Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 2, 12, 12.0 tubhyaṃ stokā ghṛtaścuto 'gne viprāya santyeti ghṛtaścuto hi bhavanti //
AB, 2, 12, 12.0 tubhyaṃ stokā ghṛtaścuto 'gne viprāya santyeti ghṛtaścuto hi bhavanti //
Atharvaveda (Paippalāda)
AVP, 1, 25, 4.2 ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu //
Atharvaveda (Śaunaka)
AVŚ, 1, 33, 4.2 ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 10, 6, 6.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 7.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 8.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase /
AVŚ, 10, 6, 9.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 10.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase /
AVŚ, 10, 9, 27.1 apo devīr madhumatīr ghṛtaścuto brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 18, 3, 51.2 te gṛhāso ghṛtaścutaḥ syonā viśvāhāsmai śaraṇāḥ santv atra //
AVŚ, 18, 3, 68.2 te te santu svadhāvanto madhumanto ghṛtaścutaḥ //
AVŚ, 18, 4, 25.2 te te santu svadhāvanto madhumanto ghṛtaścutaḥ //
AVŚ, 18, 4, 42.2 te te santu svadhāvanto madhumanto ghṛtaścutaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 224, 1.0 idaṃ hy anv ojaseti ghṛtaścunnidhanam //
JB, 1, 224, 2.0 ghṛtaścutā ca vai madhuścutā ca devā yatra yatraiṣāṃ yajñasyopādasyat tat tad āpyāyayanta //
JB, 1, 224, 5.0 tad yad ghṛtaścunnidhanaṃ bhavaty aivainam etena pyāyayanti //
JB, 1, 224, 6.0 ghṛtaścuc ca vai madhuścuc cāṅgirasāv aṅgirasāṃ svargaṃ lokaṃ yatām ahīyetām //
JB, 1, 224, 11.0 tau stutvaiva ghṛtaścute madhuścuta ity eva svargaṃ lokam anūdapatatām //
JB, 1, 224, 16.0 paśavo ha khalu vai ghṛtaścutaḥ //
JB, 1, 225, 5.0 tad yad ghṛtaścunnidhanaṃ tad yajurnidhanam //
JB, 1, 225, 9.0 ghṛtaścunnidhaneneti brūyāt //
JB, 1, 225, 11.0 yad u ghṛtaścuc ca madhuścuc cāṅgirasāv apaśyatāṃ tasmād evam ākhyāyate //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 14, 2.21 ṛtuṣṭhāḥ stha ṛtāvṛdho ghṛtaścuto madhuścutā ūrjasvatīḥ payasvatīḥ svadhāyinīḥ kulāyinīḥ /
Ṛgveda
ṚV, 2, 11, 7.1 harī nu ta indra vājayantā ghṛtaścutaṃ svāram asvārṣṭām /
ṚV, 3, 21, 3.1 tubhyaṃ stokā ghṛtaścuto 'gne viprāya santya /
ṚV, 5, 14, 3.1 taṃ hi śaśvanta īᄆate srucā devaṃ ghṛtaścutā /
ṚV, 7, 96, 5.1 ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ /
ṚV, 8, 8, 15.2 tasmai sahasranirṇijam iṣaṃ dhattaṃ ghṛtaścutam //
ṚV, 8, 8, 16.1 prāsmā ūrjaṃ ghṛtaścutam aśvinā yacchataṃ yuvam /
ṚV, 8, 51, 10.1 turaṇyavo madhumantaṃ ghṛtaścutaṃ viprāso arkam ānṛcuḥ /
ṚV, 8, 54, 1.2 te stobhanta ūrjam āvan ghṛtaścutam paurāso nakṣan dhītibhiḥ //
ṚV, 8, 59, 4.2 yā ha vām indrāvaruṇā ghṛtaścutas tābhir dhattaṃ yajamānāya śikṣatam //
ṚV, 8, 59, 5.2 asmān sv indrāvaruṇā ghṛtaścutas tribhiḥ sāptebhir avataṃ śubhas patī //
ṚV, 9, 74, 6.2 catasro nābho nihitā avo divo havir bharanty amṛtaṃ ghṛtaścutaḥ //
ṚV, 9, 77, 1.2 abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ //
ṚV, 10, 18, 12.2 te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santv atra //
Ṛgvedakhilāni
ṚVKh, 1, 3, 3.1 ye vām aśvāso rathirā vipaścito vātadhrājiṣaḥ suyujo ghṛtaścutaḥ /
ṚVKh, 1, 6, 3.1 satyaṃ tad indrāvaruṇā ghṛtaścutam madhva ūrmiṃ duhate sapta vāṇīḥ /
ṚVKh, 1, 6, 4.2 yā ha vām indrāvaruṇā ghṛtaścutā tābhir dakṣaṃ yajamānāya śikṣatam //
ṚVKh, 1, 6, 5.2 asmān sv indrāvaruṇā ghṛtaścutā tribhiḥ saptebhir avataṃ śubhaspatī //
ṚVKh, 3, 3, 10.1 turaṇyavo madhumanto ghṛtaścuto viprāso arkam ānṛcuḥ /
ṚVKh, 3, 6, 1.2 te stobhanta ūrjam āvan ghṛtaścutaṃ paprāso nakṣan dhītibhiḥ //
ṚVKh, 3, 10, 1.1 pāvamānīḥ svastyayanīḥ sudughā hi ghṛtaścutaḥ /
ṚVKh, 3, 10, 17.1 pāvamānīḥ svastyayanīḥ sudughā hi ghṛtaścutaḥ /