Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 10, 4.2 siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā //
BhāgPur, 3, 14, 9.1 iṣṭvāgnijihvaṃ payasā puruṣaṃ yajuṣāṃ patim /
BhāgPur, 3, 33, 16.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
BhāgPur, 4, 9, 50.1 payaḥ stanābhyāṃ susrāva netrajaiḥ salilaiḥ śivaiḥ /
BhāgPur, 4, 9, 61.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
BhāgPur, 4, 14, 10.1 aheriva payaḥpoṣaḥ poṣakasyāpyanarthabhṛt /
BhāgPur, 4, 14, 41.2 sravate brahma tasyāpi bhinnabhāṇḍātpayo yathā //
BhāgPur, 4, 17, 23.1 yavasaṃ jagdhyanudinaṃ naiva dogdhyaudhasaṃ payaḥ /
BhāgPur, 4, 17, 35.2 sa vīramūrtiḥ samabhūddharādharo yo māṃ payasyugraśaro jighāṃsasi //
BhāgPur, 4, 18, 11.1 samāṃ ca kuru māṃ rājandevavṛṣṭaṃ yathā payaḥ /
BhāgPur, 4, 18, 14.2 vatsaṃ bṛhaspatiṃ kṛtvā payaśchandomayaṃ śuci //
BhāgPur, 4, 18, 15.2 hiraṇmayena pātreṇa vīryamojo balaṃ payaḥ //
BhāgPur, 4, 18, 17.1 gandharvāpsaraso 'dhukṣanpātre padmamaye payaḥ /
BhāgPur, 4, 18, 22.2 vidhāya vatsaṃ duduhurbilapātre viṣaṃ payaḥ //
BhāgPur, 4, 18, 25.1 vaṭavatsā vanaspatayaḥ pṛthagrasamayaṃ payaḥ /
BhāgPur, 4, 18, 26.1 sarve svamukhyavatsena sve sve pātre pṛthak payaḥ /