Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Sūryaśataka
Bhāgavatapurāṇa
Sūryaśatakaṭīkā

Mahābhārata
MBh, 3, 36, 18.1 śīladoṣād ghṛṇāviṣṭa ānṛśaṃsyāt paraṃtapa /
MBh, 12, 76, 19.2 klībaṃ dharmaghṛṇāyuktaṃ na loko bahu manyate //
MBh, 12, 162, 36.1 hiṃsāparo ghṛṇāhīnaḥ sadā prāṇivadhe rataḥ /
Rāmāyaṇa
Rām, Ay, 40, 17.2 na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ //
Kūrmapurāṇa
KūPur, 1, 14, 72.2 prasannamānasā rudraṃ vacaḥ prāha ghṛṇānidhiḥ //
KūPur, 2, 31, 104.2 uktvā sajīvamastvīśo viṣṇave sa ghṛṇānidhiḥ //
Liṅgapurāṇa
LiPur, 1, 10, 47.4 kena vaśyo mahādeva dhyeyaḥ kutra ghṛṇānidhe //
LiPur, 1, 64, 19.2 vasiṣṭhamāha viśvātmā ghṛṇayā sa ghṛṇānidhiḥ //
LiPur, 1, 64, 71.2 vasiṣṭho bhagavānprāha pautraṃ dhīmān ghṛṇānidhiḥ //
LiPur, 2, 28, 7.1 sanatkumāraḥ prāhedaṃ ghṛṇayā ca ghṛṇānidhe /
Sūryaśataka
SūryaŚ, 1, 6.2 gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 42.2 yo 'nāthavargādhimalaṃ ghṛṇoddhata smitāvalokena caratyapohitum //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 24.0 antardviguṇaghanaghṛṇānighnanirvighnavṛtteḥ //