Occurrences

Vasiṣṭhadharmasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Kathāsaritsāgara
Sūryaśatakaṭīkā
Mugdhāvabodhinī

Vasiṣṭhadharmasūtra
VasDhS, 6, 23.1 yogas tapo damo dānaṃ satyaṃ śaucaṃ śrutaṃ ghṛṇā /
Ṛgveda
ṚV, 1, 52, 6.1 parīṃ ghṛṇā carati titviṣe śavo 'po vṛtvī rajaso budhnam āśayat /
Mahābhārata
MBh, 3, 177, 16.2 satyaṃ dānaṃ kṣamā śīlam ānṛśaṃsyaṃ damo ghṛṇā /
MBh, 3, 177, 18.4 ānṛśaṃsyam ahiṃsā ca ghṛṇā caiva yudhiṣṭhira //
MBh, 9, 60, 29.2 jihmair upāyair bahubhir na te lajjā na te ghṛṇā //
MBh, 12, 36, 46.1 athavā te ghṛṇā kācit prāyaścittaṃ cariṣyasi /
MBh, 12, 80, 17.1 ahiṃsā satyavacanam ānṛśaṃsyaṃ damo ghṛṇā /
MBh, 12, 182, 4.1 satyaṃ dānaṃ damo 'droha ānṛśaṃsyaṃ kṣamā ghṛṇā /
MBh, 14, 18, 16.2 gurupūjā ghṛṇā śaucaṃ nityam indriyasaṃyamaḥ //
Rāmāyaṇa
Rām, Bā, 24, 15.1 na hi te strīvadhakṛte ghṛṇā kāryā narottama /
Rām, Yu, 68, 18.2 anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa //
Amarakośa
AKośa, 1, 222.1 utsāhavardhano vīraḥ kāruṇyaṃ karuṇā ghṛṇā /
Bodhicaryāvatāra
BoCA, 8, 70.1 kaṅkālān katicid dṛṣṭvā śmaśāne kila te ghṛṇā /
Viṣṇupurāṇa
ViPur, 5, 18, 30.2 evamārtāsu yoṣitsu ghṛṇā kasya na jāyate //
Abhidhānacintāmaṇi
AbhCint, 2, 215.2 jugupsā tu ghṛṇātha syādvismayaścitramadbhutam //
Kathāsaritsāgara
KSS, 3, 6, 196.1 na kāryā ca ghṛṇā yasmāt tanmāsabalibhakṣaṇāt /
KSS, 5, 3, 166.2 tasyāḥ sa garbhaḥ kraṣṭavyo naiva kāryā ghṛṇātra ca //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 25.0 antarmadhye cetasi dviguṇā ghanā bahulā ghṛṇā dayā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 26.0 ghanā cāsau ghṛṇā ca ghanaghṛṇā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 26.0 ghanā cāsau ghṛṇā ca ghanaghṛṇā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 27.0 antardviguṇā cāsau ghanaghṛṇā ca tayā nighnā paravaśā nirvighnā antarāyarahitā vṛttiryasya sa tathoktaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 13.0 yasya hṛdayasyaiva rasarūpiṇī karuṇā ghṛṇā jātā prādurbhūtā //