāmrakair vā kṛṣṇāyasaṃ ghṛtapayo madhu vāpi dagdham //
Su, Utt., 21, 3.1 sāmānyaṃ karṇarodheṣu ghṛtapānaṃ rasāyanam /
Su, Utt., 21, 11.1 kṣaumaguggulvagurubhiḥ saghṛtair dhūpayecca tam /
Su, Utt., 21, 49.2 ghṛtaṃ rasāñjanaṃ nāryāḥ kṣīreṇa madhusaṃyutam //
Su, Utt., 24, 39.2 hime kṣīrāvaśiṣṭe 'smin ghṛtamutpādya yatnataḥ //
Su, Utt., 24, 40.2 āvāpya vipacedbhūyo daśakṣīraṃ tu tadghṛtam //
Su, Utt., 26, 3.2 payo'nupānaṃ seveta ghṛtaṃ tailamathāpi vā //
Su, Utt., 26, 14.2 śiraḥpralepaiḥ saghṛtair vaisarpaiśca tathāvidhaiḥ //
Su, Utt., 26, 31.1 bhojanaṃ jāṅgalaprāyaṃ kṣīrānnavikṛtirghṛtam /
Su, Utt., 28, 6.1 sarṣapāḥ sarpanirmoko vacā kākādanī ghṛtam /
Su, Utt., 29, 5.1 vipaktavyaṃ ghṛtaṃ cāpi pānīyaṃ payasā saha /
Su, Utt., 29, 6.1 gṛdhrolūkapurīṣāṇi keśā hastinakhā ghṛtam /
Su, Utt., 30, 9.1 skandāpasmāraśamanaṃ ghṛtaṃ cāpīha pūjitam /
Su, Utt., 31, 6.2 gṛdhrolūkapurīṣāṇi yavā yavaphalo ghṛtam //
Su, Utt., 32, 5.1 hitaṃ ghṛtaṃ tugākṣīryāṃ siddhaṃ madhurakeṣu ca /
Su, Utt., 32, 7.2 karkaṭāsthi ghṛtaṃ cāpi dhūpanaṃ sarṣapaiḥ saha //
Su, Utt., 33, 5.1 śālaparṇī bṛhatyau ca ghṛtārtham upadiśyate /
Su, Utt., 34, 5.2 niṣkvāthya tasminniṣkvāthe sakṣīraṃ vipacedghṛtam //
Su, Utt., 35, 5.2 madhure pañcamūle ca kanīyasi ghṛtaṃ pacet //
Su, Utt., 36, 5.2 pacedghṛtaṃ ca medhāvī kharjūrīmastake 'pi vā //
Su, Utt., 38, 28.2 prasraṃsinīṃ ghṛtābhyaktāṃ kṣīrasvinnāṃ praveśayet //
Su, Utt., 39, 97.2 pāyayeta ghṛtaṃ svacchaṃ tataḥ sa labhate sukham //
Su, Utt., 39, 171.1 śarkarāghṛtasaṃyuktaṃ pibedvātajvarāpaham /
Su, Utt., 39, 175.1 ghṛtābhyaṅgasvedalepānavasthāsu ca yojayet /
Su, Utt., 39, 212.1 ghṛtaṃ plīhodaroktaṃ vā nihanyādviṣamajvaram /
Su, Utt., 39, 217.2 kolāgnimanthatriphalākvāthe dadhnā ghṛtaṃ pacet //
Su, Utt., 39, 220.1 pakvametair ghṛtaṃ pītaṃ vijitya viṣamāgnitām /
Su, Utt., 39, 228.1 dhātrībhṛṅgarajo'bhīrukākamācīrasair ghṛtam /
Su, Utt., 39, 235.1 kapilāyā ghṛtaprasthaṃ suvarṇamaṇisaṃyutam /
Su, Utt., 39, 240.1 asyābhyāsādghṛtasyeha jīvedvarṣaśatatrayam /
Su, Utt., 39, 244.2 etenaiva tu kalpena ghṛtaṃ pañcāvikaṃ pacet /
Su, Utt., 39, 251.2 tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet //
Su, Utt., 39, 260.2 madyaṃ tīkṣṇaṃ pāyayeta ghṛtaṃ vā jvaranāśanam //
Su, Utt., 39, 261.1 purāṇaṃ vā ghṛtaṃ kāmamudāraṃ vā virecanam /
Su, Utt., 39, 266.1 śramakṣayotthe bhuñjīta ghṛtābhyakto rasaudanam /
Su, Utt., 39, 283.2 śatadhautaghṛtābhyaktaṃ dihyādvā yavaśaktubhiḥ //
Su, Utt., 39, 305.2 śūnye mūrdhni hitaṃ nasyaṃ jīvanīyaśṛtaṃ ghṛtam //
Su, Utt., 39, 320.1 ghṛtaṃ dvādaśarātrāttu deyaṃ sarvajvareṣu ca /
Su, Utt., 40, 55.1 sakṣāralavaṇair yuktaṃ mandāgniḥ sa pibedghṛtam /
Su, Utt., 40, 56.2 dadhnā tailaghṛtaṃ pakvaṃ savyoṣājāticitrakaiḥ //
Su, Utt., 40, 76.1 naraṃ rūkṣamavekṣyāgniṃ sakṣāraṃ pāyayedghṛtam /
Su, Utt., 40, 77.2 dārvībilvakaṇādrākṣākaṭukendrayavair ghṛtam //
Su, Utt., 40, 79.2 payo ghṛtaṃ ca madhu ca pibecchūlairabhidrutaḥ //
Su, Utt., 40, 102.2 picchilasvarase siddhaṃ hitaṃ ca ghṛtam ucyate //
Su, Utt., 40, 104.2 dārvītvakpippalīśuṇṭhīlākṣāśakrayavair ghṛtam //
Su, Utt., 40, 126.1 kośakāraṃ ghṛte bhṛṣṭaṃ lājacūrṇaṃ sitā madhu /
Su, Utt., 40, 132.2 sa pibet phāṇitaṃ śuṇṭhīdadhitailapayoghṛtam //
Su, Utt., 40, 134.2 śaśamāṃsaṃ sarudhiraṃ samaṅgāṃ saghṛtaṃ dadhi //
Su, Utt., 40, 147.2 khādecca matsyān rasamāpnuyācca vātaghnasiddhaṃ saghṛtaṃ satailam //
Su, Utt., 40, 148.2 medhyasya siddhaṃ tvatha vāpi raktaṃ bastasya dadhnā ghṛtatailayuktam //
Su, Utt., 40, 150.2 payomadhughṛtonmiśraṃ madhukotpalasādhitam //
Su, Utt., 40, 154.2 sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā //
Su, Utt., 40, 155.1 śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvāmayamāśu hanyāt /
Su, Utt., 40, 155.2 gajāśanākumbhikadāḍimānāṃ rasaiḥ kṛtā tailaghṛte sadadhni //
Su, Utt., 40, 181.1 cūrṇaṃ hiṅgvādikaṃ cātra ghṛtaṃ vā plīhanāśanam /
Su, Utt., 40, 182.1 caturguṇena dadhnā ca ghṛtaṃ siddhaṃ hitaṃ bhavet /
Su, Utt., 41, 32.2 sthirādivargasiddhena ghṛtenājāvikena ca //
Su, Utt., 41, 40.1 māṃsādamāṃseṣu ghṛtaṃ ca siddhaṃ śoṣāpahaṃ kṣaudrakaṇāsametam /
Su, Utt., 41, 41.1 ghṛtena cājena samākṣikeṇa turaṅgagandhātilamāṣacūrṇam /
Su, Utt., 41, 41.2 sitāśvagandhāmagadhodbhavānāṃ cūrṇaṃ ghṛtakṣaudrayutaṃ pralihyāt //
Su, Utt., 41, 45.1 mūrvāharidrākhadiradrumāṇāṃ kṣīrasya bhāgastvaparo ghṛtasya /
Su, Utt., 41, 46.1 kaṭutrikaṃ caiva sabhadradāru ghṛtottamaṃ yakṣmanivāraṇāya /
Su, Utt., 41, 47.2 kṛtvā kaṣāyaṃ vipaceddhi tasya ṣaḍbhir hi pātrair ghṛtapātramekam //
Su, Utt., 41, 49.2 drākṣāśvagandhāmagadhāsitābhiḥ siddhaṃ ghṛtaṃ yakṣmavikārahāri //
Su, Utt., 41, 52.1 prasthe ghṛtasya dviguṇaṃ ca dadyāt kṣaudraṃ tato manthahataṃ vidadhyāt /
Su, Utt., 41, 56.1 ajāśakṛnmūtrapayoghṛtāsṛṅmāṃsālayāni pratisevamānaḥ /
Su, Utt., 42, 17.1 pittagulmārditaṃ snigdhaṃ kākolyādighṛtena tu /
Su, Utt., 42, 18.1 śleṣmagulmārditaṃ snigdhaṃ pippalyādighṛtena tu /
Su, Utt., 42, 21.1 dadyāduttarabastiṃ ca pippalyādighṛtena tu /
Su, Utt., 42, 22.1 ānūpaudakamajjāno vasā tailaṃ ghṛtaṃ dadhi /
Su, Utt., 42, 24.1 dhātrīphalānāṃ svarase ṣaḍaṅgaṃ vipacedghṛtam /
Su, Utt., 42, 26.1 dadhyāranālabadaramūlakasvarasair ghṛtam /
Su, Utt., 42, 36.1 tṛṇamūlakaṣāye tu jīvanīyaiḥ pacedghṛtam /
Su, Utt., 42, 37.1 raktapittotthitaṃ ghnanti ghṛtānyetānyasaṃśayam /
Su, Utt., 42, 37.2 āragvadhādau vipaceddīpanīyayutaṃ ghṛtam //
Su, Utt., 42, 38.2 ghnanti gulmaṃ kaphodbhūtaṃ ghṛtānyetānyasaṃśayam //
Su, Utt., 42, 39.2 cūrṇaṃ hiṅgvādikaṃ vāpi ghṛtaṃ vā plīhanāśanam //
Su, Utt., 42, 121.2 sarpiḥ plīhodaroktaṃ vā ghṛtaṃ vā hiṅgusaṃyutam //
Su, Utt., 43, 16.1 ghṛtaṃ kaṣāyāṃścoddiṣṭān pittajvaravināśanān /
Su, Utt., 43, 16.2 tṛptasya ca rasair mukhyair madhuraiḥ saghṛtair bhiṣak //
Su, Utt., 43, 19.1 śyāmātrivṛtkalkayutaṃ ghṛtaṃ vāpi virecanam /
Su, Utt., 44, 14.1 sādhyaṃ tu pāṇḍvāmayinaṃ samīkṣya snigdhaṃ ghṛtenordhvamadhaśca śuddham /
Su, Utt., 44, 14.2 sampādayet kṣaudraghṛtapragāḍhair harītakīcūrṇayutaiḥ prayogaiḥ //
Su, Utt., 44, 15.1 pibedghṛtaṃ vā rajanīvipakvaṃ yat traiphalaṃ tailvakam eva vāpi /
Su, Utt., 44, 15.2 virecanadravyakṛtaṃ pibedvā yogāṃśca vairecanikān ghṛtena //
Su, Utt., 44, 31.1 kāleyake cāpi ghṛtaṃ vipakvaṃ hitaṃ ca tat syādrajanīvimiśram /
Su, Utt., 44, 36.1 drākṣāguḍūcyāmalakīrasaiśca siddhaṃ ghṛtaṃ lāgharake hitaṃ ca /
Su, Utt., 45, 17.1 hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam /
Su, Utt., 45, 17.2 rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ //
Su, Utt., 45, 18.2 himāḥ pradehā madhurā gaṇāśca ye ghṛtāni pathyāni ca raktapittinām //
Su, Utt., 45, 33.1 pathyāmahiṃsrāṃ rajanīṃ ghṛtaṃ ca lihyāttathā śoṇitapittarogī /
Su, Utt., 45, 37.2 drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā //
Su, Utt., 45, 38.2 drākṣāghṛtakṣaudrasitāyutena vidārigandhādivipācitena //
Su, Utt., 45, 39.1 kṣīreṇa cāsthāpanamagryamuktaṃ hitaṃ ghṛtaṃ cāpyanuvāsanārtham /
Su, Utt., 45, 40.2 nirūhya cainaṃ payasā samākṣikair ghṛtaplutaiḥ śītajalāvasecitam //
Su, Utt., 45, 41.1 kṣīraudanaṃ bhuktamathānuvāsayedghṛtena yaṣṭīmadhusādhitena ca /
Su, Utt., 46, 19.1 harītakīkvāthaśṛtaṃ ghṛtaṃ vā dhātrīphalānāṃ svarasaiḥ kṛtaṃ vā /
Su, Utt., 46, 24.3 saśarkarair māsam upakrameta viśeṣato jīrṇaghṛtaṃ sa pāyyaḥ //
Su, Utt., 47, 27.2 lāvaiṇatittirirasāṃśca pibedanamlān maudgān sukhāya saghṛtān sasitāṃśca yūṣān //
Su, Utt., 48, 33.2 saṃśodhanaṃ kṣīrarasau ghṛtāni sarvāsu lehānmadhurān himāṃśca //
Su, Utt., 50, 17.2 nārīpayaḥpiṣṭamaśuklacandanaṃ ghṛtaṃ sukhoṣṇaṃ ca sasaindhavaṃ tathā //
Su, Utt., 50, 24.2 harītakīṃ koṣṇajalānupānāṃ pibedghṛtaṃ kṣāramadhūpapannam //
Su, Utt., 50, 30.1 virecanaṃ pathyatamaṃ sasaindhavaṃ ghṛtaṃ sukhoṣṇaṃ ca sitopalāyutam /
Su, Utt., 51, 16.2 ghṛtaṃ purāṇaṃ saṃsiddhamabhayāviḍarāmaṭhaiḥ //
Su, Utt., 51, 17.1 sauvarcalābhayābilvaiḥ saṃskṛtaṃ vānavaṃ ghṛtam /
Su, Utt., 51, 22.2 ghṛtaprasthaṃ paceddhīmān śītatoye caturguṇe //
Su, Utt., 51, 24.2 kolamātrair ghṛtaprasthaṃ pacedebhir jaladvikam //
Su, Utt., 51, 26.2 gopavallyudake siddhaṃ syādanyaddviguṇe ghṛtam //
Su, Utt., 51, 29.2 vāsāghṛtaṃ ṣaṭpalaṃ vā ghṛtaṃ cātra hitaṃ bhavet //
Su, Utt., 51, 29.2 vāsāghṛtaṃ ṣaṭpalaṃ vā ghṛtaṃ cātra hitaṃ bhavet //
Su, Utt., 52, 15.2 lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṃ nihanyādacirādudīrṇam //
Su, Utt., 52, 18.1 lihyādghṛtakṣaudrayutāṃ samāṃśāṃ sitopalāṃ vā maricāṃśayuktām /
Su, Utt., 52, 22.1 dhūme praśastā ghṛtasamprayuktā veṇutvagelālavaṇaiḥ kṛtā vā /
Su, Utt., 52, 26.2 vidārigandhādikṛtaṃ ghṛtaṃ vā rasena vā vāsakajena pakvam //
Su, Utt., 52, 27.2 dhūmaṃ pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra //
Su, Utt., 52, 28.1 hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ saghṛtāstathaiva /
Su, Utt., 52, 29.2 kaṭutrikaṃ cāpi vadanti pathyaṃ ghṛtaṃ kṛmighnasvarase vipakvam //
Su, Utt., 52, 33.1 ghṛtaṃ pacedikṣurasāmbudugdhaiḥ kākolivarge ca saśarkaraṃ tat /
Su, Utt., 52, 34.2 cūrṇaṃ sitākṣaudraghṛtapragāḍhaṃ trīn hanti kāsānupayujyamānam //
Su, Utt., 52, 35.2 kṣaudreṇa kāse kṣataje kṣayotthe pibedghṛtaṃ cekṣurase vipakvam //
Su, Utt., 52, 36.1 cūrṇaṃ pibedāmalakasya vāpi kṣīreṇa pakvaṃ saghṛtaṃ hitāśī /
Su, Utt., 52, 37.1 kāseṣu peyastriṣu kāsavadbhiḥ kṣīreṇa sakṣaudraghṛtena vāpi /
Su, Utt., 52, 44.1 pacettulāṃ śuddhaguḍasya dattvā pṛthak ca tailāt kuḍavaṃ ghṛtācca /
Su, Utt., 52, 47.2 pacedghṛtaṃ tattu niṣevyamāṇaṃ hanyāt kṣatotthaṃ kṣayajaṃ ca kāsam /
Su, Utt., 52, 47.3 śatāvarīnāgabalāvipakvaṃ ghṛtaṃ vidheyaṃ ca hitāya kāsinām //
Su, Utt., 53, 10.1 svaropaghāte 'nilaje bhuktopari ghṛtaṃ pibet /
Su, Utt., 53, 11.1 pītaṃ ghṛtaṃ hantyanilaṃ siddhamārtagale rase /
Su, Utt., 53, 14.1 lihyānmadhurakāṇāṃ vā cūrṇaṃ madhughṛtāplutam /
Su, Utt., 54, 40.1 kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti /
Su, Utt., 55, 47.1 ārevataphalaṃ cāpsu paktvā tena ghṛtaṃ pacet /
Su, Utt., 56, 15.2 amlena vā saindhavahiṅguyuktau sabījapūrṇau saghṛtau trivargau //
Su, Utt., 58, 61.1 droṇāvaśiṣṭaṃ tat pūtaṃ pacettena ghṛtāḍhakam /
Su, Utt., 58, 67.1 ghṛtāḍhakaṃ pacedebhiḥ kalkaiḥ karṣasamanvitaiḥ /
Su, Utt., 59, 18.2 tailaṃ ghṛtaṃ vā tat peyaṃ tena vāpyanuvāsanam //
Su, Utt., 59, 21.1 pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva vā /
Su, Utt., 60, 51.1 asmin varge bhiṣak kuryāttailāni ca ghṛtāni ca /
Su, Utt., 61, 29.2 payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam //
Su, Utt., 61, 30.2 payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam //
Su, Utt., 62, 26.2 ghṛtametannihantyāśu ye cādau gaditā gadāḥ //
Su, Utt., 64, 44.2 bhojanaṃ ca hitaṃ śītaṃ saghṛtaṃ madhuradravam //
Su, Utt., 64, 47.1 payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca /
Su, Utt., 65, 39.2 yathā rasaudanaḥ saghṛtā yavāgūrvā bhavatviti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṃśatikāvṛtti
Viṣṇupurāṇa
ViPur, 2, 15, 30.1 yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi /
ViPur, 4, 6, 46.1 ghṛtamātraṃ ca mamāhāra iti //
Viṣṇusmṛti
ViSmṛ, 3, 25.1 māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣaṣṭhabhāgaṃ rājā //
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 8, 16.1 tatpāvanāya kūśmāṇḍībhir dvijo 'gniṃ ghṛtena juhuyāt //
ViSmṛ, 13, 4.1 tasya ca yavasaptakaṃ ghṛtaplutam abhiśastāya dadyāt //
ViSmṛ, 21, 10.1 annadadhighṛtamadhumāṃsaiḥ karṣūtrayaṃ pūrayitvā etat ta iti japet //
ViSmṛ, 44, 20.1 ghṛtaṃ nakulaḥ //
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 48, 19.1 ghṛtaṃ yavā madhu yavā āpo vā amṛtaṃ yavāḥ /
ViSmṛ, 50, 36.1 varāhaṃ hatvā ghṛtakumbham //
ViSmṛ, 50, 49.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
ViSmṛ, 66, 11.1 na ghṛtatailaṃ vinā kiṃcana dīpārthe //
ViSmṛ, 68, 36.1 nocchiṣṭaśca ghṛtam ādadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 24.1 udakapātraṃ madhughṛtatilaiḥ saṃyuktaṃ ca //
ViSmṛ, 79, 8.1 ghṛtaṃ tailaṃ vā dadyāt //
ViSmṛ, 79, 10.1 madhughṛtasaṃyuktaṃ gugguluṃ dadyāt //
ViSmṛ, 79, 13.1 hastena ca ghṛtavyañjanādi //
ViSmṛ, 79, 22.1 ghṛtādidāne taijasāni pātrāṇi khaḍgapātrāṇi phalgupātrāṇi ca praśastāni //
ViSmṛ, 87, 6.1 catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīradadhimadhughṛtapūrṇāni nidhāyāhitāgnaye brāhmaṇāyālaṃkṛtāya vāsoyugena pracchāditāya dadyāt //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 15.1 āśvayujyām aśvinīgate candramasi ghṛtapūrṇaṃ bhājanaṃ suvarṇayutaṃ viprāya dattvā dīptāgnir bhavati //
ViSmṛ, 90, 21.1 dakṣiṇapārśve mahārajanaraktena samagreṇa vāsasā ghṛtatulām aṣṭādhikāṃ dattvā //
ViSmṛ, 90, 24.1 āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāyāśvinau prīṇayitvā rūpabhāg bhavati //
ViSmṛ, 90, 26.1 pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati //
ViSmṛ, 90, 27.1 māghe māsyagniṃ pratyahaṃ tilair hutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnir bhavati //
ViSmṛ, 92, 16.1 ghṛtamadhutailapradānenārogyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 41.2 pitṝn madhughṛtābhyāṃ ca ṛco 'dhīte ca yo 'nvaham //
YāSmṛ, 1, 42.1 yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛtāmṛtaiḥ /
YāSmṛ, 1, 43.1 sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet /
YāSmṛ, 1, 68.2 sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāv iyāt //
YāSmṛ, 1, 236.1 agnau kariṣyann ādāya pṛcchaty annaṃ ghṛtaplutam /
YāSmṛ, 3, 26.2 anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk śuciḥ //
YāSmṛ, 3, 36.2 tilaudanarasakṣārān dadhi kṣīraṃ ghṛtaṃ jalam //
YāSmṛ, 3, 253.1 surāmbughṛtagomūtrapayasām agnisaṃnibham /
YāSmṛ, 3, 273.2 kole ghṛtaghaṭo deya uṣṭre guñjā haye 'ṃśukam //
YāSmṛ, 3, 275.1 phalapuṣpānnarasajasattvaghāte ghṛtāśanam /
YāSmṛ, 3, 277.2 prāṇāyāmaṃ jale kṛtvā ghṛtaṃ prāśya viśudhyati //
YāSmṛ, 3, 288.2 trirātrānte ghṛtaṃ prāśya gatvodakyāṃ viśudhyati //
YāSmṛ, 3, 303.2 jale sthitvābhijuhuyāccatvāriṃśadghṛtāhutīḥ //
YāSmṛ, 3, 304.1 trirātropoṣito hutvā kūṣmāṇḍībhir ghṛtaṃ śuciḥ /
YāSmṛ, 3, 318.1 taptakṣīraghṛtāmbūnām ekaikaṃ pratyahaṃ pibet /
Śatakatraya
ŚTr, 2, 82.2 śālyannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavāsteṣām indriyanigraho yadi bhaved vindhyaḥ plavet sāgare //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 12.1 dadhimadhughṛtarocanākumāryo dhvajakanakāmbujabhadrapīṭhaśaṅkhāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 12.1 madhuraskandhanirdiṣṭaghṛtatailaguḍādiṣu /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 15.2 dṛṣṭaṃ mukhopalepādi yatsarveṣu ghṛtādiṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Ayurvedarasāyana zu AHS, Sū., 16, 4.1, 1.0 sarpirādīnāṃ gurutve tāratamyam āha ghṛtād iti //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 3.0 tena ghṛtatailābhyāṃ yamakaḥ ghṛtatailavasābhis trivṛtaḥ sarvair mahān //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 3.0 tena ghṛtatailābhyāṃ yamakaḥ ghṛtatailavasābhis trivṛtaḥ sarvair mahān //
Ayurvedarasāyana zu AHS, Sū., 16, 8.2, 1.0 ghṛtasya viṣayam āha tatreti //
Ayurvedarasāyana zu AHS, Sū., 16, 8.2, 2.0 ādiśabdād ghṛtaguṇoktā agnyādayaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 1.0 grīṣme 'pi ghṛtena //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 325.2 ghṛtamājyaṃ haviḥ sarpiḥ navanītaṃ ghṛtālayaḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 5, 14.1 gopāḥ parasparaṃ hṛṣṭā dadhikṣīraghṛtāmbubhiḥ /
Bhāratamañjarī
BhāMañj, 1, 524.1 aṅguṣṭhaparvamātrāste ghṛtakuṇḍeṣu rakṣitāḥ /
BhāMañj, 1, 730.2 gūḍhaṃ kuruṣva saghṛtaṃ teṣāṃ jatuśilāgṛham //
BhāMañj, 1, 749.2 lākṣāghṛtaśilāmodaśaṅkite duḥkhite jane //
BhāMañj, 1, 1336.2 ghṛtena jāḍyamutpannaṃ jāṅgalaireva śāmyati //
BhāMañj, 5, 491.1 bhuñjānaḥ pāyasaṃ svapne saghṛtaṃ dhavalāmbaraḥ /
BhāMañj, 11, 76.2 pādacārī ghṛtābhyaktaḥ sarasvatyāstaṭe kṣaṇam /
BhāMañj, 13, 912.1 dātāro niḥspṛhāḥ kṣāntāḥ prabhāte ghṛtadarśinaḥ /
BhāMañj, 13, 1552.1 ghṛtakṣīrāmṛtajalā dṛṣṭāstatra mayāpagāḥ /
BhāMañj, 13, 1554.1 yamo 'bravīdgopradānāmetāḥ kṣīraghṛtāpagāḥ /
BhāMañj, 13, 1555.2 ghṛtena vā kalpayitvā dhenuṃ dadyātsudhāśayā //
BhāMañj, 13, 1574.2 tilapradānaṃ vijñeyaṃ śrāddhaṃ madhughṛtāplutam //
Garuḍapurāṇa
GarPur, 1, 19, 30.2 adbhirghṛṣṭaghṛtopetalepo 'yaṃ viṣamardanaḥ //
GarPur, 1, 19, 31.1 viṣamṛddhiṃ na vrajecca uṣṇaṃ pibati yo ghṛtam /
GarPur, 1, 37, 6.2 aṣṭottarasahasraṃ vāpyathavāṣṭaśataṃ ghṛtam //
GarPur, 1, 43, 26.2 vedikāṃ veṣṭayitvā tu ātmānaṃ kalaśaṃ ghṛtam //
GarPur, 1, 51, 15.2 ghṛtānnamudakaṃ caiva vaiśākhyāṃ ca viśeṣataḥ //
GarPur, 1, 52, 9.1 payo ghṛtaṃ vā gomūtraṃ tasmātpāpātpramucyate /
GarPur, 1, 94, 27.1 pitṝnmadhughṛtābhyāṃ ca ṛco 'dhīte hi so 'nvaham /
GarPur, 1, 94, 28.1 saṃtarpayet pitṝn devānso 'nvahaṃ hi ghṛtāmṛtaiḥ /
GarPur, 1, 95, 16.2 sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāviyāt //
GarPur, 1, 98, 13.1 gṛhadhānyacchatramālyavṛkṣayā na ghṛtaṃ jalam /
GarPur, 1, 105, 24.2 surāmbughṛtagomūtraṃ pītvā śuddhiḥ surāpiṇaḥ //
GarPur, 1, 105, 25.1 agnivarṇaṃ ghṛtaṃ vāpi cīravāsā jaṭī bhavet /
GarPur, 1, 105, 42.2 trirātrānte ghṛtaṃ prāśya gatvodakyāṃ śucirbhavet //
GarPur, 1, 105, 52.1 jale japtvā tu juhuyāc catvāriṃśadghṛtāhutīḥ /
GarPur, 1, 105, 52.2 trirātropoṣaṇo hutvā kūṣmāṇḍībhirghṛtaṃ śuciḥ //
GarPur, 1, 105, 60.1 pañcagavyaṃ tu gokṣīraṃ dadhimūtraśakṛdghṛtam /
GarPur, 1, 105, 63.1 taptakṣīraghṛtāmbūnāmekaikaṃ pratyahaṃ pibet /
GarPur, 1, 106, 23.1 phalasomakṣaumavīruddadhi kṣīraṃ ghṛtaṃ jalam /
GarPur, 1, 114, 31.1 sadyaḥ pakvaghṛtaṃ drākṣā bālā strī kṣīrabhojanam /
GarPur, 1, 117, 9.2 gandhāśano ghṛtādyaiśca karavīrajaśodhanam //
GarPur, 1, 118, 5.1 saktupātrāṇi caitrādau śrāvaṇādau ghṛtānvitān /
GarPur, 1, 120, 3.2 māgheṣu bhadrāṃ kalhārairghṛtāśo maṇḍakapradaḥ //
GarPur, 1, 121, 9.1 saktuyāvakabhikṣāśī payodadhighṛtāśanaḥ /
GarPur, 1, 123, 5.1 yajenmaunī ghṛtādyaiśca pañcagavyena vāribhiḥ /
GarPur, 1, 123, 6.1 ghṛtāktaguggulairdhūpaṃ dvijaḥ pañcadinaṃ dahet /
GarPur, 1, 123, 7.1 oṃ namo vāsudevāya ghṛtavrīhitilādikam /
GarPur, 1, 124, 15.1 tilataṇḍulavrīhīṃśca juhuyātsaghṛtaṃ carum /
GarPur, 1, 128, 11.2 ghṛtam ekaphalaṃ dadyātpalamekaṃ kuśodakam //
GarPur, 1, 129, 29.1 ghṛtādyaiḥ snāpitā hyete āyurārogyasampadaḥ /
GarPur, 1, 136, 10.1 sarvātmane namaḥ pādau naivedyaṃ ghṛtapāyasam /
GarPur, 1, 137, 6.2 ghṛtahomaścaturmāsaṃ kṛsaraṃ ca nivedayet //
GarPur, 1, 167, 61.2 vaṭikā ghṛtatailaṃ vā kaṣāyaḥ śoṣaroganut /
Kālikāpurāṇa
KālPur, 54, 33.2 ghṛtapradīpo dīpeṣu praśastaḥ parikīrtitaḥ //
KālPur, 55, 77.1 devyai navamyāṃ sampūrṇaṃ baliṃ dadyād ghṛtādibhiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 134.2 mukhapārśvau tayorlepyau navanītairghṛtena vā //
KṛṣiPar, 1, 139.1 tato dadyācca naivedyaṃ ghṛtapūrṇaṃ pradīpakam /
KṛṣiPar, 1, 163.1 ghṛtaṃ tailaṃ ca takraṃ ca pradīpaṃ lavaṇaṃ tathā /
KṛṣiPar, 1, 181.1 kṛtvā tu vapanaṃ kṣetre kṛṣakān ghṛtapāyasaiḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 41.2 ghṛtena vātaṃ saguḍā vibandham pittaṃ sitāḍhyā madhunā kaphaṃ ca /
Mahācīnatantra
Mahācīnatantra, 7, 36.1 bharjitāni ghṛtenaiva cūrṇitāni śilātale /
Mahācīnatantra, 7, 39.1 ubhayos tu samam kṛtvā sitāṃ saṃmiśrayed ghṛte /
Mahācīnatantra, 7, 39.2 miśrayitvā caturthāṃśam samaṃ madhu ghṛtam tathā //
Mātṛkābhedatantra
MBhT, 5, 8.1 ghṛtayuktaṃ tathā dīpaṃ dadyāt kalyāṇahetave /
MBhT, 5, 23.1 ghṛtanārīrasenaiva tathaiva śodhanaṃ caret /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
Narmamālā
KṣNarm, 1, 123.2 ghṛtamākṣikadīnāramaricārdrakasaindhavam //
KṣNarm, 1, 127.1 nityaṃ māṃsaghṛtāhāraḥ sa rājapuruṣe sthite /
KṣNarm, 2, 57.1 sa sevārthaṃ samānītaghṛtamākṣikasarpiṣā /
KṣNarm, 2, 59.1 tāṃ ca meṣaghṛtāmikṣākilāṭamadhusampadam /
KṣNarm, 2, 96.1 ghṛtanāḍīnimittena yaścāsau bandhane dhṛtaḥ /
KṣNarm, 3, 5.1 sruksruvau samidho darbhā lājāḥ siddhārthakā ghṛtam /
KṣNarm, 3, 19.2 mattā gurubhaṭṭāścakrustiladhūpaghṛtakṣayam //
KṣNarm, 3, 20.2 śālicūrṇayavākṣoṭabilvārghaghṛtacandanam //
KṣNarm, 3, 68.1 māṃsakṣīraghṛtāhāraṃ kṛtvā vṛddho ratāśayā /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Cik., 29, 12.32, 4.0 śukraṃ kālena nivṛttikālam yugapadeva annapānasya ghṛtādīni //
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 prakṛtibhāvānupapatteḥ bhūyo pradhānahetustathā kalpata tannecchati tasmād ghṛtamāhuḥ prakṣālyamānam daivavyapāśrayaṃ śukrasya svābhāvikaprakṛtibhāve bhayaṃ iti pradhānahetustathā tannecchati ghṛtamāhuḥ daivavyapāśrayaṃ svābhāvikaprakṛtibhāve pradhānahetustathā tannecchati svābhāvikaprakṛtibhāve bahutaramiti nānye //
NiSaṃ zu Su, Sū., 14, 9.2, 4.0 mokṣānupapattiḥ taduktaṃ tatprabhṛti tejobhūto homādiḥ taduktaṃ mokṣānupapattiḥ tatprabhṛti vivarṇatāṃ ghṛtavadutpanna iti //
NiSaṃ zu Su, Sū., 14, 3.4, 4.0 pūrṇasaraḥsalilopasnehas bhūtaśabdo pūrṇasaraḥsalilopasnehas 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ 'tropamānārthaḥ tīrajātatarukadambakaṃ tatra jīvayati tejobhūto tadvat tejobhūto ghṛtākāra prāṇadhāraṇaṃ ghṛtākāra prāṇadhāraṇaṃ ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 5.0 viṣamatā iti evānuktaṃ ityāha tarhi rajasi saumyārabdhaḥ ghṛtakṣīrādayaḥ tryahaṃ sāṃnidhyam ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 25.2, 7.0 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yam ityādi śoṇitajo'yamityādivyapadeśo ghṛtādidagdhavat //
NiSaṃ zu Su, Śār., 3, 4.1, 20.0 rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ rasajādisaṃjñā sadgurūpadiṣṭatvaṃ na yathā ca paṭhito ghṛtadagdhastailadagdhastāmradagdho jñāpayati //
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 atra kimayaṃ vācaḥ akālajā atra klaibyamiti ityevamādibhiḥ sṛmarādityādi kimayaṃ akālajā klaibyamiti ityevamādibhiḥ sṛmarādityādi kecit saumyaḥ punaḥ asamaye ghṛtādiśabdena ṣaṇḍhatetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 21.0 kaphavat pittavad saṃyamanamāha jātā ghṛtādistho nāmabhir mahāśūkaraḥ pittavad kaphavat saṃyamanamāha ghṛtādistho mahāśūkaraḥ ghṛtādistho raktenātikṛṣṇam athavā vāgyataḥ ityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 2.0 rasāḥ dadhimadhughṛtādayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 198.1 eteṣāmeva devānāṃ nāmnā tu juhuyāt ghṛtam /
Rasahṛdayatantra
RHT, 18, 50.1 taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām /
RHT, 19, 2.1 ādau prātaḥ prātaḥ saindhavayuktaṃ ghṛtaṃ pibettridinam /
RHT, 19, 4.2 yāvakapathyaṃ tridinaṃ ghṛtasahitaṃ tatprayuñjīta //
RHT, 19, 10.1 suratarutailaghṛtamadhudhātrīrasapayāṃsi nirmathya /
RHT, 19, 13.1 suratarutailaṃ saghṛtaṃ pītvā śālyodanaṃ ca sakṣīram /
RHT, 19, 14.1 ghṛtasahitaḥ pittakṛtāntailayukto vātasaṃbhavān rogān /
RHT, 19, 19.1 mākṣikaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ /
RHT, 19, 20.1 iti kalkīkṛtasūtaṃ ghanakāntamadhughṛtādisaṃyuktam /
RHT, 19, 30.1 triphalāghṛtamadhumiśritam amṛtam idaṃ māsasthitaṃ dhānye /
RHT, 19, 35.2 ghṛtamadhulīḍhaṃ varṣānnihanti mṛtyuṃ jarāṃ caiva //
Rasamañjarī
RMañj, 3, 11.1 ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet /
RMañj, 3, 52.2 dadhnā ghṛtena madhunā svacchayā sitayā tathā //
RMañj, 4, 32.1 goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī /
RMañj, 6, 11.2 yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca //
RMañj, 6, 33.1 maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /
RMañj, 6, 34.1 ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /
RMañj, 6, 39.3 saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye //
RMañj, 6, 145.2 lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //
RMañj, 6, 202.1 gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt /
RMañj, 6, 220.1 palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /
RMañj, 6, 335.1 ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām /
RMañj, 9, 46.2 ghṛtena saha pātavyaṃ vandhyāgarbhapradaṃ param //
RMañj, 9, 47.2 ṛtvante ghṛtadugdhābhyāṃ pītvā garbhamavāpnuyāt //
RMañj, 9, 49.1 ghṛtaṃ sarjarasaṃ caiva mākṣikaṃ trāyamāṇakam /
RMañj, 9, 67.2 ghṛtena saha pātavyaṃ sukhaṃ nārī prasūyate //
RMañj, 10, 37.1 ghṛte taile jale vāpi darpaṇe yasya dṛśyate /
Rasaprakāśasudhākara
RPSudh, 3, 39.2 balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //
RPSudh, 3, 57.1 tasyās tv adhordhvaṃ pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā /
RPSudh, 4, 68.1 lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare /
RPSudh, 4, 113.3 pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam //
RPSudh, 5, 31.2 gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam //
RPSudh, 5, 49.1 bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ /
RPSudh, 6, 67.2 varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage //
RPSudh, 11, 121.1 ghṛtāktaṃ ṭaṃkaṇopetaṃ gālitaṃ mūṣikāmukhe /
RPSudh, 12, 5.1 ghṛtaprasthatrayeṇaiva sutalathya nimajjayet /
RPSudh, 12, 5.2 mākṣike ghṛtamāne vai mukhaṃ rundhyāddinatrayam //
RPSudh, 12, 18.2 rase tasminghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ //
Rasaratnasamuccaya
RRS, 2, 31.1 payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /
RRS, 2, 37.1 paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /
RRS, 2, 47.1 goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā /
RRS, 2, 51.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
RRS, 2, 83.1 kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /
RRS, 2, 101.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /
RRS, 2, 114.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /
RRS, 2, 155.2 samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //
RRS, 3, 22.2 ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca //
RRS, 3, 34.1 ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /
RRS, 3, 34.2 ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
RRS, 3, 41.1 tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /
RRS, 3, 59.1 viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /
RRS, 3, 110.1 gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /
RRS, 3, 164.1 rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /
RRS, 5, 19.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
RRS, 5, 106.2 recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet //
RRS, 5, 208.1 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /
RRS, 5, 232.3 tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi //
RRS, 6, 35.2 tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
RRS, 8, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RRS, 10, 70.0 ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam //
RRS, 11, 124.1 ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam /
RRS, 11, 125.1 gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
RRS, 12, 24.2 śarkarāghṛtasaṃyuktaṃ dadyādvallatrayaṃ rasam //
RRS, 13, 3.1 gandhakasya tathā bhāgaṃ ghṛtena parimardayet /
RRS, 13, 19.0 mastake ca ghṛtaṃ dadyādraktapittaharaṃ param //
RRS, 13, 77.1 karṣaikaṃ gandhakaṃ śuddhaṃ ghṛtaiś coṣṇodakaiḥ pibet /
RRS, 13, 79.2 lohapātre ghṛtābhyakte drāvitaṃ badarāgninā //
RRS, 14, 11.1 madhunā pippalībhiśca maricairvā ghṛtānvitaiḥ /
RRS, 14, 12.1 jayapālarajobhirvā śuṇṭhyā gavyaghṛtāktayā /
RRS, 14, 17.3 saghṛtairdāpayedvaidyo rogarājapraśāntaye //
RRS, 14, 37.1 marīcairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /
RRS, 14, 38.1 ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /
RRS, 14, 42.2 śarkarāghṛtasammiśrāndadītāruciśāntaye //
RRS, 14, 43.1 bhṛṣṭvā kustumbarīṃ samyag ghṛte śarkarayā pibet /
RRS, 14, 46.1 aṅgatode ghṛtenāṅgaṃ mardayitvoṣṇavāriṇā /
RRS, 14, 49.2 tatpatraliptaṃ madhunāvalihyāddhaiyaṅgavīnena ghṛtena vāpi //
RRS, 14, 52.2 asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt //
RRS, 14, 77.1 rājāvarto rasaḥ śulbaṃ mākṣikaṃ ghṛtapācitam /
RRS, 14, 78.2 yaṣṭīmadhurasairghṛṣṭaṃ ghṛtamadhye vipācitam //
RRS, 15, 23.2 ghṛtatakrasamāyuktaṃ bhojanaṃ saṃpradāpayet //
RRS, 15, 36.1 so'yaṃ mūlakuṭhārako rasavaro dīpyāgnivellottamāsaṃyuktaḥ saghṛtaśca vallatulitaḥ saṃsevito nāśayet /
RRS, 15, 52.1 ghṛtena saṃyuto vāte madhunā paittike jvare /
RRS, 15, 53.1 takreṇa śleṣmavātotthe vātapitte ghṛtānvitaḥ /
RRS, 15, 59.1 pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
RRS, 15, 62.2 retayitvā rajaḥkṛtvā bharjayitvā ghṛtena tat //
RRS, 15, 66.1 śodhitaṃ retitaṃ kāntasatvaṃ ca ghṛtamarditam /
RRS, 15, 68.1 daśavārāṇi tāpyena kṛṣṇagoghṛtayoginā /
RRS, 16, 2.2 citrakasya tu mūlaṃ ca kalkīkṛtya paced ghṛtam //
RRS, 16, 75.2 vallena pramitaścāyaṃ rasaḥ śuṇṭhyā ghṛtāktayā //
RRS, 16, 118.1 ekonaviṃśateścūrṇairmaricānāṃ ghṛtānvitaiḥ /
RRS, 16, 120.1 madhyaṃdine tato bhojyaṃ ghṛtatakropadaṃśayuk /
RRS, 16, 159.2 yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //
Rasaratnākara
RRĀ, R.kh., 3, 22.1 goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /
RRĀ, R.kh., 4, 10.2 rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //
RRĀ, R.kh., 4, 29.2 sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //
RRĀ, R.kh., 6, 13.2 goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //
RRĀ, R.kh., 7, 21.2 dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //
RRĀ, R.kh., 9, 54.2 ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam //
RRĀ, R.kh., 9, 58.2 ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet //
RRĀ, R.kh., 9, 59.0 jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet //
RRĀ, R.kh., 10, 34.2 dātavyaṃ sarvarogeṣu ghṛtāśine hitāśine //
RRĀ, R.kh., 10, 52.2 rajanī meghanādā vā sarpākṣī vā ghṛtānvitā //
RRĀ, R.kh., 10, 81.0 daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam //
RRĀ, Ras.kh., 1, 7.2 ghṛtair lehyaṃ tu karṣaikaṃ saptāhāt sarvadoṣajit //
RRĀ, Ras.kh., 2, 58.1 aśvagandhāmūlacūrṇaṃ saptabhāgaghṛtaiḥ samam /
RRĀ, Ras.kh., 2, 66.2 ekīkṛtya ghṛtair lehyaṃ māṣaikaṃ vatsarāvadhi //
RRĀ, Ras.kh., 2, 70.1 parānando raso nāma ghṛtair niṣkaṃ sadā lihet /
RRĀ, Ras.kh., 2, 115.1 bhallātabījacūrṇaṃ ca hayagandhāmṛtāghṛtaiḥ /
RRĀ, Ras.kh., 4, 3.1 triṃśatpalaṃ tryūṣaṇaṃ ca triṃśattriṃśadghṛtaṃ madhu /
RRĀ, Ras.kh., 4, 15.2 mṛtābhraṃ gandhakaṃ śuddhaṃ kaṇā sarvaṃ samaṃ ghṛtaiḥ //
RRĀ, Ras.kh., 4, 46.1 triṃśatpalaṃ tu taccūrṇaṃ caturviṃśatpalaṃ ghṛtam /
RRĀ, Ras.kh., 4, 49.1 brahmavṛkṣasya bījāni cūrṇitāni ghṛtaiḥ saha /
RRĀ, Ras.kh., 4, 61.2 ajāghṛtena tadbījamekaikaṃ bhakṣayetsadā //
RRĀ, Ras.kh., 4, 66.2 taccūrṇaṃ tu ghṛtairlehyaṃ tadvatsyādbalamadbhutam //
RRĀ, Ras.kh., 4, 76.3 tatkarṣaikaṃ ghṛtairlehyaṃ varṣātsyātpūrvavatphalam //
RRĀ, Ras.kh., 5, 4.1 kṣipettasmin ghṛtaiḥ kṣaudraiḥ sarvamāloḍya rakṣayet /
RRĀ, Ras.kh., 6, 23.1 gokṣīraiśca dinaṃ mardyaṃ kṣaṇaikaṃ pācayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 29.1 māṣāścekṣurasaiḥ sarvaṃ loḍitaṃ pācayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 38.2 samāv etau punarmardyau ghṛtairyāmacatuṣṭayam //
RRĀ, Ras.kh., 6, 39.1 tadgolaṃ bandhayedvastre ghṛtairyāmadvayaṃ pacet /
RRĀ, Ras.kh., 6, 77.1 tāṃ ghṛtairbhakṣayeccānu ramayetkāminīkulam /
RRĀ, Ras.kh., 6, 79.1 ghṛtaistadvaṭakaṃ paktvā madhvājyābhyāṃ tu bhakṣayet /
RRĀ, Ras.kh., 6, 80.1 vālukāsambhavaṃ matsyaṃ supakvaṃ bhakṣayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 82.2 ghṛtāktā dalitā māṣāḥ kṣīreṇa saha pācitāḥ //
RRĀ, Ras.kh., 7, 50.2 yojyaṃ ca triphalā bhṛṅgī śuṇṭhī chāgapayo ghṛtam //
RRĀ, Ras.kh., 7, 55.1 rāmāṇāṃ madamattānāṃ drāvikāgnau ghṛtaṃ yathā /
RRĀ, V.kh., 1, 48.1 tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
RRĀ, V.kh., 3, 64.2 matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //
RRĀ, V.kh., 3, 67.3 tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //
RRĀ, V.kh., 3, 75.1 ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /
RRĀ, V.kh., 3, 101.1 saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 13, 23.2 gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam //
RRĀ, V.kh., 13, 77.1 rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ /
RRĀ, V.kh., 19, 81.2 tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet //
RRĀ, V.kh., 19, 82.2 mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //
RRĀ, V.kh., 19, 83.1 ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /
RRĀ, V.kh., 19, 83.3 ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit //
RRĀ, V.kh., 19, 85.2 pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 85.2 pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 88.2 ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 88.2 ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 137.1 dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam /
RRĀ, V.kh., 20, 110.1 madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam /
Rasendracintāmaṇi
RCint, 3, 2.1 vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 3, 200.2 ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet //
RCint, 4, 9.1 ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca /
RCint, 4, 14.1 miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ /
RCint, 4, 15.1 ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam /
RCint, 4, 28.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
RCint, 4, 31.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
RCint, 4, 31.2 ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet //
RCint, 4, 32.2 goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa //
RCint, 5, 2.2 athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt //
RCint, 5, 4.1 lauhapātre vinikṣipya ghṛtam agnau pratāpayet /
RCint, 5, 4.2 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //
RCint, 5, 19.2 mardayedghṛtayogena jāyate gandhapiṣṭikā //
RCint, 7, 35.1 dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini /
RCint, 7, 43.2 sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //
RCint, 7, 121.1 srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ /
RCint, 8, 75.2 ghṛtabhrāmarasaṃyuktaṃ lihed ā raktikaṃ kramāt //
RCint, 8, 147.1 nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /
RCint, 8, 154.1 pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /
RCint, 8, 155.1 yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin /
RCint, 8, 156.1 ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ /
RCint, 8, 169.2 dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam //
RCint, 8, 178.2 ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ //
RCint, 8, 246.2 balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RCūM, 9, 1.1 ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam /
RCūM, 10, 22.2 paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //
RCūM, 10, 41.1 payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /
RCūM, 10, 49.2 goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //
RCūM, 10, 53.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /
RCūM, 10, 94.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /
RCūM, 10, 105.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /
RCūM, 11, 10.1 ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /
RCūM, 11, 21.2 ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam //
RCūM, 11, 22.1 ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
RCūM, 11, 29.2 tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā //
RCūM, 11, 82.1 viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /
RCūM, 13, 24.1 nirvāpya goghṛte samyag dvādaśābdapurātane /
RCūM, 13, 24.2 śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ //
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 99.1 retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet /
RCūM, 14, 177.1 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /
RCūM, 14, 212.2 ghṛtavajjāyate styānaṃ tatsarvamiti kathyate //
RCūM, 14, 223.2 tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi //
Rasendrasārasaṃgraha
RSS, 1, 122.1 lauhapātre vinikṣipya ghṛtamagnau pratāpayet /
RSS, 1, 122.2 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //
RSS, 1, 158.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
RSS, 1, 185.2 tadraktidvitayaṃ khādedghṛtabhrāmaramarditam //
RSS, 1, 217.2 vipacedāyase pātre goghṛtena samāhitam //
RSS, 1, 345.1 goghṛtaṃ gandhakaṃ lauhaṃ taptakhalle vimardayet /
Rasādhyāya
RAdhy, 1, 255.2 ghṛtatailādinā digdhaṃ sthālyāṃ bhekaṃ kṣipecca tat //
RAdhy, 1, 323.1 karṣe kuṇḍalikāyā vā ghṛtenābhyajya gandhakam /
RAdhy, 1, 422.2 ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 9.0 tathā haviṣyānnaṃ ghṛtaśarkarāmiśraṃ pāyasaṃ kṣīrabhojanaṃ kāryam //
RAdhyṬ zu RAdhy, 263.2, 1.0 svabhāvena mṛtasya bhekasyodaraṃ vidārya sphāṭikojjvalaṭaṅkaṇakṣārasyātisūkṣmāḥ khoṭāṃs tatra kṣiptvā tato ghṛtatailādinā digdhvā madhye sthāli bhekaṃ muktvopari pradhvarāṃ ḍhaṅkaṇīyaṃ dattvā bhūmimadhye sthālī nikhanyate //
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 478.2, 5.0 tatra prārambhe māsaikādarvāk niṣpattisamaye'pi phalādarvāṅ māsamekaṃ brahmacaryapālanīyaṃ haviṣyānnaṃ paramānnaṃ ca ghṛtādimiśraṃ dugdhaṃ vā bhojanīyam //
RAdhyṬ zu RAdhy, 478.2, 14.0 tatra madhu ghṛtaṃ dadhi dugdhaṃ śarkarā veti pañcāmṛtam //
RAdhyṬ zu RAdhy, 478.2, 18.0 tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre //
Rasārṇava
RArṇ, 2, 99.0 tasyopari ghṛtadīpaṃ vartīṃ mantraiśca mantrayet //
RArṇ, 7, 10.1 kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /
RArṇ, 7, 21.2 athavā goghṛtenāpi triphaladvyārdrakadravaiḥ /
RArṇ, 7, 54.1 gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /
RArṇ, 7, 70.1 tāpito badarāṅgāraiḥ ghṛtākte lohabhājane /
RArṇ, 7, 70.2 āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari //
RArṇ, 7, 86.2 vipacedāyase pātre goghṛtena vimiśritam //
RArṇ, 7, 87.1 taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam /
RArṇ, 12, 17.1 ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet /
RArṇ, 12, 213.1 viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam /
RArṇ, 12, 213.1 viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam /
RArṇ, 12, 215.1 tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati /
RArṇ, 12, 258.1 dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
RArṇ, 12, 296.2 caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam //
RArṇ, 12, 316.1 kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /
RArṇ, 12, 364.2 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
RArṇ, 12, 372.1 śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /
RArṇ, 12, 374.2 ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati //
RArṇ, 13, 25.2 trikaṭutriphalāyuktaṃ ghṛtena madhunā saha /
RArṇ, 15, 106.2 ghṛtena saha saṃyuktaṃ vraṇarogavināśanam /
RArṇ, 17, 13.2 goghṛtena samāyukto lohe tu kramate rasaḥ //
RArṇ, 17, 108.1 ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ /
RArṇ, 17, 114.1 madhutailaghṛtaiścaiva vatsamūtre niṣecanāt /
RArṇ, 18, 3.1 prātaḥ prātaḥ pibedādau tridinaṃ ghṛtasaindhavam /
RArṇ, 18, 5.2 tridinaṃ yāvakānnaṃ ca bhuñjīta ghṛtasaṃyutam //
RArṇ, 18, 9.1 dhātrīrasaghṛtakṣaudraiḥ kṣīraiḥ suratarūdbhavaiḥ /
RArṇ, 18, 18.1 puṭitaṃ rasasaṃyuktaṃ madhughṛtasamanvitam /
RArṇ, 18, 19.1 ghṛtena madhunā lihyāt kṣetrīkaraṇamuttamam /
RArṇ, 18, 46.2 ghṛtena madhunācchādya tāmbūlaṃ kāminīrbhajet //
RArṇ, 18, 205.2 ghṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ //
RArṇ, 18, 214.1 saghṛtaṃ ca mahātailaṃ samabhāgena lepayet /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 125.2 kṣaudraṃ tu kapilābhāsaṃ pauttikaṃ ghṛtasaṃnibham //
RājNigh, Kṣīrādivarga, 4.1 ghṛtamājyaṃ haviḥ sarpiḥ pavitraṃ navanītajam /
RājNigh, Kṣīrādivarga, 5.2 abhyaṅgo 'bhyañjanaṃ caiva copaḍaśca ghṛtādikaḥ //
RājNigh, Kṣīrādivarga, 76.2 ahṛdyaṃ sarvarogāḍhyaṃ dadhijaṃ tadghṛtaṃ smṛtam //
RājNigh, Kṣīrādivarga, 77.2 vahnervṛddhikaraṃ vipākamadhuraṃ vṛṣyaṃ vapuḥsthairyadaṃ gavyaṃ havyatamaṃ ghṛtaṃ bahuguṇaṃ bhogyaṃ bhavedbhāgyataḥ //
RājNigh, Kṣīrādivarga, 81.1 aiḍakaṃ ghṛtam atīva gauravād varjyamiva sukumāradehinām /
RājNigh, Kṣīrādivarga, 84.1 ghṛtaṃ gārdabhikaṃ balyaṃ dīpanaṃ mūtradoṣanut /
RājNigh, Kṣīrādivarga, 85.1 ghṛtam auṣṭraṃ tu madhuraṃ vipāke kaṭuśītalam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 5.1, 9.0 yathā ghṛtasahacareṇa ghṛtasthenāgninā dagdho ghṛtadagdha ityucyate //
SarvSund zu AHS, Sū., 9, 5.1, 9.0 yathā ghṛtasahacareṇa ghṛtasthenāgninā dagdho ghṛtadagdha ityucyate //
SarvSund zu AHS, Sū., 9, 5.1, 9.0 yathā ghṛtasahacareṇa ghṛtasthenāgninā dagdho ghṛtadagdha ityucyate //
SarvSund zu AHS, Sū., 9, 27.1, 3.0 ghṛtaṃ kṣīrasya rasādibhistulyamapi ghṛtaṃ dīpanam na punaḥ kṣīram //
SarvSund zu AHS, Sū., 9, 27.1, 3.0 ghṛtaṃ kṣīrasya rasādibhistulyamapi ghṛtaṃ dīpanam na punaḥ kṣīram //
SarvSund zu AHS, Sū., 16, 3.1, 3.0 nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ //
SarvSund zu AHS, Sū., 16, 3.1, 12.0 ata eva ca vātapittajvarādiṣu vikāreṣu ghṛtasādhyeṣu bheṣajaṃ tailaṃ neṣṭam aniṣṭasampādanāt //
SarvSund zu AHS, Sū., 16, 3.1, 13.0 tailasādhyeṣu tu vikāreṣu tadupaśāntyarthaṃ tathāvidhadravyasaṃskṛtaṃ ghṛtam apīṣṭam //
SarvSund zu AHS, Sū., 16, 4.1, 1.0 ghṛtād guruṇaḥ sakāśāt tailaṃ guru gurutaram ity arthaḥ //
SarvSund zu AHS, Sū., 16, 8.2, 1.0 tatra teṣu sneheṣu madhye dhīsmṛtyādyabhilāṣiṇāṃ ghṛtaṃ śasyate yāvad agnikāṅkṣiṇām //
SarvSund zu AHS, Sū., 16, 11.1, 2.0 vātakṣīṇadhātuṣu evam ātapakṣīṇadhātuṣv ityādi śeṣau ghṛtatailābhyām uktābhyām anyau vasāmajjānau śasyete //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 na kevalaṃ śaradi ghṛtaṃ prayuñjīta yāvad gharme 'pi ghṛtaṃ niśy upayuñjīta //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 na kevalaṃ śaradi ghṛtaṃ prayuñjīta yāvad gharme 'pi ghṛtaṃ niśy upayuñjīta //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 13.2, 2.0 tathā pittavati pittādhike saṃsarge vātapittākhye śleṣmapittākhye kupite tajje vā vikāre snehasādhye gharme ghṛtam eva niśy upayuñjīta //
SarvSund zu AHS, Sū., 16, 14.1, 2.0 yathā śītakāle niśi ghṛtopayogāt vātakaphāddheto rogā bhaveyuḥ //
SarvSund zu AHS, Utt., 39, 23.2, 5.0 palaśatenādhikaṃ śarkarāyā ardhabhāram ghṛtasya trīṇy āḍhakāni dve cāḍhake tailāt tatsarvaṃ vahnau pacet //
SarvSund zu AHS, Utt., 39, 23.2, 9.0 anantaraṃ khajenāloḍitaṃ ghṛtabhāṇḍe nidadhyāt //
SarvSund zu AHS, Utt., 39, 23.2, 24.0 ghṛtasya kumbhaṃ madhukaṃ madhūkaṃ kākoliyugmaṃ ca balāṃ svaguptām //
SarvSund zu AHS, Utt., 39, 27.2, 2.0 kṣāre copayukte sati chāyāyāṃ śuṣkaṃ cūrṇitaṃ ca śarkarāyāścaturthāṃśena caturguṇābhyāṃ ghṛtamākṣikābhyāṃ yojyam //
SarvSund zu AHS, Utt., 39, 27.2, 3.0 etad ghṛtakumbhe nidhāya bhūmau ṣaṇmāsasthitaṃ samuddhṛtya pūrvāhṇe yathāgni bhuktvā sātmyāhāraḥ sadā syāt //
SarvSund zu AHS, Utt., 39, 32.2, 3.1 tāni cāmalakāni svinnāni kṣaudraghṛtayutāni tṛptyā puruṣaḥ khādet /
SarvSund zu AHS, Utt., 39, 41.3, 2.0 tasmāccaturthāṃśaṃ rasaṃ vigatāsthīni cāmalakāny ādāya tailaghṛtayoḥ pratyekaṃ dvādaśabhiḥ palair bharjayet //
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
SarvSund zu AHS, Utt., 39, 48.2, 2.0 etadghṛtaṃ naṣṭaśukrādibhir niṣevitavyam etanniṣevaṇe naitāni syur ityarthaḥ //
SarvSund zu AHS, Utt., 39, 49.2, 1.0 yadghṛtaṃ nīlotpalasya nālādimat kāñcanaśakalānvitaṃ sakṣīraṃ vipakvaṃ tadapi catuṣkuvalayaṃ prasiddham //
SarvSund zu AHS, Utt., 39, 53.2, 5.0 ghṛtasya ca palam //
SarvSund zu AHS, Utt., 39, 53.2, 7.0 jīrṇe cāsmin bheṣaje bahughṛtaṃ bhojanaṃ samākṣikaṃ yojayet //
SarvSund zu AHS, Utt., 39, 59.2, 1.0 tasyā varāhyā mūlaṃ ślakṣṇacūrṇaṃ vā svarasena suṣṭhu bhāvitaṃ ghṛtamākṣikāplutaṃ lihyāt //
SarvSund zu AHS, Utt., 39, 59.2, 2.0 tena vā mūlakalkena pakvaṃ ghṛtaṃ pibet pūrvaguṇam //
SarvSund zu AHS, Utt., 39, 64.2, 1.0 tasmāccitrakān mūlaṃ chāyāśuṣkaṃ māsaṃ cūrṇīkṛtaṃ ghṛtena madhughṛtābhyāṃ vā lihyāt //
SarvSund zu AHS, Utt., 39, 64.2, 1.0 tasmāccitrakān mūlaṃ chāyāśuṣkaṃ māsaṃ cūrṇīkṛtaṃ ghṛtena madhughṛtābhyāṃ vā lihyāt //
SarvSund zu AHS, Utt., 39, 71.2, 9.0 yantritātmā puruṣo ghṛtakṣīraśāliṣaṣṭikabhojanaḥ //
SarvSund zu AHS, Utt., 39, 71.2, 10.0 tathaiva ca bhallātakaprayogānta ekaviṃśatisaptāhān ghṛtakṣīraśāliṣaṣṭikabhojanaṃ kuryāt //
SarvSund zu AHS, Utt., 39, 74.2, 4.0 amuṃ pūrvoktaṃ svarasaṃ mākṣikāṣṭamabhāgaṃ dviguṇaghṛtaṃ pūrvavidhinā yantritātmā sann upayujya tānevapūrvoktān guṇān prāpnoti //
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
SarvSund zu AHS, Utt., 39, 100.2, 3.0 pariṇatabheṣajaśca ṣaṣṭikaṃ dugdhaghṛtenādyāt //
Ānandakanda
ĀK, 1, 2, 19.1 gandhakaṃ goghṛtopetaṃ niṣkaṃ triḥ saptavāsaram /
ĀK, 1, 2, 181.1 dhūpaṃ daśāṅgaṃ dīpaṃ cāpūpānnaṃ ghṛtapāyasam /
ĀK, 1, 2, 192.2 gandhottamaudanaṃ śuddhakṣatajaṃ ca ghṛtaṃ madhu //
ĀK, 1, 4, 516.2 goghṛtena samāyukto lohe saṃkrāmate rasaḥ //
ĀK, 1, 6, 7.2 ghṛtaudanaṃ chāgarasaṃ divā bhuñjīta mātrayā //
ĀK, 1, 6, 8.2 rātrau pibedghṛtaṃ gavyaṃ saindhavena samanvitam //
ĀK, 1, 6, 9.1 niṣkamekaṃ saindhavaṃ ca ghṛtaṃ niṣkacatuṣṭayam /
ĀK, 1, 6, 26.1 ghṛtaiḥ karṣaṃ lihet prātaḥ saptāhāt sarvarogajit /
ĀK, 1, 6, 75.1 ghṛtena madhunā cādyāt tāmbūlaṃ kāminīṃ bhajet /
ĀK, 1, 6, 86.1 raktaśālyannagodhūmaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
ĀK, 1, 7, 123.1 aṣṭāvaśeṣaṃ kvāthayet kvāthasya sadṛśaṃ ghṛtam /
ĀK, 1, 7, 123.2 ghṛtatulyaṃ kāntabhasma tāmrapātre pacetpriye //
ĀK, 1, 7, 166.1 guñjā guḍaṃ ghṛtaṃ bhallam ekaikaṃ daśaniṣkakam /
ĀK, 1, 9, 43.2 sasitaṃ tadanu kṣaudraṃ ghṛtaiḥ satriphalaṃ lihet //
ĀK, 1, 9, 61.2 dhātrīsatvaṃ ghṛtaṃ kṣaudraṃ karṣamātraṃ sureśvari //
ĀK, 1, 9, 65.2 māṣatrayonmitaṃ prātarlihetkṣaudraghṛtāplutam //
ĀK, 1, 9, 69.2 ghṛtakṣaudrayutaṃ cānupibeddhātrīrasaṃ palam //
ĀK, 1, 9, 76.1 yavamātraṃ kṣaudraghṛtairyuktaṃ lehyaṃ dinodaye /
ĀK, 1, 9, 84.1 vrīhimeyaṃ lihetkṣaudraghṛtābhyāṃ ca punarnavām /
ĀK, 1, 9, 143.2 guñjāmātraṃ ghṛtakṣaudrayuktaṃ lehyaṃ pibedanu //
ĀK, 1, 10, 105.2 palāśabījakaṃ tailaṃ ghṛtaṃ madhu śivāmbu ca //
ĀK, 1, 11, 15.1 goghṛtaṃ ca mahātailaṃ samabhāgamidaṃ dvayam /
ĀK, 1, 12, 143.1 piṣṭvā kṣaudraghṛtābhyāṃ ca pibedyaḥ so'maro bhavet /
ĀK, 1, 13, 24.1 mṛdvagninā kāntapātre ghṛtākte tu kṣaṇaṃ tataḥ /
ĀK, 1, 14, 31.1 gavyaṃ kṣīraṃ ghṛtaṃ takraṃ snigdhaṃ dadhi ca śarkarā /
ĀK, 1, 14, 43.2 seveta māṃsaṃ saghṛtaṃ viṣadoṣaharaṃ bhavet //
ĀK, 1, 15, 12.1 prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam /
ĀK, 1, 15, 30.1 viṃśatpalaṃ puṣpacūrṇaṃ caturviṃśatigoghṛtam /
ĀK, 1, 15, 54.2 ajāghṛtenānudinaṃ māsānmṛtyuṃ jarāṃ jayet //
ĀK, 1, 15, 66.2 pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ //
ĀK, 1, 15, 67.2 ghṛtapakvaṃ samadhuraṃ ṣaṣṭikānnaṃ payo'dhikam //
ĀK, 1, 15, 70.1 ghṛtopayuktā sā muṇḍī pūrvaphaladā bhavet /
ĀK, 1, 15, 77.2 dhātrīphalarasaṃ kṣaudraṃ devadālīrasaṃ ghṛtam //
ĀK, 1, 15, 85.1 ghṛtaṃ dhātrīphalarasaṃ devadālīrasaṃ madhu /
ĀK, 1, 15, 116.1 athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet /
ĀK, 1, 15, 126.1 sindhuvārakapañcāṅgacūrṇaṃ madhughṛtaplutam /
ĀK, 1, 15, 153.2 lolayitvā goghṛtena kāntapātre ca lepayet //
ĀK, 1, 15, 169.2 caturāmalakaṃ rātrau sarve te ghṛtapācitāḥ //
ĀK, 1, 15, 172.1 triḥ saptavāraṃ deveśi tataḥ kṣaudraghṛtāplutām /
ĀK, 1, 15, 175.1 triḥ saptavāsaraṃ bhāvyaṃ lihenmadhughṛtānvitam /
ĀK, 1, 15, 178.2 guḍaṃ cāsya samaṃ yojyaṃ madhunā goghṛtena ca //
ĀK, 1, 15, 183.1 saptadhā ca tataḥ kuryāttāsāṃ ca ghṛtabharjanam /
ĀK, 1, 15, 199.2 tataḥ śuddhaḥ śubhadine niṣkaṃ niṣkaṃ ghṛtāplutam //
ĀK, 1, 15, 214.1 goghṛtaṃ ca kṣipettatra tvekīkṛtyāvatārayet /
ĀK, 1, 15, 221.2 ghṛtakṣīrāśano nityaṃ jīvedvarṣaśatatrayam //
ĀK, 1, 15, 307.1 kaṇaśo gugguluṃ kṛtvā goghṛtena śanaiḥ pacet /
ĀK, 1, 15, 307.2 ḍolāyantre yuktiparo ghṛtabharjitamāṃsavat //
ĀK, 1, 15, 350.1 aṅkure ca samutpanne siñcetsaghṛtavāriṇā /
ĀK, 1, 15, 368.2 nikṣipya goghṛtaṃ tulyaṃ kṣaudrasya parimelayet //
ĀK, 1, 15, 392.2 etaccaturguṇajayā śarkarāghṛtasaṃyutā //
ĀK, 1, 15, 396.2 apāmārgarajoyuktā jayā ghṛtasamanvitā //
ĀK, 1, 15, 424.2 sāndrapākaṃ bhaveddhīmān saghṛtaṃ bhakṣayetsadā //
ĀK, 1, 15, 453.1 āyurghṛtayutā dhatte prātaḥ śuṇṭhīsitāyutā /
ĀK, 1, 15, 463.2 muṇḍīcūrṇaṃ jayācūrṇaṃ samaṃ madhughṛtānvitam //
ĀK, 1, 15, 464.2 dvādaśābdaṃ tu seveta bhuñjīta ghṛtasaṃyutam //
ĀK, 1, 15, 468.1 vidhāya laḍḍukānprātarbhakṣayed goghṛtāplutān /
ĀK, 1, 15, 469.2 bharjayedgoghṛtenaiva guḍailātīkṣṇajīrakaiḥ //
ĀK, 1, 15, 498.2 śayīta śarkarākṣīraghṛtamāṃsarasādikam //
ĀK, 1, 15, 509.1 cūrṇaśeṣaṃ pacettāvad goghṛtena ca bharjayet /
ĀK, 1, 15, 514.2 ghṛtena bharjayetkandaṃ śuddhakoṣṭhaḥ kuṭīṃ vrajet //
ĀK, 1, 15, 518.1 śuklapratipadārabhya caikaikaṃ ghṛtavarjitam /
ĀK, 1, 15, 568.2 ghṛtena vā dvitīye tu vasedāvaraṇe sudhīḥ //
ĀK, 1, 15, 594.2 tataḥ kṣaudraghṛtābhyāṃ ca lihet ṣāṇmāsikāvadhi //
ĀK, 1, 15, 605.1 vājigandhākandacūrṇaṃ śatatrayapalaṃ ghṛtaiḥ /
ĀK, 1, 15, 616.2 tatphalaṃ svarasaṃ karṣaṃ ghṛtaṃ kṣaudraṃ ca tatsamam //
ĀK, 1, 15, 619.2 śuṣkaṃ ghṛtaplutaṃ bhāṇḍe snigdhe dhānyacaye sthitaḥ //
ĀK, 1, 16, 68.2 yasya tailaghṛtābhyaṅgātkeśā bhramarasannibhāḥ //
ĀK, 1, 17, 46.2 ghṛtakṣīrayutaṃ bhaktaṃ bhuñjītodakasevakaḥ //
ĀK, 1, 19, 161.1 divāsuptiṃ nadītoyaṃ saktuṃ jalaghṛtāplutam /
ĀK, 1, 19, 168.1 bubhukṣitastu laghvannaṃ dhātrīṃ śīthuṃ ghṛtaṃ payaḥ /
ĀK, 1, 20, 189.1 dugdhe dugdhaṃ ghṛte cājyamagnāvagnirjale jalam /
ĀK, 1, 22, 21.2 timirādiṣu śastaṃ tadasādhyaṃ ghṛtamañjanāt //
ĀK, 1, 23, 43.2 śuddhasūtaṃ śuddhagandhaṃ mardayedgoghṛtaiḥ samam //
ĀK, 1, 23, 221.2 rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //
ĀK, 1, 23, 255.1 ghṛtena madhunāloḍyaṃ navabhāṇḍe vinikṣipet /
ĀK, 1, 23, 429.2 tailaṃ ca golakākāraṃ ghṛtaṃ tena visarpati //
ĀK, 1, 23, 465.1 dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
ĀK, 1, 23, 499.1 caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam /
ĀK, 1, 23, 517.1 kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /
ĀK, 1, 23, 564.3 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
ĀK, 1, 23, 572.1 śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /
ĀK, 1, 24, 202.1 śuṇṭhī bhṛṅgī varā kṣaudrī chāgakṣīraghṛtaṃ gavām /
ĀK, 1, 24, 206.2 rāmāṇāṃ madadarpāṇāṃ drāvikāgnighṛtau yathā //
ĀK, 2, 1, 16.2 meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //
ĀK, 2, 1, 21.1 tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet /
ĀK, 2, 1, 28.1 ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /
ĀK, 2, 1, 30.1 tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet /
ĀK, 2, 1, 44.2 tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām //
ĀK, 2, 1, 95.2 dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ //
ĀK, 2, 1, 114.1 gṛhadhūmair ghṛtaiḥ kṣaudraiḥ saṃyuktair mardayeddinam /
ĀK, 2, 1, 136.1 ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam /
ĀK, 2, 1, 324.2 eraṇḍabījataile vā tilataile'thavā ghṛte //
ĀK, 2, 5, 62.1 ghṛtaṃ kvāthasya tulyaṃ syādghṛtatulyaṃ mṛtāyasam /
ĀK, 2, 5, 62.1 ghṛtaṃ kvāthasya tulyaṃ syādghṛtatulyaṃ mṛtāyasam /
ĀK, 2, 5, 65.1 ghṛtatulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet /
ĀK, 2, 5, 65.2 jīrṇe ghṛte samādāya sarvayogeṣu yojayet //
ĀK, 2, 7, 16.2 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām //
ĀK, 2, 7, 91.2 goghṛtasya palānyaṣṭau mṛtābhrakapalāndaśa //
ĀK, 2, 8, 181.1 matsyatailaghṛtaistulyaiḥ kulutthaiḥ kāñjikānvitaiḥ /
ĀK, 2, 8, 201.2 rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ //
Āryāsaptaśatī
Āsapt, 2, 126.2 kaṭhinaghṛtapūrapūrṇe śarāvaśirasi pradīpa iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 27, 3, 9.0 prāṇamiti prāṇahetutvāt yathāyur ghṛtam //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 16, 3.0 yaduktaṃ jatūkarṇe bhallātakasaṃyuktasaṃskṛtāni ca ghṛtakṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni iti //
ĀVDīp zu Ca, Cik., 1, 3, 29.2, 3.0 ghṛtaprabhūtam ityannaviśeṣaṇam //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 7.0 ṣoḍaśīṃ mātrāmiti āmalakādicūrṇayuktaghṛtāpekṣayā ṣoḍaśabhāgo hemādicūrṇād grāhyaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 23.2, 1.0 jīvaketyādau vidāryantaiḥ kalkaiḥ kṣīrajalābhyāṃ ghṛtaṃ sādhanīyam //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 8.0 tathā hy ayaṃ prayogo jatūkarṇe ca paṭhyate drākṣākharjūramāṣājaḍāgodhūmaśālighṛtānāṃ kuḍavaḥ tilamudgau dvikauḍavikau cūrṇayitvā ityādi //
ĀVDīp zu Ca, Cik., 2, 3, 18.2, 1.0 ghṛtaṃ śatāvarītyādau śarkarādīnāṃ prakṣepyāṇām anyatodṛṣṭanyāyād ghṛtāt pādikatvaṃ ghṛtasya prāsthikatvam //
ĀVDīp zu Ca, Cik., 2, 3, 18.2, 1.0 ghṛtaṃ śatāvarītyādau śarkarādīnāṃ prakṣepyāṇām anyatodṛṣṭanyāyād ghṛtāt pādikatvaṃ ghṛtasya prāsthikatvam //
ĀVDīp zu Ca, Cik., 2, 3, 18.2, 1.0 ghṛtaṃ śatāvarītyādau śarkarādīnāṃ prakṣepyāṇām anyatodṛṣṭanyāyād ghṛtāt pādikatvaṃ ghṛtasya prāsthikatvam //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 1.0 ghṛtakṣīrāśana ityādinā tu vṛṣyatvārthina āhārācārābhidhānam //
ĀVDīp zu Ca, Cik., 2, 4, 32.2, 1.0 pādāṃśikairiti ghṛtāpekṣayā pādapramāṇaiḥ //
Śukasaptati
Śusa, 6, 7.1 yāvatsa tasya vināyakasya pāṭanāyottiṣṭhati tāvattuṣṭaḥ san jagāda ahaṃ tava pratidinaṃ pañca pañca maṇḍakāndāsye khaṇḍaghṛtayutān /
Śusa, 6, 7.6 taddaivaṃ maṇḍakapañcakaṃ ghṛtakhaṇḍayuktamādāya tadbhāryā nijakuṭumbaṃ tṛptīkaroti /
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śyainikaśāstra
Śyainikaśāstra, 5, 73.2 ghṛte sarvasamāsena melayitvāmiṣeṇa ca //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 34.2 saghṛtena tato mūṣāṃ puṭe gajapuṭe pacet //
ŚdhSaṃh, 2, 11, 64.2 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet //
ŚdhSaṃh, 2, 11, 77.2 yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 13.2 lohapātre vinikṣipya ghṛtamagnau pratāpayet //
ŚdhSaṃh, 2, 12, 14.1 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ /
ŚdhSaṃh, 2, 12, 63.2 ghṛtena vātaje dadyānnavanītena pittaje //
ŚdhSaṃh, 2, 12, 65.2 tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam //
ŚdhSaṃh, 2, 12, 66.2 anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi //
ŚdhSaṃh, 2, 12, 67.1 prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam /
ŚdhSaṃh, 2, 12, 68.1 saghṛtānmudgavaṭakānvyañjaneṣvavacārayet /
ŚdhSaṃh, 2, 12, 76.1 arucau nistuṣaṃ dhānyaṃ ghṛtabhṛṣṭaṃ saśarkaram /
ŚdhSaṃh, 2, 12, 84.1 varāṭabhasma maṇḍūraṃ cūrṇayitvā ghṛte pacet /
ŚdhSaṃh, 2, 12, 134.2 yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //
ŚdhSaṃh, 2, 12, 152.2 saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet //
ŚdhSaṃh, 2, 12, 207.1 palataṇḍulatoyena ghṛtaniṣkadvayena ca /
ŚdhSaṃh, 2, 12, 284.2 tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 33.0 ghṛtamapi gandhakasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 15.2 ghṛtatulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 15.3 jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 19.0 ghṛtena vātaje dadyādityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 21.0 tasyopari ghṛtānnamiti pūrvaṃ rasaṃ bhakṣayitvā paścāttadupari kavalatrayaṃ ghṛtānnaṃ bhuñjīta ghṛtena yuktamannaṃ ghṛtānnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 21.0 tasyopari ghṛtānnamiti pūrvaṃ rasaṃ bhakṣayitvā paścāttadupari kavalatrayaṃ ghṛtānnaṃ bhuñjīta ghṛtena yuktamannaṃ ghṛtānnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 21.0 tasyopari ghṛtānnamiti pūrvaṃ rasaṃ bhakṣayitvā paścāttadupari kavalatrayaṃ ghṛtānnaṃ bhuñjīta ghṛtena yuktamannaṃ ghṛtānnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 21.0 tasyopari ghṛtānnamiti pūrvaṃ rasaṃ bhakṣayitvā paścāttadupari kavalatrayaṃ ghṛtānnaṃ bhuñjīta ghṛtena yuktamannaṃ ghṛtānnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 29.0 ghṛtamiti ghṛtayuktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 29.0 ghṛtamiti ghṛtayuktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 32.0 prāyeṇa jāṅgalaṃ māṃsamiti māṃsabhakṣaṇaṃ cātra vihitaṃ bāhulyena jāṅgalaṃ pradhānatamaṃ tadapi ghṛtapācitaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 35.0 tathāpyete tu rogāpekṣayā deyāḥ ghṛtapācitamiti tailaniṣedhāt guṇādhikyācca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 37.1 anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 38.0 ghṛtāniti ghṛtasādhitān athavā sarpiṣā ghṛtena snānaṃ kuryāt koṣṇodakena snānaṃ tu adhaḥkāyasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 38.0 ghṛtāniti ghṛtasādhitān athavā sarpiṣā ghṛtena snānaṃ kuryāt koṣṇodakena snānaṃ tu adhaḥkāyasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 10.0 eke sājyena triṃśadūṣaṇairiti paṭhanti tatra ghṛtamaricaiḥ saha pracāraḥ sādhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 17.0 māhiṣaṃ ghṛtaṃ cātra cūrṇatvāllehyaparimāṇaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 4.0 madhu ghṛtaparimāṇaṃ tu yāvat sakalaṃ dravyam āloḍitaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.1 saṃmardya sarvaṃ madhunā ghṛtena ghṛtasya pātre nihitaṃ prayatnāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.1 saṃmardya sarvaṃ madhunā ghṛtena ghṛtasya pātre nihitaṃ prayatnāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
Abhinavacintāmaṇi
ACint, 1, 31.2 kuḍave 'pi kvacid dvitvaṃ yathādantīghṛtaṃ smṛtam //
ACint, 1, 34.1 kṣaudraṃ tailaghṛte ca viṃśatipalaṃ kṣīrasya triṃśatpalam /
ACint, 1, 63.2 ṣaṇmāsalehyaṃ ghṛtaguggulubhyām abdāt paraṃ tailakṛtaṃ ca vīryam //
ACint, 1, 66.1 yāmadvaye jīryati vā ghṛtānnaṃ piṣṭaṃ tathā jīryati pañcayāme /
ACint, 1, 68.1 ghṛtaṃ gate māsi sujīrṇam āste māsadvaye jīryati māṃsam eva ca /
ACint, 1, 73.2 ghṛtaṃ tailaṃ ca cūrṇādi kolamātraṃ rase kṣipet //
ACint, 1, 81.2 karṣamānena taccūrṇaṃ ghṛtādi dviguṇaṃ kṣipet //
Bhāvaprakāśa
BhPr, 6, 2, 33.2 ghṛtena vātajān rogān sarvarogān guḍānvitā //
BhPr, 7, 3, 137.1 atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam /
BhPr, 7, 3, 205.1 lohapātre vinikṣipya ghṛtamagnau pratāpayet /
BhPr, 7, 3, 205.2 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //
BhPr, 7, 3, 214.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
BhPr, 7, 3, 214.2 ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet //
BhPr, 7, 3, 257.2 hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā //
BhPr, 7, 3, 258.1 ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt /
Caurapañcaśikā
CauP, 1, 15.2 ākṛṣṭahemarucirāmbaram utthitāyā lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ //
Gheraṇḍasaṃhitā
GherS, 3, 32.1 navanītaṃ ghṛtaṃ kṣīraṃ dadhitakramadhūni ca /
GherS, 5, 26.2 navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi caikṣavam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 6.0 aṣṭābhiḥ maricairvā tribhiḥ sarpiṣā ghṛtena madhunā vā doṣāpekṣayā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.6 pathyamatra ghṛtapācitopari kṣārahiṃgurahite himaṃ matam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 5.0 māhiṣājyena mahiṣīghṛtena niṣkārdhaṃ ṭaṅkārdhaṃ bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 śigru śobhāñjanam jvālāmukhī jayantī taṇḍulīyakaḥ ebhir golakaṃ kṛtvā punarvastrairghṛtaṃ kācapātrasthaṃ lavaṇapūrite bhāṇḍe nyaset //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Haribhaktivilāsa
HBhVil, 2, 103.1 karṣamātraṃ ghṛtaṃ home śuktimātraṃ payaḥ smṛtam /
HBhVil, 3, 355.1 prajvālya vahniṃ ghṛtatailasiktaṃ pradakṣiṇāvartaśikhaṃ svakāle /
HBhVil, 4, 89.2 śrapaṇaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca /
HBhVil, 4, 92.2 tāpanaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca /
HBhVil, 4, 94.1 ghṛtaṃ ca pāyasaṃ kṣīraṃ tathaikṣavaraso guḍaḥ /
HBhVil, 4, 135.2 tailābhyakto ghṛtābhyakto viṇmūtre kurute dvijaḥ /
HBhVil, 5, 30.1 dakṣiṇe ghṛtadīpaṃ ca tailadīpaṃ ca vāmataḥ /
HBhVil, 5, 46.1 madhuparkīyapātre ca gavyaṃ dadhi payo ghṛtam /
HBhVil, 5, 48.2 ghṛtaṃ dadhi tathā kṣaudraṃ madhuparko vidhīyate //
HBhVil, 5, 50.1 ghṛtasyālābhe suśroṇi lājaiś ca saha miśrayet /
Kaiyadevanighaṇṭu
KaiNigh, 2, 55.2 mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 29, 2.0 ghṛtaṃ sruvaṃ svadhitiṃ darbhaṃ cānvārambhaṇārthaṃ sarvān etān gṛhītvā abhi śāmitraṃ vaśām uttānāṃ kṛtvā lomānugatāṃ nābhilakṣite deśe vaśābhimukham āstṛṇāti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 34-36, 1.0 vapayā dyāvāpṛthivī ityanena vapāśrapaṇyau vapayā pracchādya svadhitinā prakṛtyotkṛtya tataś chedanasthānaṃ ghṛtenābhighārya //
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 38.0 jyotir bhā asy apām oṣadhīnāṃ rasa iti ghṛtena dvitīyam //
KaṭhĀ, 3, 4, 72.0 etat te gharmānnam etat purīṣam iti ghṛtaṃ vai dadhi //
Mugdhāvabodhinī
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 9, 11.2, 3.0 kiṃviśiṣṭaṃ sneharāgasaṃsiktaṃ snehaḥ kaṅguṇitumbunyādīnāṃ rāgo raktavarṇadravaḥ tābhyāṃ vahnau taptaṃ sasyakaṃ saṃsiktaṃ secitamiti ghṛtaiḥ saṃsiktaṃ komalaṃ bhāvanāyogyaṃ syāt //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
MuA zu RHT, 19, 4.2, 2.0 prathamaṃ prātaḥ prātaḥ pratyūṣe tridinaṃ saindhavamilitaṃ ghṛtam ājyaṃ pibet //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 14.2, 1.0 yogāntaramāha ghṛtasahita ityādi //
MuA zu RHT, 19, 14.2, 2.0 amaradāruraso devadārujalaṃ ghṛtasahitaṃ ājyamiśritaḥ pittakṛtān rogān harati nāśayati //
MuA zu RHT, 19, 19.2, 3.0 mākṣikaṃ tāpyaṃ śilājatu prasiddhaṃ lohacūrṇaṃ māritamuṇḍasya rajaḥ pathyā harītakī akṣo vibhītakaḥ viḍaṅgaṃ kṛmighnaṃ ghṛtam ājyaṃ madhu kṣaudraṃ etaiḥ samprayuktaṃ rasaṃ kṣetrīkaraṇāya prayuñjīteti vākyārthaḥ //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 44.2, 3.0 ājyaṃ ghṛtam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 46.1 kāṣṭhabhārasahasreṇa ghṛtakumbhaśatena ca /
ParDhSmṛti, 1, 65.1 lavaṇaṃ madhutailaṃ ca dadhitakraṃ ghṛtaṃ payaḥ /
ParDhSmṛti, 3, 43.2 snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 3, 47.2 prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 5, 3.2 sa hiraṇyodakaiḥ snātvā ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 5, 4.2 ghṛtaṃ kuśodakaṃ pītvā vrataśeṣaṃ samāpayet //
ParDhSmṛti, 6, 38.2 dadhikṣīrasya tripalaṃ palaṃ ekaṃ ghṛtasya tu //
ParDhSmṛti, 11, 13.1 ghṛtaṃ tailaṃ tathā kṣīraṃ bhakṣyaṃ snehena pācitam /
ParDhSmṛti, 11, 25.1 bhāṇḍasthitam abhojyeṣu jalaṃ dadhi ghṛtaṃ payaḥ /
ParDhSmṛti, 11, 30.1 kapilāyā ghṛtaṃ grāhyaṃ sarvaṃ kāpilam eva vā /
ParDhSmṛti, 11, 31.2 ghṛtam ekapalaṃ dadyāt palam ekaṃ kuśodakam //
ParDhSmṛti, 11, 39.2 dadhni vāyuḥ samuddiṣṭaḥ somaḥ kṣīre ghṛte raviḥ //
Rasakāmadhenu
RKDh, 1, 5, 22.1 karṣapramāṇāṃ tu tato'sya vartiṃ prajvālayettadgalitaṃ ghṛtaṃ syāt /
RKDh, 1, 5, 25.1 mardayed ghṛtayogena jāyate gandhapiṣṭikā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 66.2, 3.0 taṃ ca mākṣīkaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ saṃyutaṃ kṛtvā kṣetrīkaraṇāya yuñjīteti rasahṛdaye //
Rasasaṃketakalikā
RSK, 2, 47.1 varākvāthe 'vaśeṣo tu tattulyaṃ ghṛtamāyasam /
RSK, 2, 63.1 varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam /
RSK, 3, 6.1 rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām /
RSK, 3, 8.2 rasāyanarate dadyādghṛtakṣīrahitāśine //
RSK, 4, 40.1 ghṛtaṃ śuṇṭhyā ca guñjaikaṃ śītodaṃ sasitaṃ hyanu /
RSK, 4, 58.1 tṛtīye saptake deyā makuṣṭhāstriphalāghṛtam /
RSK, 4, 58.2 ghṛtamalpaṃ pradātavyaṃ śvitrakuṣṭhī varo bhavet //
Rasataraṅgiṇī
RTar, 2, 21.1 gavyaṃ kṣīraṃ dadhi ghṛtaṃ mākṣikaṃ cātha śarkarā /
RTar, 2, 22.1 gavyaṃ kṣīraṃ dadhi ghṛtaṃ gomūtraṃ gomayaṃ tathā /
RTar, 2, 70.1 ardhaṃ siddharasādīnāṃ tathaiva ghṛtatailayoḥ /
Rasārṇavakalpa
RAK, 1, 93.1 ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet /
RAK, 1, 256.2 ghṛtapūrṇaṃ tu tatkṛtvā madhubhāṇḍe niveśayet /
RAK, 1, 319.2 sūkṣmacūrṇaṃ tataḥ kṛtvā ghṛtena madhunā saha //
RAK, 1, 333.1 yavānmudgāṃśca bhuñjīta kṣīraṃ madhu tathā ghṛtam /
RAK, 1, 348.2 gavyaṃ ghṛtaṃ palaikaṃ tu tadarddhaṃ gandhakasya ca //
RAK, 1, 369.2 pūrvoktadolāsvedanaṃ yathā payasā ghṛtena madhunā tailena hanti śayānaṃ ca gandhakam //
RAK, 1, 373.3 goghṛtena samaṃ pītaṃ nāśayedgaralaṃ dhruvam //
RAK, 1, 376.1 bahunātra kimuktena ghṛtena madhunā saha /
RAK, 1, 432.1 pibenmadhughṛtair yuktamasaṃjño bhavati kṣaṇāt /
RAK, 1, 459.2 ghṛtena saha saṃyuktā ceśvarī hanti tatkṣaṇāt //
RAK, 1, 461.2 bhakṣayed varṣam ekaṃ tu ghṛtenāloḍya vā pibet //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 4.1 ghṛtātapatrā suśroṇī padmarāgavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 26, 147.2 mārgaśīrṣe tu kārpāsaṃ karakaṃ ghṛtasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 38, 71.2 pāyasaṃ ghṛtamiśraṃ tu sa labhet koṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 41, 14.1 atapacca ghṛtaśvāsaḥ kuṇḍalo bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 51, 32.2 vārijaṃ salilaṃ jñeyaṃ saumyaṃ madhughṛtaṃ payaḥ //
SkPur (Rkh), Revākhaṇḍa, 64, 3.1 ghṛtena snāpayed devaṃ samādhistho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 64, 4.1 dhanaṃ copānahau chatraṃ dadyācca ghṛtakambalam /
SkPur (Rkh), Revākhaṇḍa, 68, 4.1 dīpaṃ ghṛtena dātavyaṃ gītaṃ vādyaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 72, 41.2 dadhnā ca madhunā caiva ghṛtena kṣīrayogataḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 95.2 ghṛtena dāpayed dīpaṃ tailena tadabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 67.1 ghṛtena bodhayed dīpaṃ nṛtyaṃ gītaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 90, 81.1 ghṛtena bodhayed dīpamathavā tailapūritam /
SkPur (Rkh), Revākhaṇḍa, 90, 98.2 ūrdhve madhu ghṛtaṃ deyaṃ kuryāt sarṣaparomakam //
SkPur (Rkh), Revākhaṇḍa, 90, 99.1 kambale kambalaṃ dadyācchroṇyāṃ madhu ghṛtaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 90, 99.2 yavasaṃ pāyasaṃ dadyād ghṛtaṃ kṣaudrasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 91, 8.2 ghṛtena bodhayeddīpaṃ ṣaṣṭhyāṃ sa ca nareśvara /
SkPur (Rkh), Revākhaṇḍa, 92, 11.2 ghṛtena caiva rājendra śṛṇu tatrāsti yatphalam //
SkPur (Rkh), Revākhaṇḍa, 92, 24.1 saumye tu kāñcanaṃ dadyād īśāne ghṛtameva ca /
SkPur (Rkh), Revākhaṇḍa, 95, 10.1 dadhnā śarkarayā yuktaṃ ghṛtena samalaṃkṛtam /
SkPur (Rkh), Revākhaṇḍa, 102, 11.2 dīpaṃ bhaktyā ghṛtenaiva devasyāgre nivedayet //
SkPur (Rkh), Revākhaṇḍa, 103, 171.1 pañcagavyaghṛtakṣīrair dadhikṣaudraghṛtairjalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 171.1 pañcagavyaghṛtakṣīrair dadhikṣaudraghṛtairjalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 128, 4.2 bhṛkuṭeśaṃ tu yaḥ kaścid ghṛtena madhunā saha //
SkPur (Rkh), Revākhaṇḍa, 156, 18.2 ghṛtena snāpayed devamupoṣya prayato naraḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 19.1 snātvā prabhāte revāyāṃ dadyātsaghṛtakambalam /
SkPur (Rkh), Revākhaṇḍa, 156, 20.1 devasya pūraṇaṃ kuryādghṛtena ghṛtakambalam /
SkPur (Rkh), Revākhaṇḍa, 158, 10.1 snapanaṃ devadevasya dadhnā madhughṛtena vā /
SkPur (Rkh), Revākhaṇḍa, 159, 58.1 tattoyaṃ bhramate tūrṇaṃ tāpīmadhye ghṛtaṃ yathā /
SkPur (Rkh), Revākhaṇḍa, 159, 94.1 sauvarṇe ghṛtasaṃyuktaṃ dīpaṃ dadyād dvijātaye /
SkPur (Rkh), Revākhaṇḍa, 167, 16.2 ghṛtena payasā vātha dadhnā ca madhunā tathā //
SkPur (Rkh), Revākhaṇḍa, 172, 40.2 dadhnā madhughṛtairdevaṃ payasā narmadodakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 12.2 upoṣya prayato bhūtvā ghṛtena snāpayecchivam //
SkPur (Rkh), Revākhaṇḍa, 180, 63.1 paścājjāgaraṇaṃ kuryād ghṛtenājvālya dīpakam /
SkPur (Rkh), Revākhaṇḍa, 182, 42.2 dadhikṣīreṇa toyena ghṛtena madhunā saha //
SkPur (Rkh), Revākhaṇḍa, 189, 38.1 sapañcavartikān dīpān ghṛtenojjvālya bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 17.2 rātrau jāgaraṇaṃ kṛtvā ghṛtenodbodhya dīpakam //
SkPur (Rkh), Revākhaṇḍa, 195, 27.2 guggulair ghṛtamiśraiśca naivedyair vividhair api //
SkPur (Rkh), Revākhaṇḍa, 195, 41.2 ghṛtena madhunā tena tarpitāḥ syuḥ pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 127.2 ghṛtena pūraṇaṃ paścātkṛtaṃ nṛpavareṇa tu //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 30.4 pṛthivyāṃ ghṛtādāvagnisaṃyogajanyaṃ daravatvam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 29.3 dāpayed devam īśānaṃ ghṛtena vacayā saha //
UḍḍT, 1, 30.1 guggulaṃ pradaded dhūpaṃ ghṛtamiśraṃ samantataḥ /
UḍḍT, 1, 48.1 svasthīkaraṇakaṃ proktaṃ ghṛtagugguladhūpataḥ /
UḍḍT, 2, 28.2 pādapāṃśusamāyuktair antarā ghṛtagomayaiḥ //
UḍḍT, 2, 31.1 kṛtvā madhu ghṛtāktaṃ ca sthāne hy atra prayojayet /
UḍḍT, 2, 32.2 mūlaṃ kanakabījasya ghṛtacūrṇaṃ samantataḥ /
UḍḍT, 2, 35.1 ghṛtena saha vā pītvā tataḥ sampadyate sukham /
UḍḍT, 2, 42.2 śālibhaktaṃ paṭolaṃ ca ghṛtayuktaṃ tu pāyasam //
UḍḍT, 4, 2.5 anena mantreṇa bilvamaricaṃ ghṛtāktaṃ sahasrahavanaṃ kuryāt samastajanapadāḥ kiṃkarā bhavanti /
UḍḍT, 4, 2.6 etanmantreṇa yadi nyagrodhasamidhaṃ ghṛtāktāṃ sahasraikaṃ homayet tadā strīvaśyaṃ bhavati /
UḍḍT, 8, 1.3 pūrvadigbhāgasthitaṃ śarīṣamūlaṃ gavyaghṛtena saha ṛtusamaye bhakṣayet sā saṃvatsareṇa garbhavatī bhavati /
UḍḍT, 8, 11.1 atha prathamopāya ucyate nāgakesara 10 māṣakaṃ gavyaghṛtena sahartusnānadivase pibet /
UḍḍT, 8, 12.10 gavyaghṛtena saha saṃgṛhyeta tadā indriyabalo bhavati /
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
UḍḍT, 9, 40.3 māsam ekaṃ trisaṃdhyaṃ japet māsānte paurṇamāsyāṃ vidhivat pūjāṃ kṛtvā ghṛtadīpaṃ prajvālya samagrarātrau mantraṃ prajapet /
UḍḍT, 9, 47.2 paścāc campakapuṣpaiś ca homaṃ madhughṛtānvitam //
UḍḍT, 9, 49.4 ghṛtāktair guggulair home daśāṃśena kṛte sati //
UḍḍT, 9, 51.3 padmapattrair ghṛtopetaiḥ kṛte home daśāṃśataḥ //
UḍḍT, 9, 59.3 ghṛtahome daśāṃśena kṛte devī prasīdati //
UḍḍT, 9, 64.3 ghṛtāktaguggulair home devī saubhāgyadā bhavet //
UḍḍT, 9, 69.1 puṣpair dhūpaiś ca naivedyaiḥ pradīpair ghṛtapūritaiḥ /
UḍḍT, 9, 83.2 śaśamāṃsaṃ ghṛtaṃ cīraṃ mantram āvartayet tataḥ //
UḍḍT, 11, 12.1 dāḍimaṃ pañcakolaṃ ca lohaṃ vajrorasaṃ ghṛtam /
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 8.3 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 13, 16.9 mahāmāṃsaṃ saghṛtaṃ hunet mano'bhīṣṭaṃ sarvaṃ bhavati //
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //
UḍḍT, 14, 25.4 anena mantreṇa rājikāṃ lavaṇaghṛtamiśritāṃ yasya nāmnā saha homayet tāṃ striyaṃ puruṣaṃ vā vaśayaty ākarṣaṇaṃ ca karoti //
UḍḍT, 15, 9.5 akālavakre sati kālam atha phalacūrṇena militvā bhasmanā saha ghṛtena kākañjikā sahasā bhavati //
UḍḍT, 15, 10.2 samadaśaghṛtajadhṛtasamāveśārdhaṃ dhṛtamūṣalaṃ tiṣṭhati //
Yogaratnākara
YRā, Dh., 17.1 etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī /
YRā, Dh., 74.1 madhuguḍaghṛtaguṃjāṭaṃkaṇaṃ pañcamitram /
YRā, Dh., 74.2 raktikāghṛtaṃ lākṣayā yutaṃ kṣaudramiśritaṃ ṭaṅkaṇānvitam /
YRā, Dh., 127.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
YRā, Dh., 127.2 ghṛte jīrṇe tadabhraṃ tu sarvarogeṣu yojayet //
YRā, Dh., 135.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
YRā, Dh., 138.1 varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdiksamāṃśakam /
YRā, Dh., 139.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakoṣṭhāmayān /
YRā, Dh., 155.2 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍusaṃgrahaṇikāśūlaṃ ca kuṣṭhāmayam /
YRā, Dh., 284.1 godhūmajīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 19.0 deveddho manviddha ṛṣiṣṭuto viprānumaditaḥ kaviśasto brahmasaṃśito ghṛtāhavana ity avasāya //
ŚāṅkhŚS, 2, 4, 3.1 agnāviṣṇū mahi tad vāṃ mahitvaṃ pātaṃ ghṛtasya guhyāni nāma /
ŚāṅkhŚS, 2, 4, 3.2 dame dame suṣṭutir vām iyānā upa vāṃ jihvā ghṛtam ācaraṇyat /
ŚāṅkhŚS, 2, 4, 3.3 agnāviṣṇū mahi dhāma priyaṃ vāṃ vītho ghṛtasya guhyā juṣāṇā /
ŚāṅkhŚS, 2, 4, 3.4 dame dame saptaratnā dadhānā prati vāṃ jihvā ghṛtam uccaraṇyat //
ŚāṅkhŚS, 4, 5, 3.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
ŚāṅkhŚS, 4, 11, 1.1 āpyāyatāṃ dhruvā haviṣā ghṛtena yajñaṃ yajñaṃ prati devayaḍbhyaḥ /
ŚāṅkhŚS, 4, 14, 35.0 tāni ghṛtena pṛṣadājyena ca pūrayitvā //
ŚāṅkhŚS, 4, 18, 1.2 tāṃ ghṛtasya dhārayā yuje samardhamīm aham /
ŚāṅkhŚS, 5, 10, 21.2 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ su vām aśvinā bhāga ā gatam /
ŚāṅkhŚS, 15, 1, 35.2 ghṛtam annam //