Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Carakatattvapradīpikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 5, 1.0 na iha katakaṃ payasa iva paṅkasya prasādanāya bhavatīti //
Aitareyabrāhmaṇa
AB, 1, 1, 10.0 tad yad ghṛtaṃ tat striyai payo ye taṇḍulās te puṃsas tan mithunam mithunenaivainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 5.0 yad usriyāsv āhutaṃ ghṛtam payo 'sya pibatam aśvinety aparāhṇe yajaty agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 2, 20, 5.0 ā dhenavaḥ payasā tūrṇyarthā ity upāyatīṣu //
AB, 2, 20, 20.0 jāmayo adhvarīyatām pṛñcatīr madhunā paya iti //
AB, 3, 40, 7.0 payasā pravargye caranti payasā dākṣāyaṇayajñe pravargyam evānu dākṣāyaṇayajño 'gniṣṭomam apyeti //
AB, 3, 40, 7.0 payasā pravargye caranti payasā dākṣāyaṇayajñe pravargyam evānu dākṣāyaṇayajño 'gniṣṭomam apyeti //
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 2, 5.0 api vā yata eva kutaśca payasā juhuyuḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 33, 7.0 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājā iti camasam āpyāyayaty abhirūpābhyāṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
Atharvaprāyaścittāni
AVPr, 2, 8, 3.0 anyavatsāyā goḥ payasety āhur adugdhāyā vā śūdradugdhāyā vā //
AVPr, 2, 8, 4.0 asarvaṃ vā etat payo yad anyavatsāyā goḥ śūdradugdhāyā vāsarvaṃ vā etad agnihotraṃ yan mṛtasyāgnihotram //
AVPr, 6, 7, 10.0 vaḍavāṃ ced aśvo 'bhīyād agnaye 'ṃhomuce 'ṣṭākapālaṃ sauryaṃ payo vāyavyāv ājyabhāgau //
Atharvaveda (Paippalāda)
AVP, 1, 2, 1.2 pṛñcatīr madhunā payaḥ //
AVP, 1, 13, 2.1 ūrjam asmā ūrjasvatī dhattaṃ payo 'smai payasvatī dhattam /
AVP, 1, 19, 3.1 yenendrāya samabharan payāṁsy uttareṇa brahmaṇā jātavedaḥ /
AVP, 1, 80, 5.2 vātaḥ prāṇaḥ sūryaś cakṣur divas payaḥ /
AVP, 1, 83, 4.1 samānāṃ māsām ṛtubhiṣ ṭvāhaṃ saṃvatsarasya payasā piparmi /
AVP, 1, 91, 1.1 payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe /
AVP, 1, 91, 1.1 payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe /
AVP, 1, 91, 1.1 payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe /
AVP, 1, 91, 1.1 payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe /
AVP, 1, 91, 2.1 payo yad apsu paya usriyāsu paya utseṣūta parvateṣu /
AVP, 1, 91, 2.1 payo yad apsu paya usriyāsu paya utseṣūta parvateṣu /
AVP, 1, 91, 2.1 payo yad apsu paya usriyāsu paya utseṣūta parvateṣu /
AVP, 1, 91, 3.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
AVP, 1, 91, 4.1 yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni /
AVP, 1, 96, 4.1 duhāṃ me dyauḥ pṛthivī payo 'jagaro mā sodako 'bhi vi sarpatu /
AVP, 1, 103, 1.2 amāvāsyāyai haviṣā vidhemorjaṃ vasānā payasā na āgan //
AVP, 4, 2, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVP, 4, 2, 6.1 yā āpo divyāḥ payasā madanti yā antarikṣa uta pārthivā yāḥ /
AVP, 4, 2, 7.1 abhi tvā varcasāsicaṃ divyena payasā saha /
AVP, 4, 35, 3.1 payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha /
AVP, 5, 16, 5.1 iḍānāṃ putrā uta mitriyāṇāṃ payo dhayantv ahṛṇīyamānāḥ /
AVP, 5, 30, 1.2 atho payasvatāṃ paya ā harāmi sahasraśaḥ //
AVP, 5, 30, 2.1 ahaṃ veda yathā payaś cakāra dhānyaṃ bahu /
AVP, 10, 1, 10.1 yā bhadrā yā śivā yorjā payasā saha /
AVP, 10, 2, 6.2 tubhyaṃ virāṭ payo duhāṃ tvāṃ vāñchantu viśo mahīḥ //
AVP, 10, 3, 5.2 atho eṣāṃ payo hara //
AVP, 10, 5, 5.2 payaḥ paśūnāṃ rasam oṣadhīnāṃ bṛhaspatiḥ savitā me ni yacchāt //
AVP, 10, 5, 10.1 ā me dhanaṃ sarasvatī payasphātiṃ ca dhānyam /
AVP, 10, 9, 5.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye mā punītām //
Atharvaveda (Śaunaka)
AVŚ, 1, 4, 1.2 pṛñcatīr madhunā payaḥ //
AVŚ, 1, 9, 3.1 yenendrāya samabharaḥ payāṃsy uttamena brahmaṇā jātavedaḥ /
AVŚ, 1, 35, 4.1 samānāṃ māsām ṛtubhiṣ ṭvā vayaṃ saṃvatsarasya payasā piparmi /
AVŚ, 2, 29, 5.1 ūrjam asmā ūrjasvatī dhattaṃ payo asmai payasvatī dhattam /
AVŚ, 3, 5, 1.2 ojo devānāṃ paya oṣadhīnāṃ varcasā mā jinvantv aprayāvan //
AVŚ, 3, 15, 2.2 te mā juṣantāṃ payasā ghṛtena yathā krītvā dhanam āharāṇi //
AVŚ, 3, 17, 7.2 yad divi cakrathuḥ payas tenemām upa siñcatam //
AVŚ, 3, 17, 9.2 sā naḥ sīte payasābhyāvavṛtsvorjasvatī ghṛtavat pinvamānā //
AVŚ, 3, 29, 6.1 ireva nopa dasyati samudra iva payo mahat /
AVŚ, 4, 8, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVŚ, 4, 8, 5.1 yā āpo divyāḥ payasā madanty antarikṣa uta vā pṛthivyām /
AVŚ, 4, 11, 4.2 parjanyo dhārā maruta ūdho asya yajñaḥ payo dakṣiṇā doho asya //
AVŚ, 4, 14, 6.1 ajam anajmi payasā ghṛtena divyaṃ suparṇaṃ payasaṃ bṛhantam /
AVŚ, 4, 15, 6.1 abhi kranda stanayārdayodadhiṃ bhūmiṃ parjanya payasā sam aṅdhi /
AVŚ, 4, 27, 3.1 payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha /
AVŚ, 5, 1, 9.1 ardham ardhena payasā pṛṇakṣy ardhena śuṣma vardhase amura /
AVŚ, 5, 26, 10.1 somo yunaktu bahudhā payāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 28, 3.1 trayaḥ poṣās trivṛti śrayantām anaktu pūṣā payasā ghṛtena /
AVŚ, 6, 53, 3.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
AVŚ, 6, 62, 1.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye na punītām //
AVŚ, 6, 69, 3.1 mayi varco atho yaśo 'tho yajñasya yat payaḥ /
AVŚ, 6, 78, 2.1 abhi vardhatāṃ payasābhi rāṣṭreṇa vardhatām /
AVŚ, 6, 124, 1.2 sam indriyena payasāham agne chandobhir yajñaiḥ sukṛtāṃ kṛtena //
AVŚ, 7, 73, 4.1 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga ā gatam /
AVŚ, 7, 73, 5.2 madhor dugdhasyāśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ //
AVŚ, 7, 73, 6.1 upa drava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
AVŚ, 7, 73, 6.1 upa drava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
AVŚ, 7, 73, 8.2 duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya //
AVŚ, 7, 79, 3.2 amāvāsyāyai haviṣā vidhemorjaṃ duhānā payasā na āgan //
AVŚ, 8, 2, 19.1 yad aśnāsi yat pibasi dhānyaṃ kṛṣyāḥ payaḥ /
AVŚ, 8, 3, 17.1 saṃvatsarīṇaṃ paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ /
AVŚ, 9, 1, 2.1 mahat payo viśvarūpam asyāḥ samudrasya tvota reta āhuḥ /
AVŚ, 9, 1, 8.2 trīn gharmān abhi vāvaśānā mimāti māyuṃ payate payobhiḥ //
AVŚ, 9, 6, 32.1 payaś ca vā eṣa rasaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 10, 5.2 duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya //
AVŚ, 9, 10, 6.2 sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyuṃ payate payobhiḥ //
AVŚ, 10, 1, 12.2 muñcantu tvā vīrudho vīryeṇa brahmaṇā ṛgbhiḥ payasā ṛṣīṇām //
AVŚ, 10, 6, 26.2 sa māyaṃ maṇir āgamad ūrjayā payasā saha draviṇena śriyā saha //
AVŚ, 10, 6, 31.2 yasya lokā ime trayaḥ payo dugdham upāsate /
AVŚ, 10, 10, 10.2 tasmāt te vṛtrahā payaḥ kṣīraṃ kruddho 'harad vaśe //
AVŚ, 10, 10, 31.2 te vai bradhnasya viṣṭapi payo asyā upāsate //
AVŚ, 11, 1, 7.1 sākaṃ sajātaiḥ payasā sahaidhy ud ubjaināṃ mahate vīryāya /
AVŚ, 11, 5, 14.1 ācāryo mṛtyur varuṇaḥ soma oṣadhayaḥ payaḥ /
AVŚ, 12, 1, 9.2 sā no bhūmir bhūridhārā payo duhām atho ukṣatu varcasā //
AVŚ, 12, 1, 10.3 sā no bhūmir visṛjatāṃ mātā putrāya me payaḥ //
AVŚ, 12, 1, 59.2 bhūmir adhibravītu me pṛthivī payasā saha //
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 13, 1, 8.2 divaṃ rūḍhvā mahatā mahimnā saṃ te rāṣṭram anaktu payasā ghṛtena //
AVŚ, 13, 1, 9.2 tāsāṃ brahmaṇā payasā vavṛdhāno viśi rāṣṭre jāgṛhi rohitasya //
AVŚ, 14, 2, 57.2 payo goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 70.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmi payasauṣadhīnām /
AVŚ, 14, 2, 70.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmi payasauṣadhīnām /
AVŚ, 18, 1, 18.1 vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditer adābhyaḥ /
AVŚ, 18, 2, 3.1 yamāya ghṛtavat payo rājñe havir juhotana /
AVŚ, 18, 3, 56.1 payasvatīr oṣadhayaḥ payasvan māmakaṃ payaḥ /
AVŚ, 18, 3, 56.2 apāṃ payaso yat payas tena mā saha śumbhatu //
AVŚ, 18, 3, 56.2 apāṃ payaso yat payas tena mā saha śumbhatu //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 47.1 payasā vā //
BaudhDhS, 1, 9, 8.2 abhojyād api tad bhojyaṃ yac ca goṣṭhagataṃ payaḥ //
BaudhDhS, 1, 12, 12.0 apeyapayaḥpāne kṛcchro 'nyatra gavyāt //
BaudhDhS, 1, 14, 16.1 madhūdake payovikāre ca pātrāt pātrāntarānayane śaucam //
BaudhDhS, 1, 19, 18.1 dvādaśarātraṃ taptaṃ payaḥ pibet kūśmāṇḍair vā juhuyād iti /
BaudhDhS, 2, 1, 37.2 caritvāpaḥ payo ghṛtaṃ madhu lavaṇam ity ārabdhavantaṃ brāhmaṇā brūyuś caritaṃ tvayeti /
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
BaudhDhS, 2, 2, 37.1 apaḥ payo ghṛtaṃ parāka iti pratitryaham uṣṇāni sa taptakṛcchraḥ //
BaudhDhS, 2, 10, 4.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
BaudhDhS, 2, 17, 12.1 etat samādāya grāmānte grāmasīmānte 'gnyagāre vājyaṃ payo dadhīti trivṛt prāśyopavaset //
BaudhDhS, 2, 18, 15.2 sthānamaunavīrāsanasavanopasparśanacaturthaṣaṣṭhāṣṭamakālavratayuktasya kaṇapiṇyākayāvakadadhipayovratatvaṃ ceti //
BaudhDhS, 2, 18, 19.2 aṣṭau tāny avrataghnāni āpo mūlaṃ ghṛtaṃ payaḥ /
BaudhDhS, 3, 7, 8.1 payobhakṣa iti prathamaḥ kalpaḥ /
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
BaudhDhS, 4, 2, 7.2 japed aghamarṣaṇaṃ sūktaṃ payasā dvādaśa kṣapāḥ //
BaudhDhS, 4, 5, 10.1 tryahaṃ tryahaṃ pibed uṣṇaṃ payaḥ sarpiḥ kuśodakam /
BaudhDhS, 4, 8, 15.2 ghṛtena payasā dadhnā prāśya niśy odanaṃ sakṛt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 7.1 dadhi madhu ghṛtam āpaḥ payo vastrayugāni kuṇḍalayugāni //
BaudhGS, 1, 2, 8.1 yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyaṃ ceti //
BaudhGS, 1, 2, 10.1 dadhi payo vā dvitīyaṃ sa dvivṛt //
BaudhGS, 1, 2, 27.1 tā abhimantrayate āma āgād varcasā yaśasā saṃsṛja payasā tejasā ca /
BaudhGS, 1, 2, 29.2 acchidraḥ prajayā bhūyāsaṃ mā parāseci matpayaḥ iti //
BaudhGS, 1, 2, 60.1 bhuktavadbhyo vastrayugāni kuṇḍalayugāni yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyam iti ca dadyāt /
BaudhGS, 1, 8, 5.1 mantraṃ codāharanti ūrjasvān payasvān payasā pinvamāno 'smān vanaspate payasābhyāvavṛtsva iti //
BaudhGS, 1, 8, 5.1 mantraṃ codāharanti ūrjasvān payasvān payasā pinvamāno 'smān vanaspate payasābhyāvavṛtsva iti //
BaudhGS, 2, 11, 46.1 athainān saṃkṣālanena trir apasalaiḥ pariṣiñcati ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ madhu payaḥ kalilaṃ parisnutaṃ svadhā stha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata iti //
BaudhGS, 3, 7, 8.1 atha tiraḥ pavitraṃ sthālyām apaḥ payo vānīyādhiśritya tiraḥ pavitraṃ taṇḍulān āvapati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 3.2 yajñe pavitraṃ potṛtamam payo havyaṃ karotu me iti //
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 12, 21.0 athainām ājyam avekṣayati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tvā cakṣuṣāvekṣe suprajāstvāyeti //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 4, 3, 29.0 patnīṃ saṃnahyājyena ca dadhnā codety ājyaṃ ca prokṣaṇīś cotpūya prasiddham ājyāni gṛhītvā pṛṣadājyagrahaṇyām upastṛṇīte mahīnāṃ payo 'sīti //
BaudhŚS, 4, 6, 37.2 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛtena iti //
BaudhŚS, 16, 5, 18.0 atha vasatīvarīḥ parihṛtya payāṃsi viśiṣyopavasanti //
BaudhŚS, 18, 5, 2.0 sa upakalpayate saumīṃ sūtavaśāṃ kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ payo 'bhiṣecanāya //
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 16.1 tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 17.1 payo 'sīti vaiśyāya prayacchati //
BaudhŚS, 18, 9, 19.2 payasvān viśvataḥ pratyaṅ payasā saṃ pipṛgdhi meti //
BaudhŚS, 18, 17, 1.1 yā divyā āpaḥ payasā saṃbabhūvur yā antarikṣa uta pārthivīr yāḥ /
BaudhŚS, 18, 17, 2.1 abhi tvā varcasāsicam divyena payasā saha /
Bhāradvājagṛhyasūtra
BhārGS, 1, 21, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti bhūrbhuvaḥ suvaḥ prajāpata iti catasraḥ //
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 13, 5.3 ūrjaṃ vahantīḥ kṣīram udakaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ nadīr imā udanvatīr vetasvinīḥ sutīrthyā amuṣmin loka upa vaḥ kṣarantu /
BhārGS, 2, 23, 11.4 ā mā gan yaśasā varcasā saṃsṛja payasā tejasā ca taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 2.3 acchidraḥ prajayā bhūyāsaṃ mā parāseci mat paya iti //
BhārGS, 2, 32, 8.1 athaiva payasi sthālīpākaḥ pautryaḥ paśavyaḥ svargya āyuṣyaḥ svayambhojyas tena yajeta sarveṣu parvasv audumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ sthālīpākaṃ juhoti /
BhārGS, 3, 18, 7.0 payodadhipṛṣadājyānām ājyavat saṃskāraḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 13.3 yajñe pavitraṃ potṛtamaṃ payo havyaṃ karotu ma iti //
BhārŚS, 1, 11, 8.1 nāsyāmāvasyāṃ rātriṃ kumārā api payaḥ pibanti //
BhārŚS, 1, 12, 7.1 upasīdantam anumantrayata ūrjaṃ payaḥ pinvamānā ghṛtaṃ ca jīvo jīvantīr upa vaḥ sadeyam iti //
BhārŚS, 1, 13, 8.1 amūṃ yasyāṃ devānāṃ manuṣyāṇāṃ payo hitam iti nāma gṛhṇāti //
BhārŚS, 7, 6, 9.0 sruvadharmāḥ svadhitau payodharmāḥ paśau //
BhārŚS, 7, 7, 7.2 ājyena dadhi saṃsṛjya mahīnāṃ payo 'sīty etair mantraiḥ //
BhārŚS, 7, 13, 4.2 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛtena /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 2.12 tat payaḥ /
BĀU, 1, 5, 2.13 payo hy evāgre manuṣyāś ca paśavaś copajīvanti /
BĀU, 1, 5, 2.17 payasi hīdaṃ sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 2.18 tad yad idam āhuḥ saṃvatsaraṃ payasā juhvad apa punarmṛtyuṃ jayatīti /
Gautamadharmasūtra
GautDhS, 2, 6, 15.3 gavyapayaḥpāyasair dvādaśa varṣāṇi /
GautDhS, 2, 8, 3.1 edhodakayavasamūlaphalamadhvabhayābhyudyataśayyāsanāvasathayānapayodadhidhānāśapharīpriyaṅgusrañmārgaśākāny apraṇodyāni sarveṣām //
GautDhS, 3, 1, 13.1 payovratatā śākabhakṣatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
GautDhS, 3, 5, 2.1 amatyā pāne payo ghṛtam udakaṃ vāyuṃ prati tryahaṃ taptāni sa kṛcchras tato 'sya saṃskāraḥ //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 9, 5.1 āpyāyasva saṃ te payāṃsi navonava iti caitābhis tarpaṇam ājyahomo haviṣaś cānumantraṇamupasthānaṃ candramasaḥ //
GautDhS, 3, 9, 11.1 carubhaikṣasaktukaṇayāvakaśākapayodadhighṛtamūlaphalodakāni havīṃṣyuttarottaraṃ praśastāni //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 8.0 atha yadi dadhi payo yavāgūṃ vā kaṃsena vā carusthālyā vā sruveṇa vaiva //
GobhGS, 1, 7, 20.0 sarpis tailaṃ dadhi payo yavāgūm vā //
Gopathabrāhmaṇa
GB, 1, 2, 20, 5.0 sa ātmānam āpyāyyaitaṃ payo 'dhok //
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
GB, 2, 1, 17, 11.0 payasi syād vaiśvadevatvāya //
GB, 2, 1, 17, 12.0 vaiśvadevaṃ hi payaḥ //
GB, 2, 1, 22, 4.0 sa u vai payobhājanaḥ //
GB, 2, 1, 22, 7.0 āpo hi payaḥ //
GB, 2, 1, 22, 8.0 athendrasya vai marutaḥ śrita aindraṃ payaḥ //
GB, 2, 2, 6, 28.0 yat payas tad retaḥ //
GB, 2, 3, 6, 10.0 āpyāyasva saṃ te payāṃsīti dvābhyāṃ camasān āpyāyayanty abhirūpābhyām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 13, 3.2 ā māgan yaśasā saṃsṛja tejasā varcasā payasā ca /
HirGS, 1, 13, 4.1 samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim apigacchatāchidraḥ prajayā bhūyāsaṃ mā parāseci matpayaḥ /
HirGS, 1, 18, 5.1 ato gavāṃ madhye 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā payasā juhoti /
HirGS, 1, 27, 3.1 ihaiva dhruvā pratitiṣṭha śāle aśvāvatī gomatī sūnṛtāvatī ūrjasvatī payasā pinvamānocchrayasva mahate saubhagāya ityuttarām //
HirGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsyāpareṇāgniṃ dve kuṭī kṛtvā dakṣiṇasyāṃ śūlagavamāvāhayati /
HirGS, 2, 9, 8.1 athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati //
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 18.0 catasra ājyaprakṛtayo bhavantyūdhanyaṃ vā vāhyaṃ vā dadhi vā payo vā //
JaimGS, 1, 19, 78.0 payasā cet payasyaḥ //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 48, 4.1 payo lomāny asya tāni /
JUB, 4, 5, 2.1 aśnasu somo rājā niśāyām pitṛrājaḥ svapne manuṣyān praviśasi payasā paśūn //
Jaiminīyabrāhmaṇa
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 7, 6.0 atha yat payo duhanti yena payasā paśūn praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 6.0 atha yat payo duhanti yena payasā paśūn praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 19, 13.0 paya iti //
JB, 1, 19, 14.0 yat payo na syāt kena juhuyā iti //
JB, 1, 38, 1.0 tad vai tad agnihotraṃ tryaham eva payasā juhuyāt //
JB, 1, 53, 6.0 reto vai payo yonir iyam //
JB, 1, 93, 28.0 payaḥ sahasrasām ṛṣim iti //
JB, 1, 224, 12.0 anto vai payasāṃ ghṛtam antaḥ svargo lokānām //
JB, 1, 355, 15.0 tam u taṃ somam eva pratyakṣaṃ bhakṣayanti yat payaḥ //
JB, 2, 249, 8.0 sa yamo 'smin sahasre 'pi gām apaśyat sahasrasya gavāṃ payo bibhratīm //
Jaiminīyaśrautasūtra
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
JaimŚS, 15, 7.0 tad asarvabhakṣeṣu saṃ te payāṃsi sam u yantu vājā ity etayā triṣṭubhā mādhyandine savane //
JaimŚS, 24, 13.0 payasy āhriyamāṇe payaḥ //
JaimŚS, 24, 13.0 payasy āhriyamāṇe payaḥ //
JaimŚS, 24, 14.0 sindhu payasy āsicyamāne //
JaimŚS, 25, 24.0 paya āmikṣāyām //
Kauśikasūtra
KauśS, 3, 2, 7.0 yasya śriyaṃ kāmayate tato vrīhyājyapaya āhārya kṣīraudanam aśnāti //
KauśS, 8, 9, 9.1 ā pyāyasva saṃ te payāṃsīti dvābhyāṃ pratiṣiñcet //
KauśS, 8, 9, 10.3 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
KauśS, 9, 5, 3.1 homyaiḥ samidbhiḥ payasā sthālīpākena sarpiṣā /
KauśS, 9, 6, 14.1 apsu sthālīpākaṃ śrapayitvā payasi vā //
KauśS, 11, 3, 21.2 divo nabhaḥ śukraṃ payo duhānā iṣam ūrjaṃ pinvamānāḥ /
KauśS, 11, 3, 23.1 tasyāḥ payasi //
KauśS, 11, 10, 12.5 payo me devā adaduḥ payo manuṣyā uta /
KauśS, 11, 10, 12.5 payo me devā adaduḥ payo manuṣyā uta /
KauśS, 11, 10, 12.6 payaḥ pitṛbhya āhārṣaṃ payasvanto gṛhā mama /
KauśS, 13, 23, 2.1 payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe /
KauśS, 13, 23, 2.1 payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe /
KauśS, 13, 23, 2.1 payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe /
KauśS, 13, 23, 2.1 payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe /
KauśS, 13, 23, 3.1 payo yad apsu paya usriyāsu paya utseṣūta parvateṣu /
KauśS, 13, 23, 3.1 payo yad apsu paya usriyāsu paya utseṣūta parvateṣu /
KauśS, 13, 23, 3.1 payo yad apsu paya usriyāsu paya utseṣūta parvateṣu /
KauśS, 13, 23, 4.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
KauśS, 13, 23, 5.1 yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni /
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 8.0 payasā juhuyāt //
KauṣB, 2, 1, 9.0 eṣa ha vai sarvāsām oṣadhīnāṃ raso yat payaḥ //
KauṣB, 4, 2, 10.0 viṣṇave śipiviṣṭāya prātar dohite payasi carum //
KauṣB, 5, 5, 5.0 so vai payobhojanaḥ //
KauṣB, 5, 5, 10.0 āpo hi payaḥ //
KauṣB, 5, 5, 12.0 aindraṃ payaḥ //
KauṣB, 8, 11, 19.0 payovrato yajamānaḥ //
KauṣB, 9, 3, 9.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavat paya iti //
KauṣB, 10, 10, 2.0 so vai payobhājanaḥ //
KauṣB, 10, 10, 8.0 pitṛdevatyaṃ payaḥ //
KauṣB, 12, 2, 7.0 ā dhenavaḥ payasā tūrṇyarthā iti //
Khādiragṛhyasūtra
KhādGS, 1, 5, 11.0 dadhi cetpayo vā kaṃsena //
KhādGS, 3, 3, 3.0 payasyavanayedājyaṃ tatpṛṣātakam //
KhādGS, 4, 2, 15.0 payaso haviḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 9, 7.0 mātrāvad dadhipayasoḥ //
KātyŚS, 5, 6, 6.0 idhmasthāne śakalaparidhi nidhāya marudbhyo gṛhamedhibhyaḥ sāyaṃ caruḥ payasi //
KātyŚS, 5, 11, 6.0 vāyavyaṃ payaḥ //
KātyŚS, 15, 3, 36.0 saumāraudro 'taś caruḥ śuklāpayasi śuklavatsāyāḥ //
KātyŚS, 15, 4, 41.0 payaḥ //
KātyŚS, 20, 3, 18.0 nāśe tantreṇa dyāvāpṛthivyaḥ payo vāyavyaṃ sauryaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 6, 2.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
KāṭhGS, 6, 4.1 yavāgūṃ yāvakaṃ śākaṃ payaḥ sarpiḥ kuśodakam /
KāṭhGS, 11, 2.5 ūrjasvatī payasvatī cāsmān sthūṇe payasābhyavavṛtsva /
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 38, 3.0 āpyāyasva saṃ te payāṃsīti dvābhyāṃ sthālīpākasya //
KāṭhGS, 43, 6.0 atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ //
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā gā anvetu na iti pauṣṇasya juhoti //
Kāṭhakasaṃhitā
KS, 6, 3, 7.0 tad idaṃ payaḥ //
KS, 6, 3, 9.0 yat payasāgnihotraṃ juhoti //
KS, 6, 3, 12.0 anaḍuho vai payas taṇḍulāḥ //
KS, 6, 3, 36.0 tac chāntaṃ mithunam āpaś ca payaś ca //
KS, 6, 3, 51.0 yadi payo na vinded ājyena juhuyāt //
KS, 6, 3, 55.0 tac chāntaṃ mithunam āpaś ca payaś ca //
KS, 6, 3, 56.0 yadi payo na vinded yavāgvā juhuyāt //
KS, 6, 4, 22.0 paśavo vai gārhapatyaḥ paśavaḥ payaḥ //
KS, 8, 8, 10.0 upa hy eṣā paya āharati //
KS, 10, 1, 39.0 dhenvā ghṛtaṃ payo 'naḍuhas taṇḍulāḥ //
KS, 10, 1, 48.0 dhenvā ghṛtaṃ payo 'naḍuhas taṇḍulāḥ //
KS, 10, 11, 41.0 etan marutāṃ svaṃ payo yat priyaṅgavaḥ //
KS, 10, 11, 42.0 svenaivainān payasācchaiti //
KS, 11, 5, 69.0 saumāraudraṃ caruṃ nirvapet payasy āmayāvinaḥ //
KS, 11, 5, 73.0 payasi bhavati //
KS, 11, 5, 74.0 payo vai payaḥ //
KS, 11, 5, 74.0 payo vai payaḥ //
KS, 11, 5, 75.0 payaḥ puruṣaḥ //
KS, 11, 5, 76.0 paya etasyāmayati yasyāmayati //
KS, 11, 5, 77.0 payasaivāsya payas spṛṇoti //
KS, 11, 5, 77.0 payasaivāsya payas spṛṇoti //
KS, 12, 1, 17.0 payo vai payasyā //
KS, 12, 1, 18.0 payaḥ puruṣaḥ //
KS, 12, 1, 19.0 paya etasyāmayati yasyāmayati //
KS, 12, 1, 20.0 payasaivāsya payas spṛṇoti //
KS, 12, 1, 20.0 payasaivāsya payas spṛṇoti //
KS, 12, 1, 51.0 payo vai payasyā //
KS, 12, 1, 52.0 payas sajātāḥ //
KS, 12, 1, 53.0 payasaiva payo 'varunddhe //
KS, 12, 1, 53.0 payasaiva payo 'varunddhe //
KS, 12, 1, 66.0 payo vai payasyā //
KS, 12, 1, 67.0 payaḥ paśavaḥ //
KS, 12, 1, 68.0 payasaiva payo 'varunddhe //
KS, 12, 1, 68.0 payasaiva payo 'varunddhe //
KS, 12, 1, 81.0 payo vai payasyā //
KS, 12, 1, 82.0 payaḥ puruṣaḥ //
KS, 12, 1, 83.0 payasaiva payo 'varunddhe //
KS, 12, 1, 83.0 payasaiva payo 'varunddhe //
KS, 12, 4, 38.0 trissamṛddhā dhenur ātmā vatsaḥ payaḥ //
KS, 12, 7, 24.0 payasi bhavati //
KS, 12, 7, 26.0 vaiśvadevaṃ hi payaḥ //
KS, 15, 2, 6.0 vāyave niyutvate payo vā yavāgūr vā //
KS, 19, 7, 38.0 atho parameṇaiva payasā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 6.2 śarma me yacchorje tvā mahīnāṃ payo 'sy apām /
MS, 1, 2, 6, 5.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu payo aghnyāsu /
MS, 1, 3, 38, 3.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
MS, 1, 4, 3, 9.1 yenendrāya samabharan payāṃsy uttamena haviṣā jātavedaḥ /
MS, 1, 5, 1, 7.2 payaḥ sahasrasām ṛṣim //
MS, 1, 6, 3, 31.0 tāsāṃ payo 'hīyata //
MS, 1, 6, 3, 34.0 tasmād varāhaṃ gāvo 'nudhāvanti svaṃ payo jānānāḥ //
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 1, 6, 4, 39.0 ājyaṃ ca payaś ca dhenvāḥ //
MS, 1, 6, 8, 31.0 dhenvā vai ghṛtaṃ payo 'naḍuhas taṇḍulāḥ //
MS, 1, 8, 2, 55.0 paśūnāṃ vā etat payo yad vrīhiyavau //
MS, 1, 8, 3, 30.0 paśūnāṃ vā etat payaḥ pravṛjyate //
MS, 1, 8, 3, 36.0 taddhi nāpo na payaḥ //
MS, 1, 8, 3, 43.0 mithunaṃ vā āpaś ca payaś ca //
MS, 1, 10, 5, 15.0 sa ete mithune payasī ātmann adhattodhanyaṃ ca vahyaṃ ca //
MS, 1, 10, 10, 11.0 sa etat paya ātmano 'dhi niramimīta //
MS, 2, 1, 6, 21.0 payo vai puruṣaḥ //
MS, 2, 1, 6, 22.0 paya etasyāmayati //
MS, 2, 1, 6, 23.0 payasaivāsya payo niḥkrīṇāti //
MS, 2, 1, 6, 23.0 payasaivāsya payo niḥkrīṇāti //
MS, 2, 1, 7, 16.0 dhenvā vai ghṛtaṃ payo 'naḍuhas taṇḍulāḥ //
MS, 2, 1, 7, 20.0 payo vai ghṛtam //
MS, 2, 1, 7, 21.0 payaś cakṣuḥ //
MS, 2, 1, 7, 22.0 payasaivāsmai payaś cakṣur janayataḥ //
MS, 2, 1, 7, 22.0 payasaivāsmai payaś cakṣur janayataḥ //
MS, 2, 1, 8, 14.0 mārutaṃ caruṃ nirvapet payasi praiyaṅgavaṃ grāmakāmo vā paśukāmo vā pṛśnīnāṃ gavāṃ dugdhe //
MS, 2, 1, 8, 19.0 tasyā vā etat payo yat priyaṅgavaḥ //
MS, 2, 1, 8, 20.0 svenaivainān payasācchaiti //
MS, 2, 2, 3, 12.0 bārhaspatyaṃ caruṃ nirvapet payasi grāmakāmo vā paśukāmo vā //
MS, 2, 3, 1, 22.0 payo vai puruṣaḥ paya etasyāmayati //
MS, 2, 3, 1, 22.0 payo vai puruṣaḥ paya etasyāmayati //
MS, 2, 3, 1, 23.0 payasaivāsya payo niṣkrīṇāti //
MS, 2, 3, 1, 23.0 payasaivāsya payo niṣkrīṇāti //
MS, 2, 3, 1, 32.0 payo vai puruṣaḥ //
MS, 2, 3, 1, 33.0 paya eṣa icchati yo bhūtim icchati //
MS, 2, 3, 1, 34.0 payasaivāsmai payo 'varunddhe //
MS, 2, 3, 1, 34.0 payasaivāsmai payo 'varunddhe //
MS, 2, 3, 1, 43.0 payo vai puruṣaḥ //
MS, 2, 3, 1, 44.0 paya eṣa icchati yo grāmam icchati //
MS, 2, 3, 1, 45.0 payasaivāsmai payo 'varunddhe //
MS, 2, 3, 1, 45.0 payasaivāsmai payo 'varunddhe //
MS, 2, 3, 5, 12.0 sa śvo bhūta āgneyam aṣṭākapālaṃ nirvapet saumyaṃ payasi carum ādityaṃ ghṛte caruṃ vāruṇaṃ caruṃ yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 3, 6, 41.0 payasi bhavati //
MS, 2, 3, 6, 42.0 payo vai ghṛtam //
MS, 2, 3, 6, 43.0 payaś cakṣuḥ //
MS, 2, 3, 6, 44.0 payasaivāsmai payaś cakṣur dadhāti //
MS, 2, 3, 6, 44.0 payasaivāsmai payaś cakṣur dadhāti //
MS, 2, 7, 12, 13.2 ūrjo bhāgaṃ madhumat pinvamānāsmānt sīte payasābhyāvavṛtsva //
MS, 2, 7, 14, 2.1 abhyāvartasva pṛthivi yajñena payasā saha /
MS, 2, 7, 14, 13.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
MS, 2, 7, 17, 4.10 ādityaṃ garbhaṃ payasā samaṅgdhi sahasrasya pratimāṃ viśvarūpam /
MS, 2, 10, 6, 6.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ payasā mahīṃ gām //
MS, 2, 11, 4, 8.0 payaś ca me rasaś ca me //
MS, 2, 12, 1, 5.1 saṃ mā sṛjāmi payasā pṛthivyāḥ saṃ mā sṛjāmy adbhir oṣadhībhiḥ /
MS, 2, 12, 1, 6.1 payaḥ pṛthivyāṃ payā oṣadhīṣu payo divy antarikṣe payo dhāḥ /
MS, 2, 12, 1, 6.1 payaḥ pṛthivyāṃ payā oṣadhīṣu payo divy antarikṣe payo dhāḥ /
MS, 2, 12, 1, 6.1 payaḥ pṛthivyāṃ payā oṣadhīṣu payo divy antarikṣe payo dhāḥ /
MS, 2, 12, 1, 6.1 payaḥ pṛthivyāṃ payā oṣadhīṣu payo divy antarikṣe payo dhāḥ /
MS, 2, 13, 1, 5.2 yāḥ pṛthivīṃ payasondanti śukrās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 18, 7.0 payodāṃ tvā payasi sādayāmi //
MS, 2, 13, 18, 7.0 payodāṃ tvā payasi sādayāmi //
MS, 3, 1, 8, 49.0 āgneyaṃ vā etat payo yad ajakṣīram //
MS, 3, 1, 8, 51.0 svena vā etat payasā svaṃ pātram ācchṛṇatti //
MS, 3, 1, 8, 52.0 paramaṃ vā etat payo yad ajakṣīram //
MS, 3, 1, 8, 54.0 parameṇa vā etat payasā paramaṃ pātram ācchṛṇatti //
MS, 3, 11, 1, 8.2 acchinnaṃ tantuṃ payasā sarasvatīḍā devī bhāratī viśvatūrtiḥ //
MS, 3, 11, 2, 3.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 9.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 15.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 22.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 28.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 34.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 39.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 45.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 51.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 58.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 64.0 payaḥ somaḥ parisrutā ghṛtam madhu //
MS, 3, 11, 2, 77.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 6, 1.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 2.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 3.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 4.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 6.2 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 8.2 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 9.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 10.2 payaḥ somaṃ prajāpatiḥ /
MS, 3, 11, 6, 10.4 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 9, 5.1 payasaḥ śukram amṛtaṃ janitraṃ surāyā mūtrājjanayanta retaḥ /
MS, 3, 11, 9, 16.1 tejaḥ paśūnāṃ havir indriyāvat parisrutā payasā sāraghaṃ madhu /
MS, 3, 11, 10, 11.2 dyāvāpṛthivī payasā payobhir ṛtāvarī yajñiye mā punītām //
MS, 3, 11, 10, 11.2 dyāvāpṛthivī payasā payobhir ṛtāvarī yajñiye mā punītām //
MS, 3, 11, 10, 16.1 agniḥ prajāṃ bahulāṃ me kṛṇotv annaṃ payo reto asmāsu dhehi //
MS, 4, 4, 1, 22.0 atha yat payasaḥ payasā vā etad rāṣṭre payo dadhāti //
MS, 4, 4, 1, 22.0 atha yat payasaḥ payasā vā etad rāṣṭre payo dadhāti //
MS, 4, 4, 1, 22.0 atha yat payasaḥ payasā vā etad rāṣṭre payo dadhāti //
Mānavagṛhyasūtra
MānGS, 1, 11, 6.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
MānGS, 1, 14, 11.1 śvobhūte prājāpatyaṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 1, 19, 2.1 caturthe māsi payasi sthālīpākaṃ śrapayitvā tasya juhoti //
MānGS, 1, 20, 2.0 pañcame ṣaṣṭhe vā māsi payasi sthālīpākaṃ śrapayitvā snātam alaṃkṛtam ahatena vāsasā pracchādyānnapate 'nnasya no dehīti hutvā hiraṇyena prāśayed annāt parisruta ity ṛcā //
MānGS, 2, 3, 11.0 agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūr agnīndrābhyāṃ svāhā sajūr viśvebhyo devebhyaḥ svāhā sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti //
MānGS, 2, 7, 1.1 āgrahāyaṇyāṃ paurṇamāsyāṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 2, 7, 11.1 tāsu payasi sthālīpākaḥ sa vyākhyātaḥ //
MānGS, 2, 8, 4.1 tāsu payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 2, 11, 18.2 ariṣṭā asmākaṃ vīrā mā parāseci matpayaḥ /
MānGS, 2, 11, 19.1 vāstoṣpatyaṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 2, 13, 6.1 astamita āditye payasi sthālīpākaṃ śrapayitvāthaitair nāmadheyair juhoti /
MānGS, 2, 18, 2.1 payasi sthālīpākaṃ śrapayitvā tasya juhoti /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
PB, 9, 9, 2.0 tad āhuḥ payo 'vanayed iti //
PB, 9, 9, 3.0 atho khalv āhur antarhitam iva vā etad yat payo hiraṇyam evāpo 'bhyavanayeddhiraṇyam abhyunnayed iti //
PB, 13, 1, 5.0 tās te kṣarantu madhumad ghṛtaṃ paya iti madhumad vai ghṛtaṃ payaḥ paśavaḥ kṣaranti tad eva tad abhivadati //
PB, 13, 1, 5.0 tās te kṣarantu madhumad ghṛtaṃ paya iti madhumad vai ghṛtaṃ payaḥ paśavaḥ kṣaranti tad eva tad abhivadati //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 14.2 ariṣṭā asmākaṃ vīrā mā parāseci mat paya iti //
PārGS, 3, 9, 8.0 sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān bhojayet //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 11.1 payovrata etena kalpena bṛhadindrāya gāyateti caturvargeṇa sautrāmaṇyau sautrāmaṇyau //
SVidhB, 1, 4, 1.2 bhaikṣaṃ payo vā vratam eke /
SVidhB, 1, 4, 4.1 payovrata etena kalpena tisro vāca udīrata iti vargeṇa vājapeyam //
SVidhB, 1, 4, 9.1 payovrata etena kalpena somaḥ pavate janitā matīnām iti caturvargeṇa cāturmāsyāni saumikāny avāpnoti //
SVidhB, 2, 3, 11.1 saṃ te payāṃsīti pūrveṇa prathamaṃ grāsaṃ grased uttareṇa nigired viṣam apy asyānnaṃ bhavati /
SVidhB, 2, 8, 3.1 rohiṇyāṃ vā rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 9, 1.1 caturo māsān payobhakṣo gā anugatvāraṇye śucau deśe maṭhaṃ kṛtvā tatra praviśet /
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 4.7 dvayoḥ payasā juhuyāt paśukāmasya /
TB, 2, 1, 5, 5.8 payasā paśukāmasya /
TB, 2, 1, 6, 2.3 tasyai payasi vyāyacchanta /
TB, 2, 2, 9, 7.1 tābhyo dārumaye pātre payo 'duhat /
TB, 3, 1, 4, 3.3 sa etaṃ somāya mṛgaśīrṣāya śyāmākaṃ caruṃ payasi niravapat /
TB, 3, 1, 4, 4.3 sa etaṃ rudrāyārdrāyai praiyaṃgavaṃ caruṃ payasi niravapat /
TB, 3, 1, 4, 6.3 sa etaṃ bṛhaspataye tiṣyāya naivāraṃ caruṃ payasi niravapat /
TB, 3, 1, 4, 13.3 sa etad vāyave niṣṭyāyai gṛṣṭyai dugdhaṃ payo niravapat /
Taittirīyasaṃhitā
TS, 1, 1, 10, 2.4 mahīnām payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya niḥ //
TS, 1, 1, 10, 3.2 mahīnām payo 'sy oṣadhīnāṃ raso 'dabdhena tvā cakṣuṣāvekṣe suprajāstvāya /
TS, 1, 5, 5, 2.2 payaḥ sahasrasām ṛṣim //
TS, 1, 7, 3, 36.1 ūrjam evāsmin payo dadhāti //
TS, 1, 8, 7, 4.1 vāyavyam payaḥ //
TS, 1, 8, 9, 29.1 ye karṇāḥ sa payasi bārhaspatyaḥ //
TS, 2, 2, 11, 4.5 pṛśniyai vai payaso maruto jātāḥ pṛśniyai priyaṃgavaḥ /
TS, 2, 5, 2, 7.5 etat somasya yat payaḥ /
TS, 5, 1, 7, 47.1 paramaṃ vā etat payo yad ajakṣīram //
TS, 5, 1, 7, 48.1 parameṇaivainam payasācchṛṇatti //
TS, 5, 4, 3, 8.0 yad grāmyāṇām paśūnām payasā juhuyād grāmyān paśūñchucārpayed yad āraṇyānām āraṇyān //
TS, 5, 4, 9, 22.0 naktoṣāseti kṛṣṇāyai śvetavatsāyai payasā juhoti //
TS, 6, 1, 11, 25.0 payo aghniyāsv ity āha //
TS, 6, 1, 11, 26.0 payo hy aghniyāsu //
TS, 6, 2, 5, 19.0 payo brāhmaṇasya //
TS, 6, 2, 5, 21.0 tejaḥ payaḥ //
TS, 6, 2, 5, 22.0 tejasaiva tejaḥ paya ātman dhatte //
TS, 6, 2, 5, 23.0 atho payasā vai garbhā vardhante //
TS, 6, 2, 5, 25.0 yad asya payo vratam bhavati ātmānam eva tad vardhayati //
TS, 6, 2, 11, 41.0 tasyai tvak carmodho 'dhiṣavaṇe stanā uparavā grāvāṇo vatsā ṛtvijo duhanti somaḥ payaḥ //
TS, 6, 4, 8, 6.0 payasaiva me somaṃ śrīṇann iti //
TS, 6, 4, 8, 7.0 tasmān maitrāvaruṇam payasā śrīṇanti //
TS, 6, 4, 8, 12.0 yan maitrāvaruṇam payasā śrīṇāti paśubhir eva tan mitraṃ samardhayati paśubhir yajamānam //
Taittirīyāraṇyaka
TĀ, 2, 4, 7.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
TĀ, 2, 8, 8.0 payo brāhmaṇasya vrataṃ yavāgū rājanyasyāmikṣā vaiśyasya //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 5, 3, 9.4 paramaṃ vā etat payaḥ /
TĀ, 5, 3, 9.6 parameṇaivainaṃ payasācchṛṇatti /
TĀ, 5, 10, 1.1 prajāpatiṃ vai devāḥ śukraṃ payo 'duhran /
TĀ, 5, 10, 1.9 devānām anyat payaḥ /
TĀ, 5, 10, 1.10 yad goḥ payaḥ //
TĀ, 5, 10, 2.1 tat sāmnaḥ payaḥ /
TĀ, 5, 10, 2.2 yad ajāyai payaḥ /
TĀ, 5, 10, 2.3 tad devānāṃ payaḥ /
TĀ, 5, 10, 2.5 tat payasā caranti /
TĀ, 5, 10, 2.6 prajāpatim eva tad devān payasānnādyena samardhayanti /
TĀ, 5, 11, 4.3 āśvinaḥ payasy ānīyamāne /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 9, 13.0 śālivrīhiyavānāmannaṃ payasā prāśnīyād yasmādāhāramūlā dhātavo bhavanti //
VaikhGS, 3, 10, 3.0 payo dadhi ghṛtaṃ samaṃ gṛhītaṃ trivṛdityāmananti //
VaikhGS, 3, 15, 6.0 brāhmīghṛtaṃ payo vacādhikaṃ cāmananti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā vā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
VaikhŚS, 3, 7, 9.0 ūrjaṃ paya iti dogdhopasīdati //
VaikhŚS, 3, 7, 12.0 kāmadhukṣa iti payaḥ pratyāharantaṃ dogdhāraṃ pṛcchati //
VaikhŚS, 3, 7, 15.0 devas tvā saviteti payaḥ kumbhyām ānayati //
VaikhŚS, 3, 8, 3.0 yajñasya saṃtatir asīty agnihotroccheṣaṇam anvātacyāyaṃ paya iti parṇavalkam anvātanakti taṇḍulaiḥ pūtikair oṣadhībhiḥ kvalair badarair vā //
Vaitānasūtra
VaitS, 3, 9, 19.1 camasān āpyāyayanty āpyāyasva saṃ te payāṃsīti //
VaitS, 3, 14, 1.9 ahāḥ śarīraṃ payasā samety anyo anyo bhavati varṇo asya /
VaitS, 5, 3, 10.1 gṛhīteṣv ājyeṣu kuvid aṅga yavamanta iti payograhān gṛhṇantam //
VaitS, 5, 3, 11.1 vapāmārjanād yuvaṃ surāmam aśvinā iti catasṛbhiḥ payaḥsurāgrahāṇām /
VaitS, 8, 5, 6.1 abhāve gavīḍāṃ navaghāsam āśayitvā tasyāḥ payasā //
VaitS, 8, 5, 9.1 payasā sarvakāmasya //
Vasiṣṭhadharmasūtra
VasDhS, 11, 40.1 madhumāṃsaiś ca śākaiś ca payasā pāyasena ca /
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
VasDhS, 21, 21.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
VasDhS, 22, 11.1 upavāsanyāyena payovratatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ somapānam iti medhyāni //
VasDhS, 27, 11.2 trirātraṃ śaṅkhapuṣpīṃ ca brāhmaṇaḥ payasā saha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 20.7 mahīnāṃ payo 'si //
VSM, 2, 24.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 2, 34.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
VSM, 3, 16.2 payaḥ sahasrasām ṛṣim //
VSM, 4, 3.1 mahīnāṃ payo 'si varcodā asi varco me dehi /
VSM, 4, 31.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu /
VSM, 8, 14.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 8, 16.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 12, 70.2 ūrjasvatī payasā pinvamānāsmānt sīte payasābhyāvavṛtsva //
VSM, 12, 70.2 ūrjasvatī payasā pinvamānāsmānt sīte payasābhyāvavṛtsva //
VSM, 12, 103.1 abhyāvartasva pṛthivi yajñena payasā saha /
VSM, 12, 113.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
VSM, 13, 41.1 ādityaṃ garbhaṃ payasā samaṅdhi sahasrasya pratimāṃ viśvarūpam /
Vārāhagṛhyasūtra
VārGS, 1, 13.0 pṛśneḥ payo 'sīty ājyaṃ nirvapati //
VārGS, 14, 2.1 athaināṃ darbhaśulvena saṃnahyati saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 31.1 māṃsasaṃhitābhyām aṅgulībhyām aṅguṣṭhena ca puroḍāśasyāvadyet sruveṇājyapayasor mekṣaṇena caroḥ svadhitinā paśor darvyā somasya //
VārŚS, 1, 1, 2, 5.1 payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ /
VārŚS, 1, 1, 2, 5.2 apāṃ payaso yat payas tena mām indra saṃsṛja /
VārŚS, 1, 1, 2, 5.2 apāṃ payaso yat payas tena mām indra saṃsṛja /
VārŚS, 1, 1, 3, 12.1 iḍā dhenuḥ sahavatsā na āgād ūrjaṃ duhānā payasā prapīnā /
VārŚS, 1, 1, 3, 12.2 sā no annena haviṣota gobhir iḍā pinvatāṃ payasābhyasmān /
VārŚS, 1, 1, 4, 21.2 ariṣṭā asmākaṃ vīrā mā parāseci mat payo mā mā hiṃsīs tvaṃ dhanam /
VārŚS, 1, 2, 2, 28.2 pṛñcatīḥ payasā payo mandrā dhanasya sātaye /
VārŚS, 1, 2, 2, 28.2 pṛñcatīḥ payasā payo mandrā dhanasya sātaye /
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 3, 4, 33.1 amāvāsyā subhagā suśevā dhenur iva payo bhūya āpyāyamānā /
VārŚS, 1, 4, 1, 7.1 tasmin niśāyāṃ brahmaudanaṃ śrapayaty ānaḍuhe carmaṇy avahatya catuḥśarāvaṃ caturṣūdapātreṣu payasi vā jīvataṇḍulam //
VārŚS, 1, 5, 3, 1.0 payasā juhuyāt paśukāmasya yavāgvā grāmakāmasyājyena tejaskāmasya dadhnendriyakāmasya taṇḍulair balakāmasya //
VārŚS, 1, 5, 3, 3.0 nityaṃ payo yavāguś ca //
VārŚS, 1, 5, 3, 4.0 payo'bhāve yavāgur aśuṣkā //
VārŚS, 1, 5, 5, 6.1 vaiśvadevaḥ payasi caruḥ śyāmākaś caruḥ /
VārŚS, 1, 6, 2, 14.1 catur upabhṛti gṛhītvā pañcagṛhītaṃ pṛṣadājyadhānyām ājyena saṃnīya mahīnāṃ payo 'si viśveṣāṃ devānāṃ tanūrasi /
VārŚS, 1, 7, 2, 3.0 pratiprasthātuḥ payasi //
VārŚS, 1, 7, 4, 18.1 abhivānyāyāḥ payasi manthaṃ dohana ikṣuśalākayā prasavyam āloḍayati //
VārŚS, 2, 1, 5, 21.2 saṃ te payāṃsīti vyūhati //
VārŚS, 2, 1, 5, 24.1 divi śrayasveti naivāraṃ caruṃ payasi śṛtam upadadhāti //
VārŚS, 2, 2, 3, 9.1 gāvīdhukaṃ caruṃ payasi śṛtam upadadhāti tasyām eveṣṭakāyāṃ /
VārŚS, 3, 1, 1, 23.0 audumbaryā srucā trir yajuṣā tūṣṇīṃ caturthaṃ payasi śṛtaṃ pātryām uddhṛtya cātvāle 'vadadhāti //
VārŚS, 3, 2, 4, 9.0 anusavanam eke payaḥ samāmananti pratidhuk prātaḥsavane śṛtaṃ mādhyandine dadhi tṛtīye savane //
VārŚS, 3, 2, 5, 21.2 kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva /
VārŚS, 3, 2, 7, 45.3 surāvantam ity uttarasminn agnau payograhān juhvati //
VārŚS, 3, 2, 7, 48.1 yam aśvinā namucer iti payograhān bhakṣayanti //
VārŚS, 3, 2, 7, 56.1 abhiroti saṃskṛtām anvahaṃ parīto ṣiñcatā sutam iti payasā pariṣiñcaty ekasyā dugdhena prathamāyāṃ vyuṣṭāyāṃ dvayor dvitīyasyām //
VārŚS, 3, 2, 7, 59.1 tena dharmeṇa surām atipāvya brahma kṣatram ity ūrṇāsūtreṇa payo 'tipāvayati //
VārŚS, 3, 2, 7, 62.1 teṣu kuvid aṅgeti payograhān gṛhṇāty upayāmagṛhīto 'sy acchidrāṃ tvāchidreṇeti yathādevatam //
VārŚS, 3, 3, 1, 58.0 payasi vā saha maitrāvaruṇīm āmikṣāṃ saṃskurvanti //
VārŚS, 3, 3, 2, 23.0 viśvabhṛtaḥ stheti payasaḥ //
VārŚS, 3, 4, 2, 4.1 sakalātho jānā kusumasarpiḥ payoguḍān mṛṣṭaśāntikaraṇāni pṛthukāni madhvāpam iti khādiraiḥ sruvaiḥ pratyannaṃ juhuyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 22.0 tathailakaṃ payaḥ //
ĀpDhS, 1, 29, 14.1 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tena dharmakṛtyaṃ kriyate /
ĀpDhS, 2, 7, 4.0 payaupasecanam annam agniṣṭomasaṃmitaṃ sarpiṣokthyasaṃmitaṃ madhunātirātrasaṃmitaṃ māṃsena dvādaśāhasaṃmitam udakena prajāvṛddhir āyuṣaś ca //
ĀpDhS, 2, 8, 8.0 dadhi madhusaṃsṛṣṭaṃ madhuparkaḥ payo vā madhusaṃsṛṣṭam //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 5.3 agniḥ prajāṃ bahulāṃ me karotv annaṃ payo reto asmāsu dhehi /
ĀpŚS, 6, 14, 8.1 dvayoḥ payasā paśukāmasya juhuyāt //
ĀpŚS, 6, 14, 11.1 yasya rudraḥ paśūñchamāyetaitayaivāvṛtā dvayoḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 6, 25, 10.2 tvaṃ sāhasrasya rāya īśiṣe sahasradhārasya payasaḥ /
ĀpŚS, 6, 29, 10.0 navānām itarāṇy aindrāgnaṃ dvādaśakapālam āgnendraṃ vā vaiśvadevaṃ payasi caruṃ saumyaṃ śyāmākaṃ caruṃ dyāvāpṛthivyam ekakapālam //
ĀpŚS, 6, 30, 14.1 api vāgnihotrīṃ vrīhistambaṃ yavastambaṃ vā grāsayitvā tasyāḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 7, 17, 1.4 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛteneti pṛṣadājyam avekṣamāṇau vāgyatāv āsāte adhvaryur yajamānaś ca //
ĀpŚS, 16, 26, 8.1 athāsyāṃ paya ānayati //
ĀpŚS, 16, 33, 3.1 divi śrayasveti bārhaspatyaṃ naivāraṃ payasi caruṃ madhye kumbheṣṭakānām upadadhāti //
ĀpŚS, 16, 34, 4.11 duhāṃ te dyauḥ pṛthivī payo 'jagaras tvā sodako visarpatu /
ĀpŚS, 18, 2, 18.1 payasi śrapayati //
ĀpŚS, 18, 11, 15.1 ye karṇāḥ sa payasi bārhaspatyaḥ //
ĀpŚS, 18, 13, 15.1 viśvabhṛta iti payasaḥ //
ĀpŚS, 19, 2, 13.1 payograhā vā syuḥ //
ĀpŚS, 19, 6, 9.1 ājyaṃ nirupyādhvaryudroṇe prabhūtaṃ payo nirvapati //
ĀpŚS, 19, 6, 11.1 ājyam utpūya vālena paya utpunāti //
ĀpŚS, 19, 6, 14.1 pāśukāny ājyāni gṛhītvādhvaryuḥ payograhān gṛhṇāti //
ĀpŚS, 19, 8, 9.1 surāvantam iti payograhāñ juhoti /
ĀpŚS, 19, 8, 14.1 dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitṛpitāmahaprapitāmahebhyo dadāti pitṛbhyaḥ svadhāvibhyaḥ svadhā nama iti //
ĀpŚS, 20, 7, 13.0 yady adhīyād agnaye 'ṃhomuce 'ṣṭākapālaḥ sauryaṃ payo vāyavya ājyabhāgaḥ //
ĀpŚS, 20, 25, 2.6 payasi bārhaspatyo madhyame //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 6.4 duhānā akṣitaṃ payo mayi goṣṭhe niviśadhvaṃ yathā bhavāmy uttamaḥ /
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 4, 7, 4.9 madhor dugdhasyāśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ /
ĀśvŚS, 4, 7, 4.13 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga āgatam /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 5, 3, 5.1 etadvai saṃvatsarasya svam payaḥ /
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 2, 2, 4, 4.8 tatra viveda ghṛtāhutiṃ vaiva payaāhutiṃ vā /
ŚBM, 2, 2, 4, 4.9 ubhayaṃ ha tv eva tat paya eva //
ŚBM, 2, 2, 4, 5.7 tatrāparām āhutiṃ viveda ghṛtāhutiṃ vaiva payaāhutiṃ vā /
ŚBM, 2, 2, 4, 5.8 ubhayaṃ ha tv eva tat paya eva //
ŚBM, 2, 2, 4, 15.4 tat payo 'bhavat /
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 5, 2, 2, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbare pātre so 'pa eva prathamāḥ saṃbharaty atha payo 'tha yathopasmāramannāni //
ŚBM, 5, 3, 2, 1.2 sa śvetāyai śvetavatsāyai payasi śṛto bhavati tad yad upariṣṭād ratnānāṃ saumāraudreṇa yajate //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 4, 19.1 atha payo gṛhṇāti /
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 16.1 ajāyai payasācchṛṇatti /
ŚBM, 13, 1, 9, 3.0 dogdhrī dhenuriti dhenvāmeva payo dadhāti tasmātpurā dhenurdogdhrī jajñe //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 18.1 mahīnāṃ payo 'sītyājyasthālīm ādāya //
ŚāṅkhGS, 1, 28, 8.0 saṃpṛcyadhvam ṛtāvarīr ūrmiṇā madhumattamāḥ pṛñcatīr madhunā payo mandrā dhanasya sātaya ity uṣṇāsv apsu śītā āsiñcati //
ŚāṅkhGS, 3, 10, 3.0 yā prathamā prajāyeta tasyāḥ pīyūṣaṃ juhuyāt saṃvatsarīṇaṃ paya usriyāyā ity etābhyām ṛgbhyām //
ŚāṅkhGS, 3, 11, 16.0 sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān bhojayet //
ŚāṅkhGS, 5, 2, 3.0 payasā yavamayaṃ caruṃ śrapayitvā //
ŚāṅkhGS, 5, 2, 6.0 madhye payasā juhoti viśvataścakṣur idaṃ viṣṇur iti //
ŚāṅkhGS, 5, 5, 6.0 payasā caruṃ śrapayitvā //
ŚāṅkhGS, 5, 5, 7.0 sarūpavatsāyā goḥ payasi //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 23.0 apyeṣāṃ payaḥ //
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
ŚāṅkhĀ, 10, 8, 3.0 apāno gārhapatyo vyāno 'nvāhāryapacano mano dhūmo manyur arcir dantā aṅgārāḥ śraddhā payo vāk samit satyam āhutiḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 12, 2, 1.1 aśvinā sāragheṇa mā samaṅktāṃ madhunā payaḥ /
Ṛgveda
ṚV, 1, 22, 14.1 tayor id ghṛtavat payo viprā rihanti dhītibhiḥ /
ṚV, 1, 23, 16.2 pṛñcatīr madhunā payaḥ //
ṚV, 1, 62, 9.2 āmāsu cid dadhiṣe pakvam antaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu //
ṚV, 1, 64, 5.2 duhanty ūdhar divyāni dhūtayo bhūmim pinvanti payasā parijrayaḥ //
ṚV, 1, 64, 6.1 pinvanty apo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣv ābhuvaḥ /
ṚV, 1, 64, 11.1 hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān /
ṚV, 1, 66, 2.1 takvā na bhūrṇir vanā siṣakti payo na dhenuḥ śucir vibhāvā //
ṚV, 1, 79, 3.1 yad īm ṛtasya payasā piyāno nayann ṛtasya pathibhī rajiṣṭhaiḥ /
ṚV, 1, 91, 18.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
ṚV, 1, 104, 4.2 añjasī kuliśī vīrapatnī payo hinvānā udabhir bharante //
ṚV, 1, 105, 2.2 tuñjāte vṛṣṇyam payaḥ paridāya rasaṃ duhe vittam me asya rodasī //
ṚV, 1, 121, 5.1 tubhyam payo yat pitarāv anītāṃ rādhaḥ suretas turaṇe bhuraṇyū /
ṚV, 1, 121, 5.2 śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ //
ṚV, 1, 153, 4.2 uto no asya pūrvyaḥ patir dan vītam pātam payasa usriyāyāḥ //
ṚV, 1, 160, 3.2 dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukram payo asya dukṣata //
ṚV, 1, 164, 27.2 duhām aśvibhyām payo aghnyeyaṃ sā vardhatām mahate saubhagāya //
ṚV, 1, 164, 28.2 sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyum payate payobhiḥ //
ṚV, 1, 166, 3.2 ukṣanty asmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ //
ṚV, 1, 180, 3.1 yuvam paya usriyāyām adhattam pakvam āmāyām ava pūrvyaṃ goḥ /
ṚV, 1, 186, 4.2 samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminn ūdhan //
ṚV, 2, 13, 1.2 tad āhanā abhavat pipyuṣī payo 'ṃśoḥ pīyūṣam prathamaṃ tad ukthyam //
ṚV, 2, 13, 2.1 sadhrīm ā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam /
ṚV, 2, 14, 10.1 adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram /
ṚV, 3, 31, 10.1 saṃpaśyamānā amadann abhi svam payaḥ pratnasya retaso dughānāḥ /
ṚV, 3, 33, 1.2 gāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasā javete //
ṚV, 3, 33, 4.1 enā vayam payasā pinvamānā anu yoniṃ devakṛtaṃ carantīḥ /
ṚV, 3, 55, 13.2 ṛtasya sā payasāpinvateᄆā mahad devānām asuratvam ekam //
ṚV, 4, 3, 9.2 kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya //
ṚV, 4, 3, 10.1 ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumāṁ agniḥ payasā pṛṣṭhyena /
ṚV, 4, 21, 8.1 vi yad varāṃsi parvatasya vṛṇve payobhir jinve apāṃ javāṃsi /
ṚV, 4, 41, 5.2 sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ //
ṚV, 4, 57, 2.1 kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva /
ṚV, 4, 57, 5.1 śunāsīrāv imāṃ vācaṃ juṣethāṃ yad divi cakrathuḥ payaḥ /
ṚV, 4, 57, 8.2 śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam //
ṚV, 5, 43, 1.1 ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā /
ṚV, 5, 44, 13.2 bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan //
ṚV, 5, 63, 5.2 rajāṃsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam //
ṚV, 5, 85, 2.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu /
ṚV, 6, 48, 22.2 pṛśnyā dugdhaṃ sakṛt payas tad anyo nānu jāyate //
ṚV, 6, 52, 10.2 juṣantāṃ yujyam payaḥ //
ṚV, 6, 61, 14.1 sarasvaty abhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak /
ṚV, 6, 67, 7.2 na mṛṣyante yuvatayo 'vātā vi yat payo viśvajinvā bharante //
ṚV, 7, 36, 6.2 yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ //
ṚV, 7, 50, 4.2 tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu //
ṚV, 7, 56, 16.2 te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīᄆinaḥ payodhāḥ //
ṚV, 7, 68, 9.2 iṣā taṃ vardhad aghnyā payobhir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 74, 3.2 dugdham payo vṛṣaṇā jenyāvasū mā no mardhiṣṭam ā gatam //
ṚV, 7, 95, 2.2 rāyaś cetantī bhuvanasya bhūrer ghṛtam payo duduhe nāhuṣāya //
ṚV, 7, 101, 3.2 pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ //
ṚV, 8, 2, 42.1 uta su tye payovṛdhā mākī raṇasya naptyā /
ṚV, 8, 93, 13.2 paruṣṇīṣu ruśat payaḥ //
ṚV, 8, 100, 10.2 catasra ūrjaṃ duduhe payāṃsi kva svid asyāḥ paramaṃ jagāma //
ṚV, 9, 6, 7.2 payo yad asya pīpayat //
ṚV, 9, 11, 2.1 abhi te madhunā payo 'tharvāṇo aśiśrayuḥ /
ṚV, 9, 19, 5.2 yāḥ śukraṃ duhate payaḥ //
ṚV, 9, 31, 5.1 tubhyaṃ gāvo ghṛtam payo babhro duduhre akṣitam /
ṚV, 9, 34, 3.2 duhanti śakmanā payaḥ //
ṚV, 9, 42, 4.1 duhānaḥ pratnam it payaḥ pavitre pari ṣicyate /
ṚV, 9, 54, 1.2 payaḥ sahasrasām ṛṣim //
ṚV, 9, 62, 5.2 svadanti gāvaḥ payobhiḥ //
ṚV, 9, 62, 9.2 varivovid ghṛtam payaḥ //
ṚV, 9, 62, 20.1 ā ta indo madāya kam payo duhanty āyavaḥ /
ṚV, 9, 66, 30.1 yasya te dyumnavat payaḥ pavamānābhṛtaṃ divaḥ /
ṚV, 9, 68, 3.1 vi yo mame yamyā saṃyatī madaḥ sākaṃvṛdhā payasā pinvad akṣitā /
ṚV, 9, 71, 1.2 harir opaśaṃ kṛṇute nabhas paya upastire camvor brahma nirṇije //
ṚV, 9, 74, 1.2 divo retasā sacate payovṛdhā tam īmahe sumatī śarma saprathaḥ //
ṚV, 9, 74, 4.1 ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṃ vi jāyate /
ṚV, 9, 77, 1.2 abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ //
ṚV, 9, 84, 5.1 abhi tyaṃ gāvaḥ payasā payovṛdhaṃ somaṃ śrīṇanti matibhiḥ svarvidam /
ṚV, 9, 84, 5.1 abhi tyaṃ gāvaḥ payasā payovṛdhaṃ somaṃ śrīṇanti matibhiḥ svarvidam /
ṚV, 9, 86, 2.2 dhenur na vatsam payasābhi vajriṇam indram indavo madhumanta ūrmayaḥ //
ṚV, 9, 86, 4.1 pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgran payasā dharīmaṇi /
ṚV, 9, 86, 17.2 somam manīṣā abhy anūṣata stubho 'bhi dhenavaḥ payasem aśiśrayuḥ //
ṚV, 9, 86, 37.2 tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 9, 91, 3.1 vṛṣā vṛṣṇe roruvad aṃśur asmai pavamāno ruśad īrte payo goḥ /
ṚV, 9, 93, 3.2 mūrdhānaṃ gāvaḥ payasā camūṣv abhi śrīṇanti vasubhir na niktaiḥ //
ṚV, 9, 96, 15.2 payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voᄆhā //
ṚV, 9, 97, 14.1 rasāyyaḥ payasā pinvamāna īrayann eṣi madhumantam aṃśum /
ṚV, 9, 97, 43.2 abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṃ tava vayaṃ sakhāyaḥ //
ṚV, 9, 97, 43.2 abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṃ tava vayaṃ sakhāyaḥ //
ṚV, 9, 107, 12.2 aṃśoḥ payasā madiro na jāgṛvir acchā kośam madhuścutam //
ṚV, 9, 110, 3.1 ajījano hi pavamāna sūryaṃ vidhāre śakmanā payaḥ /
ṚV, 10, 1, 3.2 āsā yad asya payo akrata svaṃ sacetaso abhy arcanty atra //
ṚV, 10, 11, 1.1 vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditer adābhyaḥ /
ṚV, 10, 17, 14.2 apām payasvad it payas tena mā saha śundhata //
ṚV, 10, 19, 7.1 pari vo viśvato dadha ūrjā ghṛtena payasā /
ṚV, 10, 30, 13.1 prati yad āpo adṛśram āyatīr ghṛtam payāṃsi bibhratīr madhūni /
ṚV, 10, 61, 11.2 śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ //
ṚV, 10, 61, 26.2 vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ //
ṚV, 10, 63, 3.1 yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyaur aditir adribarhāḥ /
ṚV, 10, 64, 9.2 devīr āpo mātaraḥ sūdayitnvo ghṛtavat payo madhuman no arcata //
ṚV, 10, 64, 12.2 tām pīpayata payaseva dhenuṃ kuvid giro adhi rathe vahātha //
ṚV, 10, 65, 6.1 yā gaur vartanim paryeti niṣkṛtam payo duhānā vratanīr avārataḥ /
ṚV, 10, 65, 8.2 dyāvāpṛthivī varuṇāya savrate ghṛtavat payo mahiṣāya pinvataḥ //
ṚV, 10, 73, 9.2 pṛthivyām atiṣitaṃ yad ūdhaḥ payo goṣv adadhā oṣadhīṣu //
ṚV, 10, 75, 4.1 abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ /
ṚV, 10, 87, 17.1 saṃvatsarīṇam paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ /
ṚV, 10, 100, 2.2 gaurasya yaḥ payasaḥ pītim ānaśa ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 101, 9.2 sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ //
ṚV, 10, 108, 1.2 kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyā ataraḥ payāṃsi //
ṚV, 10, 108, 2.2 atiṣkado bhiyasā tan na āvat tathā rasāyā ataram payāṃsi //
ṚV, 10, 114, 1.2 divas payo didhiṣāṇā aveṣan vidur devāḥ sahasāmānam arkam //
ṚV, 10, 132, 6.1 yuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani /
ṚV, 10, 133, 7.2 acchidrodhnī pīpayad yathā naḥ sahasradhārā payasā mahī gauḥ //
ṚV, 10, 169, 3.2 tā asmabhyam payasā pinvamānāḥ prajāvatīr indra goṣṭhe rirīhi //
Ṛgvedakhilāni
ṚVKh, 1, 11, 6.1 yuvaṃ stribhiś citayatho 'pi nākaṃ yuvaṃ payāṃsi śakvarīṣu dhattam /
ṚVKh, 1, 12, 1.2 yuvor dānāso divi nāditeyo yuvoḥ payāṃsi rurucire suśukrā //
ṚVKh, 4, 12, 2.2 duhānā akṣitim payo mama gotre niviśadhvaṃ yathā bhavāmy uttamaḥ /
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 12, 10.1 madhumadhukam ajāpayaḥ satailaṃ ghṛtaguḍakiṇvayutaṃ sakandalīkam /
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 160.0 gopayasor yat //
Aṣṭādhyāyī, 8, 3, 53.0 ṣaṣṭhyāḥ patiputrapṛṣṭhapārapadapayaspoṣeṣu //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 20.1 ghṛtam iva payasi nigūḍhaṃ bhūte bhūte ca vasati vijñānam /
Buddhacarita
BCar, 3, 31.1 pītaṃ hyanenāpi payaḥ śiśutve kālena bhūyaḥ parisṛptamurvyām /
Carakasaṃhitā
Ca, Sū., 1, 75.2 aṣṭau mūtrāṇi saṃkhyātānyaṣṭāveva payāṃsi ca //
Ca, Sū., 1, 107.1 prāyaśo madhuraṃ snigdhaṃ śītaṃ stanyaṃ payo matam /
Ca, Sū., 1, 112.2 virecane snehane ca payaḥ sarvatra yujyate //
Ca, Sū., 1, 119.2 mūtraṃ kṣīrāṇi vṛkṣāśca ṣaḍ ye diṣṭapayastvacaḥ //
Ca, Sū., 2, 21.1 payasyardhodake chāge hrīverotpalanāgaraiḥ /
Ca, Sū., 3, 12.1 manaḥśilāle maricāni tailamārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ /
Ca, Sū., 3, 22.1 rāsnā guḍūcī madhukaṃ bale dve sajīvakaṃ sarṣabhakaṃ payaśca /
Ca, Sū., 3, 23.1 vāte sarakte saghṛtaṃ pradeho godhūmacūrṇaṃ chagalīpayaśca /
Ca, Sū., 5, 12.2 āntarīkṣaṃ payaḥ sarpirjāṅgalaṃ madhu cābhyaset //
Ca, Sū., 5, 67.2 athāsya daśame pāke samāṃśaṃ chāgalaṃ payaḥ //
Ca, Sū., 6, 28.2 ghṛtaṃ payaḥ saśālyannaṃ bhajan grīṣme na sīdati //
Ca, Sū., 7, 11.2 śāliḥ payo nirūhaśca śastaṃ maithunameva ca //
Ca, Sū., 13, 23.1 odanaśca vilepī ca raso māṃsaṃ payo dadhi /
Ca, Sū., 13, 88.1 dhāroṣṇaṃ snehasaṃyuktaṃ pītvā saśarkaraṃ payaḥ /
Ca, Sū., 13, 91.1 grāmyānūpaudakaṃ māṃsaṃ guḍaṃ dadhi payastilān /
Ca, Sū., 14, 29.1 grāmyānūpaudakaṃ māṃsaṃ payo bastaśirastathā /
Ca, Sū., 21, 30.2 saṃskṛtāni ca māṃsāni dadhi sarpiḥ payāṃsi ca //
Ca, Sū., 23, 33.1 hitā māṃsarasāstasmai payāṃsi ca ghṛtāni ca /
Ca, Sū., 24, 56.2 śilājatuprayogo vā prayogaḥ payaso 'pi vā //
Ca, Sū., 24, 57.1 pippalīnāṃ prayogo vā payasā citrakasya vā /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 47.1 yathā payo yathā sarpir yathā vā cavyacitrakau /
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Sū., 26, 84.3 na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti /
Ca, Sū., 26, 84.4 na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṃ kuṣṭhābādhabhayāt /
Ca, Sū., 26, 84.5 na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /
Ca, Sū., 26, 84.7 tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham /
Ca, Sū., 26, 84.8 tathā kaṅguvanakamakuṣṭhakakulatthamāṣaniṣpāvāḥ payasā saha viruddhāḥ /
Ca, Sū., 26, 99.3 saṃyogato viruddhaṃ tadyathāmlaṃ payasā saha //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Vim., 1, 18.4 tadyathā vāhlīkasaurāṣṭrikasaindhavasauvīrakāḥ te hi payasāpi saha lavaṇam aśnanti /
Ca, Vim., 1, 22.5 saṃyogaḥ punar dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ sa viśeṣamārabhate yaṃ punar naikaikaśo dravyāṇyārabhante tad yathā madhusarpiṣoḥ madhumatsyapayasāṃ ca saṃyogaḥ /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 9.2 prātaśca śāliyavānnavikārān dadhimadhusarpirbhiḥ payobhirvā saṃmṛjya bhuñjīta tathā sāyam avadātaśaraṇaśayanāsanapānavasanabhūṣaṇā ca syāt /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 27.0 nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti //
Ca, Śār., 8, 29.3 tatra vīraṇaśāliṣaṣṭikakuśakāśekṣuvālikāvetasaparivyādhamūlānāṃ bhūtīkānantākāśmaryaparūṣakamadhukamṛdvīkānāṃ ca payasārdhodakenodgamayya rasaṃ priyālavibhītakamajjatilakalkasamprayuktam īṣallavaṇam anatyuṣṇaṃ ca nirūhaṃ dadyāt /
Ca, Cik., 1, 53.2 ṣaṣṭikaḥ payasā cātra jīrṇe bhojanamiṣyate //
Ca, Cik., 1, 58.1 yathoktaguṇānām āmalakānāṃ sahasraṃ piṣṭasvedanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 13.5 jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanam upacāraḥ prayogānte ca dvis tāvat payasaivopacāraḥ /
Ca, Cik., 2, 13.5 jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanam upacāraḥ prayogānte ca dvis tāvat payasaivopacāraḥ /
Ca, Cik., 3, 168.1 baddhapracyutadoṣaṃ vā nirāmaṃ payasā jayet /
Ca, Cik., 3, 170.1 kāmaṃ tu payasā tasya nirūhairvā harenmalān /
Ca, Cik., 3, 222.2 paktvā tena kaṣāyeṇa payasā dviguṇena ca //
Ca, Cik., 3, 226.1 ghṛtaṃ payaśca tat siddhaṃ sarpirjvaraharaṃ param /
Ca, Cik., 3, 232.1 āragvadhaṃ vā payasā mṛdvīkānāṃ rasena vā /
Ca, Cik., 3, 232.2 trivṛtāṃ trāyamāṇāṃ vā payasā jvaritaḥ pibet //
Ca, Cik., 3, 233.2 payo 'nupānamuṣṇaṃ vā pītvā drākṣārasaṃ naraḥ //
Ca, Cik., 3, 234.2 mucyate jvaritaḥ pītvā pañcamūlīśṛtaṃ payaḥ //
Ca, Cik., 3, 235.2 payo vimucyate pītvā tadvadbilvaśalāṭubhiḥ //
Ca, Cik., 3, 236.2 varcomūtravibandhaghnaṃ śophajvaraharaṃ payaḥ //
Ca, Cik., 3, 237.2 śṛtaṃ payaḥ sakharjūraṃ pipāsājvaranāśanam //
Ca, Cik., 3, 238.1 caturguṇenāmbhasā vā śṛtaṃ jvaraharaṃ payaḥ /
Ca, Cik., 3, 238.2 dhāroṣṇaṃ vā payaḥ sadyo vātapittajvaraṃ jayet //
Ca, Cik., 3, 239.1 jīrṇajvarāṇāṃ sarveṣāṃ payaḥ praśamanaṃ param /
Ca, Cik., 3, 242.1 sthirā balā ca tat sarvaṃ payasyardhodake śṛtam /
Ca, Cik., 3, 258.2 tena kaṣāyeṇa dviguṇitapayasā teṣāmeva ca kalkena kaṣāyārdhamātraṃ mṛdvagninā sādhayettailam /
Ca, Cik., 3, 294.2 virecanena payasā sarpiṣā saṃskṛtena ca //
Ca, Cik., 3, 302.2 payasā vṛṣadaṃśasya śakṛdvā tadahaḥ pibet //
Ca, Cik., 3, 304.1 pañcagavyasya payasaḥ prayogo viṣamajvare /
Ca, Cik., 4, 83.1 chāgaṃ payaḥ syāt paramaṃ prayoge gavyaṃ śṛtaṃ pañcaguṇe jale vā /
Ca, Cik., 4, 84.2 sajīvakaṃ sarṣabhakaṃ sasarpiḥ payaḥ prayojyaṃ sitayā śṛtaṃ vā //
Ca, Cik., 4, 85.1 śatāvarīgokṣurakaiḥ śṛtaṃ vā śṛtaṃ payo vāpyatha parṇinībhiḥ /
Ca, Cik., 4, 86.1 viśeṣato viṭpathasampravṛtte payo mataṃ mocarasena siddham /
Ca, Cik., 4, 87.1 kaṣāyayogān payasā purā vā pītvānu cādyāt payasaiva śālīn /
Ca, Cik., 4, 87.1 kaṣāyayogān payasā purā vā pītvānu cādyāt payasaiva śālīn /
Ca, Cik., 4, 101.1 priyālatailaṃ madhukaṃ payaśca siddhaṃ ghṛtaṃ māhiṣam ājikaṃ vā /
Ca, Cik., 4, 101.2 āmrāsthipūrvaiḥ payasā ca nasyaṃ sasārivaiḥ syāt kamalotpalaiśca //
Ca, Cik., 5, 35.1 payasā vā sukhoṣṇena satiktena virecayet /
Ca, Cik., 5, 93.1 tadeva tailaṃ payasā vātagulmī pibennaraḥ /
Ca, Cik., 5, 95.2 hṛdrogaṃ vidradhiṃ śothaṃ sādhayatyāśu tatpayaḥ //
Ca, Cik., 5, 133.1 śālayo jāṅgalaṃ māṃsaṃ gavyāje payasī ghṛtam /
Ca, Cik., 5, 145.2 prasthaṃ ca payaso dattvā ghṛtaprasthaṃ vipācayet //
Ca, Cik., 1, 3, 9.1 saṃvatsaraṃ payovṛttirgavāṃ madhye vaset sadā /
Ca, Cik., 1, 3, 36.2 vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ //
Ca, Cik., 1, 3, 52.2 tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //
Ca, Cik., 1, 3, 64.1 payāṃsi takrāṇi rasāḥ sayūṣās toyaṃ samūtrā vividhāḥ kaṣāyāḥ /
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 17.2 eṣāṃ palonmitān bhāgān payo gavyaṃ caturguṇam //
Ca, Cik., 2, 1, 35.1 rase tasmin ghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ /
Ca, Cik., 2, 1, 38.2 śarkarā māṣavidalāstugākṣīrī payo ghṛtam //
Ca, Cik., 2, 1, 46.1 tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ /
Ca, Cik., 2, 1, 47.2 payaḥ pibati rātriṃ sa kṛtsnāṃ jāgarti vegavān /
Ca, Cik., 2, 2, 4.1 gṛhītvā taṃ rasaṃ pūtaṃ gavyena payasā saha /
Ca, Cik., 2, 2, 22.1 śṛṅgāṭakaṃ vidārīṃ ca navaṃ sarpiḥ payo jalam /
Ca, Cik., 2, 2, 27.1 candrāṃśukalpaṃ payasā ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Ca, Cik., 2, 3, 5.1 kevalaṃ tu payastasyāḥ śṛtaṃ vāśṛtameva vā /
Ca, Cik., 2, 3, 6.2 kṣīrasaṃjananaiścaiva payaḥ siddhaṃ pṛthak pṛthak //
Ca, Cik., 2, 3, 9.1 payasyardhodake paktvā kārṣikān āḍhakonmite /
Ca, Cik., 2, 3, 9.2 vivarjayet payaḥśeṣaṃ tatpūtaṃ kṣaudrasarpiṣā //
Ca, Cik., 2, 3, 11.1 maṇḍalairjātarūpasya tasyā eva payaḥ śṛtam /
Ca, Cik., 2, 3, 19.2 prayuṅkte yaḥ payaścānu nityavegaḥ sa nā bhavet //
Ca, Cik., 2, 4, 24.2 payo'nupānāstāḥ śīghraṃ kurvanti vṛṣatāṃ parām //
Ca, Cik., 2, 4, 29.1 sādhayitvā ghṛtaprasthaṃ payasyaṣṭaguṇe punaḥ /
Ca, Cik., 2, 4, 30.2 siddhaṃ punaḥ śataguṇe gavye payasi sādhayet //
Ca, Cik., 2, 4, 38.1 gatvā snātvā payaḥ pītvā rasaṃ vānu śayīta nā /
Lalitavistara
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
Mahābhārata
MBh, 1, 3, 44.2 bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti //
MBh, 1, 3, 45.2 naitan nyāyyaṃ paya upayoktuṃ bhavato mayānanujñātam iti //
MBh, 1, 3, 47.4 payo na pibasi /
MBh, 1, 3, 50.3 payo na pibati /
MBh, 1, 16, 26.1 teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca /
MBh, 1, 16, 27.1 atha tasya samudrasya tajjātam udakaṃ payaḥ /
MBh, 1, 16, 32.3 tat payaḥ sahitā bhūyaścakrire bhṛśam ākulam /
MBh, 1, 19, 6.2 bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam //
MBh, 1, 19, 17.15 bhayaṃkarāṇāṃ sattvānāṃ payaso nidhim avyayam /
MBh, 1, 21, 9.1 īśo hyasi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara /
MBh, 1, 24, 11.2 samudrakukṣau ca viśoṣayan payaḥ samīpagān bhūmidharān vicālayan //
MBh, 1, 36, 15.2 bhūyiṣṭham upayuñjānaṃ phenam āpibatāṃ payaḥ //
MBh, 1, 69, 26.9 ṛte 'pi gardabhakṣīrāt payaḥ pāsyati me sutaḥ //
MBh, 1, 93, 24.1 yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada /
MBh, 1, 125, 19.1 āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ /
MBh, 1, 165, 10.1 grāmyāraṇyā oṣadhīśca duduhe paya eva ca /
MBh, 1, 213, 48.4 mahiṣīṇām adād bhūripayasām ayutadvayam /
MBh, 2, 16, 44.1 te cābale pariglāne payaḥpūrṇapayodhare /
MBh, 3, 179, 4.2 babhūva payasā siktā śāntadhūmarajo'ruṇā //
MBh, 3, 186, 97.2 ratnākaram amitraghna nidhānaṃ payaso mahat //
MBh, 3, 281, 36.2 pipāsitasyeva yathā bhavet payas tathā tvayā vākyam idaṃ samīritam /
MBh, 4, 27, 18.2 payāṃsi dadhisarpīṃṣi rasavanti hitāni ca //
MBh, 5, 39, 56.1 aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ /
MBh, 5, 100, 11.1 āsāṃ tu payasā miśraṃ payo nirmathya sāgare /
MBh, 5, 100, 11.1 āsāṃ tu payasā miśraṃ payo nirmathya sāgare /
MBh, 5, 100, 13.2 amṛtaṃ cāmṛtāśeṣu surabhiḥ kṣarate payaḥ //
MBh, 5, 107, 15.1 atrāvṛtto dinakaraḥ kṣarate surasaṃ payaḥ /
MBh, 5, 108, 10.2 udadhestīram āsādya surabhiḥ kṣarate payaḥ //
MBh, 8, 30, 42.1 yugaṃdhare payaḥ pītvā proṣya cāpy acyutasthale /
MBh, 8, 61, 7.2 divyasya vā toyarasasya pānāt payodadhibhyāṃ mathitāc ca mukhyāt /
MBh, 9, 40, 30.2 sarpiḥ payaśca susrāva nāhuṣasya mahātmanaḥ //
MBh, 9, 41, 30.1 tvam evākāśagā devi megheṣūtsṛjase payaḥ /
MBh, 9, 43, 12.2 prasnutānāṃ payaḥ ṣaḍbhir vadanair apibat tadā //
MBh, 11, 13, 4.1 sa gaṅgāyām upaspṛśya puṇyagandhaṃ payaḥ śuci /
MBh, 12, 29, 78.1 tatastu payaso dhārāṃ puṣṭihetor mahātmanaḥ /
MBh, 12, 37, 20.2 mānuṣīṇāṃ mṛgīṇāṃ ca na pibed brāhmaṇaḥ payaḥ //
MBh, 12, 37, 25.1 piṣṭamāṃsekṣuśākānāṃ vikārāḥ payasastathā /
MBh, 12, 37, 35.1 kapāle yadvad āpaḥ syuḥ śvadṛtau vā yathā payaḥ /
MBh, 12, 69, 44.2 saṃśodhayet tathā kūpān kṛtān pūrvaṃ payo'rthibhiḥ //
MBh, 12, 72, 16.1 ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ /
MBh, 12, 72, 17.1 yo hi dogdhrīm upāste tu sa nityaṃ labhate payaḥ /
MBh, 12, 72, 19.2 nityaṃ svebhyaḥ parebhyaśca tṛptā mātā yathā payaḥ //
MBh, 12, 97, 6.1 na tu vandhyaṃ dhanaṃ tiṣṭhet pibeyur brāhmaṇāḥ payaḥ /
MBh, 12, 159, 71.2 apastryahaṃ pibed uṣṇāstryaham uṣṇaṃ payaḥ pibet /
MBh, 12, 168, 23.2 payaḥ pibati yastasyā dhenustasyeti niścayaḥ //
MBh, 12, 205, 12.1 madhu tailaṃ payaḥ sarpir māṃsāni lavaṇaṃ guḍaḥ /
MBh, 12, 207, 21.1 payasyantarhitaṃ sarpir yadvannirmathyate khajaiḥ /
MBh, 12, 211, 14.1 tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ /
MBh, 12, 221, 58.2 apāvṛtaṃ payo 'tiṣṭhad ucchiṣṭāścāspṛśan ghṛtam //
MBh, 12, 228, 14.1 kramaśaḥ pārthivaṃ yacca vāyavyaṃ khaṃ tathā payaḥ /
MBh, 12, 255, 37.3 ājyena payasā dadhnā pūrṇāhutyā viśeṣataḥ /
MBh, 12, 260, 25.1 oṣadhyaḥ paśavo vṛkṣā vīrud ājyaṃ payo dadhi /
MBh, 12, 260, 27.1 ājyena payasā dadhnā śakṛtāmikṣayā tvacā /
MBh, 12, 289, 45.2 apaḥ pītvā payomiśrā yogī balam avāpnuyāt //
MBh, 12, 308, 178.1 pāṇau kuṇḍaṃ tathā kuṇḍe payaḥ payasi makṣikāḥ /
MBh, 12, 308, 178.1 pāṇau kuṇḍaṃ tathā kuṇḍe payaḥ payasi makṣikāḥ /
MBh, 12, 308, 179.1 na tu kuṇḍe payobhāvaḥ payaścāpi na makṣikāḥ /
MBh, 12, 308, 179.1 na tu kuṇḍe payobhāvaḥ payaścāpi na makṣikāḥ /
MBh, 12, 346, 7.1 mūlaṃ phalaṃ vā parṇaṃ vā payo vā dvijasattama /
MBh, 12, 350, 5.1 yo 'ṣṭamāsāṃstu śucinā kiraṇenojjhitaṃ payaḥ /
MBh, 13, 14, 79.1 atha gavyaṃ payastāta kadācit prāśitaṃ mayā /
MBh, 13, 14, 193.1 tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ /
MBh, 13, 57, 12.1 payobhakṣo divaṃ yāti snānena draviṇādhikaḥ /
MBh, 13, 61, 61.1 madhusarpiḥpravāhinyaḥ payodadhivahāstathā /
MBh, 13, 63, 6.2 payo 'nupānaṃ dātavyam ānṛṇyārthaṃ dvijātaye //
MBh, 13, 65, 38.1 payasā haviṣā dadhnā śakṛtāpyatha carmaṇā /
MBh, 13, 77, 22.1 gāvo mām upatiṣṭhantu hemaśṛṅgāḥ payomucaḥ /
MBh, 13, 80, 2.3 dhārayanti prajāścemāḥ payasā haviṣā tathā //
MBh, 13, 80, 36.1 tryaham uṣṇaṃ pibenmūtraṃ tryaham uṣṇaṃ pibet payaḥ /
MBh, 13, 80, 36.2 gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet /
MBh, 13, 82, 4.2 payo dadhi ghṛtaṃ yāsāṃ sarvapāpapramocanam //
MBh, 13, 82, 17.1 dhārayanti prajāścaiva payasā haviṣā tathā /
MBh, 13, 82, 19.1 payo dadhi ghṛtaṃ caiva puṇyāścaitāḥ surādhipa /
MBh, 13, 100, 8.2 payomūlaphalair vāpi pitṝṇāṃ prītim āharan //
MBh, 13, 104, 8.1 jaghnustāḥ payasā putrāṃstathā pautrān vidhunvatīḥ /
MBh, 13, 106, 13.2 samānavatsāḥ payasā samanvitāḥ suvarṇakāṃsyopaduhā na tena //
MBh, 13, 109, 48.1 saṃvatsaram ihaikaṃ tu māsi māsi pibet payaḥ /
MBh, 13, 112, 96.1 corayitvā payaścāpi balākā samprajāyate /
MBh, 13, 128, 10.2 surabhīṃ sasṛje brahmāmṛtadhenuṃ payomucam /
MBh, 13, 128, 10.3 sā sṛṣṭā bahudhā jātā kṣaramāṇā payo 'mṛtam //
MBh, 14, 42, 50.1 agnī rūpaṃ payaḥ sroto vāyuḥ sparśanam eva ca /
MBh, 14, 96, 5.2 iti saṃcintya durmedhā dharṣayāmāsa tat payaḥ //
MBh, 14, 96, 10.1 yān uddiśya tu saṃkalpaḥ payaso 'sya kṛto mayā /
Manusmṛti
ManuS, 2, 107.2 tasya nityaṃ kṣaraty eṣa payo dadhi ghṛtaṃ madhu //
ManuS, 3, 82.2 payomūlaphalair vāpi pitṛbhyaḥ prītim āvahan //
ManuS, 3, 226.1 guṇāṃś ca sūpaśākādyān payo dadhi ghṛtaṃ madhu /
ManuS, 3, 257.1 munyannāni payaḥ somo māṃsaṃ yac cānupaskṛtam /
ManuS, 3, 271.1 saṃvatsaraṃ tu gavyena payasā pāyasena ca /
ManuS, 4, 250.2 dhānā matsyān payo māṃsaṃ śākaṃ caiva na nirṇudet //
ManuS, 5, 8.2 āvikaṃ saṃdhinīkṣīraṃ vivatsāyāś ca goḥ payaḥ //
ManuS, 5, 25.2 yavagodhūmajaṃ sarvaṃ payasaś caiva vikriyā //
ManuS, 11, 91.2 payo ghṛtaṃ vā maraṇād gośakṛdrasam eva vā //
ManuS, 11, 133.1 payaḥ pibet trirātraṃ vā yojanaṃ vādhvano vrajet /
ManuS, 11, 148.2 pañcarātraṃ pibet pītvā śaṅkhapuṣpīśṛtaṃ payaḥ //
ManuS, 11, 169.2 pakṣigandhauṣadhīnāṃ ca rajjvāś caiva tryahaṃ payaḥ //
ManuS, 11, 195.2 māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //
ManuS, 12, 62.2 madhu daṃśaḥ payaḥ kāko rasaṃ śvā nakulo ghṛtam //
Nyāyasūtra
NyāSū, 3, 2, 15.0 na payasaḥ pariṇāmaguṇāntaraprādurbhāvāt //
Rāmāyaṇa
Rām, Bā, 36, 28.2 ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ //
Rām, Ay, 13, 7.1 kṣaudraṃ dadhighṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ /
Rām, Ay, 39, 13.2 samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ //
Rām, Ki, 42, 53.1 samatikramya taṃ deśam uttaras payasāṃ nidhiḥ /
Rām, Utt, 23, 3.1 tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim /
Rām, Utt, 23, 17.1 kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām /
Rām, Utt, 23, 17.2 yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ //
Saundarānanda
SaundĀ, 16, 50.2 kāle 'pi vā syānna payo labheta mohena śṛṅgād yadi gāṃ duhīta //
Saṅghabhedavastu
SBhedaV, 1, 23.1 yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti /
Amarakośa
AKośa, 1, 262.1 payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam /
AKośa, 1, 294.2 dvayoḥ praṇālī payasaḥ padavyāṃ triṣu tūttarau //
AKośa, 2, 638.1 tattu śuṣkaṃ karīṣo 'strī dugdhaṃ kṣīraṃ payaḥ samam /
Amaruśataka
AmaruŚ, 1, 48.2 karmavyagrakuṭumbinīkucataṭasvedacchidaḥ prāvṛṣaḥ prārambhe nipatanti kandaladalollāsāḥ payobindavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 21.2 prāyaḥ payo 'tra gavyaṃ tu jīvanīyaṃ rasāyanam //
AHS, Sū., 5, 28.2 payo 'bhiṣyandi gurv āmaṃ yuktyā śṛtam ato 'nyathā //
AHS, Sū., 7, 31.1 viśeṣāt payasā matsyā matsyeṣv api cilīcimaḥ /
AHS, Sū., 7, 31.2 viruddham amlaṃ payasā saha sarvaṃ phalaṃ tathā //
AHS, Sū., 7, 32.2 bhakṣayitvā haritakaṃ mūlakādi payas tyajet //
AHS, Sū., 8, 50.2 kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathāmṛtam //
AHS, Sū., 9, 29.0 uṣṇā matsyāḥ payaḥ śītaṃ kaṭuḥ siṃho na śūkaraḥ //
AHS, Sū., 13, 9.2 saumyā bhāvāḥ payaḥ sarpir virekaś ca viśeṣataḥ //
AHS, Sū., 17, 3.1 udriktalavaṇaiḥ snehacukratakrapayaḥplutaiḥ /
AHS, Sū., 22, 7.1 viṣe kṣārāgnidagdhe ca sarpir dhāryaṃ payo 'thavā /
AHS, Sū., 24, 15.1 snehanaṃ payasā piṣṭair jīvanīyaiśca kalpayet /
AHS, Sū., 30, 31.2 sudagdhaṃ ghṛtamadhvaktaṃ tat payomastukāñjikaiḥ //
AHS, Śār., 1, 41.2 payasā lakṣmaṇāmūlaṃ putrotpādasthitipradam //
AHS, Śār., 1, 85.2 tālukaṇṭhaṃ spṛśed veṇyā mūrdhni dadyāt snuhīpayaḥ //
AHS, Śār., 1, 98.1 hitā yavāgūḥ snehāḍhyā sātmyataḥ payasāthavā /
AHS, Śār., 2, 4.2 pibet kāntābjaśālūkabālodumbaravat payaḥ //
AHS, Śār., 2, 5.2 payasā raktaśālyannam adyāt samadhuśarkaram //
AHS, Śār., 2, 19.2 bālabilvaṃ tilān māṣān saktūṃśca payasā pibet //
AHS, Śār., 2, 45.1 payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam /
AHS, Śār., 2, 47.1 balāmūlakaṣāyasya bhāgāḥ ṣaṭ payasas tathā /
AHS, Śār., 2, 57.2 saptaitān payasā yogān ardhaślokasamāpanān //
AHS, Cikitsitasthāna, 1, 101.1 āragvadhaṃ vā payasā mṛdvīkānāṃ rasena vā /
AHS, Cikitsitasthāna, 1, 101.2 triphalāṃ trāyamāṇāṃ vā payasā jvaritaḥ pibet //
AHS, Cikitsitasthāna, 1, 106.1 kāmaṃ tu payasā tasya nirūhair vā haren malān /
AHS, Cikitsitasthāna, 1, 109.2 payaḥ saśuṇṭhīkharjūramṛdvīkāśarkarāghṛtam //
AHS, Cikitsitasthāna, 1, 112.1 mucyate jvaritaḥ pītvā pañcamūlīśṛtaṃ payaḥ /
AHS, Cikitsitasthāna, 1, 113.1 dhāroṣṇaṃ vā payaḥ pītvā vibaddhānilavarcasaḥ /
AHS, Cikitsitasthāna, 1, 114.1 siddhaṃ śuṇṭhībalāvyāghrīgokaṇṭakaguḍaiḥ payaḥ /
AHS, Cikitsitasthāna, 1, 120.1 payasyardhodake kvāthaṃ kṣīraśeṣaṃ vimiśritam /
AHS, Cikitsitasthāna, 1, 156.1 jīrṇaṃ tadvad dadhi payas takraṃ sarpiśca ṣaṭpalam /
AHS, Cikitsitasthāna, 2, 36.1 raktapittaṃ na cecchāmyet tatra vātolbaṇe payaḥ /
AHS, Cikitsitasthāna, 2, 38.2 gokaṇṭakābhīruśṛtaṃ parṇinībhis tathā payaḥ //
AHS, Cikitsitasthāna, 2, 41.1 pītvā kaṣāyān payasā bhuñjīta payasaiva ca /
AHS, Cikitsitasthāna, 2, 41.1 pītvā kaṣāyān payasā bhuñjīta payasaiva ca /
AHS, Cikitsitasthāna, 3, 11.2 lihyāt payaścānupibed ājaṃ kāsātipīḍitaḥ //
AHS, Cikitsitasthāna, 3, 34.2 śarkarāmbho 'nupānārthaṃ drākṣekṣusvarasāḥ payaḥ //
AHS, Cikitsitasthāna, 3, 58.1 punarnavaśivāṭikāsaralakāsamardāmṛtāpaṭolabṛhatīphaṇijjakarasaiḥ payaḥsaṃyutaiḥ /
AHS, Cikitsitasthāna, 3, 76.2 śṛtaṃ payo madhuyutaṃ saṃdhānārthaṃ pibet kṣatī //
AHS, Cikitsitasthāna, 3, 77.2 jvaradāhe sitākṣaudrasaktūn vā payasā pibet //
AHS, Cikitsitasthāna, 3, 84.2 raktaṣṭhīvī pibet siddhaṃ drākṣārasapayoghṛtaiḥ //
AHS, Cikitsitasthāna, 3, 108.2 gavyājayośca payasoḥ prasthaṃ prasthaṃ vipācayet //
AHS, Cikitsitasthāna, 3, 113.1 sarpirguḍān samadhvaṃśān kṛtvā dadyāt payo 'nu ca /
AHS, Cikitsitasthāna, 3, 155.2 ghṛtaṃ payaśca mūtrasya vaivarṇye kṛcchranirgame //
AHS, Cikitsitasthāna, 4, 35.2 suvarcalārasavyoṣasarpirbhiḥ sahitaṃ payaḥ //
AHS, Cikitsitasthāna, 4, 50.2 tadvat payas tathā siddham adhobhāgauṣadhair ghṛtam //
AHS, Cikitsitasthāna, 5, 2.1 payasā phalayuktena madhureṇa rasena vā /
AHS, Cikitsitasthāna, 5, 3.2 śarkarāmadhusarpirbhiḥ payasā tarpaṇena vā //
AHS, Cikitsitasthāna, 5, 14.2 daśamūlena payasā siddhaṃ māṃsarasena vā //
AHS, Cikitsitasthāna, 5, 15.2 sakṣaudraṃ payasā siddhaṃ sarpir daśaguṇena vā //
AHS, Cikitsitasthāna, 5, 22.2 prasthonmitaṃ tulyapayaḥ srotasāṃ tad viśodhanam //
AHS, Cikitsitasthāna, 5, 25.1 aśvagandhāśṛtāt kṣīrād ghṛtaṃ ca sasitāpayaḥ /
AHS, Cikitsitasthāna, 5, 31.2 payo'nupānaṃ tat prāhṇe rasāyanam ayantraṇam //
AHS, Cikitsitasthāna, 5, 39.2 pittodbhave pibet sarpiḥ śṛtaśītapayo'nupaḥ //
AHS, Cikitsitasthāna, 5, 46.2 pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ //
AHS, Cikitsitasthāna, 5, 72.1 abhyaṅgaḥ payasā sekaḥ śastaśca madhukāmbunā /
AHS, Cikitsitasthāna, 6, 8.2 saśuṇṭhīdadhidhānyena śṛtaṃ tulyāmbu vā payaḥ //
AHS, Cikitsitasthāna, 6, 14.1 drākṣārasaṃ rasaṃ vekṣor guḍūcyambu payo 'pi vā /
AHS, Cikitsitasthāna, 6, 24.2 payāṃsi pathyopahitāni lehāśchardiṃ prasaktāṃ praśamaṃ nayanti //
AHS, Cikitsitasthāna, 6, 64.2 himāmbupariṣiktasya payasā sasitāmadhu //
AHS, Cikitsitasthāna, 7, 49.1 grīṣmopataptasya taror yathā varṣaṃ tathā payaḥ /
AHS, Cikitsitasthāna, 7, 50.2 payasā vihate roge bale jāte nivartayet //
AHS, Cikitsitasthāna, 7, 101.2 sitā drākṣekṣukharjūrakāśmaryasvarasāḥ payaḥ //
AHS, Cikitsitasthāna, 7, 103.1 kalyāṇakaṃ mahātiktaṃ ṣaṭpalaṃ payasāgnikaḥ /
AHS, Cikitsitasthāna, 8, 25.2 ārkaṃ payaḥ sudhākāṇḍaṃ kaṭukālābupallavāḥ //
AHS, Cikitsitasthāna, 8, 107.1 peyāṃ maṇḍaṃ payaśchāgaṃ gavyaṃ vā chāgadugdhabhuk /
AHS, Cikitsitasthāna, 8, 125.1 secayet taṃ kavoṣṇaiśca kāmaṃ tailapayoghṛtaiḥ /
AHS, Cikitsitasthāna, 9, 39.2 payasyutkvāthya mustānāṃ viṃśatiṃ triguṇe 'mbhasi //
AHS, Cikitsitasthāna, 9, 67.1 ajāpayaḥ prayoktavyaṃ nirāme tena cecchamaḥ /
AHS, Cikitsitasthāna, 9, 68.2 palāśaphalaniryūhaṃ yuktaṃ vā payasā pibet //
AHS, Cikitsitasthāna, 9, 72.1 tailapādaṃ payoyuktaṃ pakvam anvāsanaṃ ghṛtam /
AHS, Cikitsitasthāna, 9, 74.2 mardayet payasaḥ prasthe pūtenāsthāpayet tataḥ //
AHS, Cikitsitasthāna, 9, 75.2 snāto bhuñjīta payasā jāṅgalena rasena vā //
AHS, Cikitsitasthāna, 9, 83.1 dāruṇaṃ gudapākaṃ ca tatra chāgaṃ payo hitam /
AHS, Cikitsitasthāna, 9, 86.1 payasyardhodake chāge hrīverotpalanāgaraiḥ /
AHS, Cikitsitasthāna, 9, 93.1 ājena payasā pītaḥ sadyo raktaṃ niyacchati /
AHS, Cikitsitasthāna, 10, 18.1 madyayūṣarasāriṣṭamastupeyāpayo'nupaḥ /
AHS, Cikitsitasthāna, 10, 87.2 payaḥ sahamadhūcchiṣṭaṃ ghṛtaṃ vā tṛṣitaḥ pibet //
AHS, Cikitsitasthāna, 10, 88.1 godhūmacūrṇaṃ payasā bahusarpiḥpariplutam /
AHS, Cikitsitasthāna, 10, 89.1 śyāmātrivṛdvipakvaṃ vā payo dadyād virecanam /
AHS, Cikitsitasthāna, 11, 35.2 toyaṃ payo vā sarpir vā sarvamūtravikārajit //
AHS, Cikitsitasthāna, 11, 58.1 tryahaṃ daśāhaṃ payasā guḍāḍhyenālpam odanam /
AHS, Cikitsitasthāna, 13, 43.1 prastham eraṇḍatailasya dvau ghṛtāt payasas tathā /
AHS, Cikitsitasthāna, 14, 43.2 śleṣmaṇyanubale vāyau pitte tu payasā saha //
AHS, Cikitsitasthāna, 14, 47.1 hṛdrogaṃ vidradhiṃ śoṣaṃ sādhayatyāśu tat payaḥ /
AHS, Cikitsitasthāna, 14, 51.2 śilājaṃ payasānalpapañcamūlaśṛtena vā //
AHS, Cikitsitasthāna, 14, 64.2 vairecanikasiddhena sarpiṣā payasāpi vā //
AHS, Cikitsitasthāna, 14, 74.2 śālir gavyājapayasī paṭolī jāṅgalaṃ ghṛtam //
AHS, Cikitsitasthāna, 14, 81.1 tulyaṃ ghṛtaṃ tulyapayo vipaced akṣasaṃmitaiḥ /
AHS, Cikitsitasthāna, 14, 90.1 eraṇḍatailahaviṣoḥ prasthau payasi ṣaḍguṇe /
AHS, Cikitsitasthāna, 15, 2.1 pāyayet tailam airaṇḍaṃ samūtraṃ sapayo 'pi vā /
AHS, Cikitsitasthāna, 15, 11.2 virikto jāṅgalairadyāt tataḥ ṣaḍdivasaṃ payaḥ //
AHS, Cikitsitasthāna, 15, 33.2 tathā siddhaṃ ghṛtaprasthaṃ payasyaṣṭaguṇe pibet //
AHS, Cikitsitasthāna, 15, 34.2 eṣāṃ cānu pibet peyāṃ rasaṃ svādu payo 'thavā //
AHS, Cikitsitasthāna, 15, 40.1 harītakīsahasraṃ vā gomūtreṇa payo'nupaḥ /
AHS, Cikitsitasthāna, 15, 43.1 viḍaṅgaṃ citrako dantī cavyaṃ vyoṣaṃ ca taiḥ payaḥ /
AHS, Cikitsitasthāna, 15, 55.2 prāg utkleśān nivartyaṃ ca bale labdhe kramāt payaḥ //
AHS, Cikitsitasthāna, 15, 64.1 payasānyatamenaiṣāṃ vidāryādiśṛtena vā /
AHS, Cikitsitasthāna, 15, 81.2 hṛtadoṣaṃ tu śītāmbusnātaṃ taṃ pāyayet payaḥ //
AHS, Cikitsitasthāna, 15, 84.2 durbalāya prayuñjīta prāṇabhṛt kārabhaṃ payaḥ //
AHS, Cikitsitasthāna, 15, 86.2 samudraśuktijaṃ kṣāraṃ payasā pāyayet tathā //
AHS, Cikitsitasthāna, 15, 90.1 dagdhvā kapāle payasā gulmaplīhāpahaṃ pibet /
AHS, Cikitsitasthāna, 15, 91.1 musalena pīḍito 'nu ca yāti plīhā payobhujo nāśam /
AHS, Cikitsitasthāna, 15, 112.2 nivātasthaḥ payovṛttiḥ snehadroṇyāṃ vaset tataḥ //
AHS, Cikitsitasthāna, 15, 118.1 syāt kṣīravṛttiḥ ṣaṇmāsāṃstrīn peyāṃ payasā pibet /
AHS, Cikitsitasthāna, 15, 118.2 trīṃścānyān payasaivādyāt phalāmlena rasena vā //
AHS, Cikitsitasthāna, 15, 123.2 yavāgūṃ payasā siddhāṃ prakāmaṃ bhojayen naram //
AHS, Cikitsitasthāna, 16, 5.2 payasā mūtrayuktena bahuśaḥ kevalena vā //
AHS, Cikitsitasthāna, 16, 9.1 mūtre sthitaṃ vā saptāhaṃ payasāyorajaḥ pibet /
AHS, Cikitsitasthāna, 16, 26.2 dāḍimāmbupayaḥpakṣirasatoyasurāsavān //
AHS, Cikitsitasthāna, 16, 57.1 payasā ca prayuñjīta yathādoṣaṃ yathābalam /
AHS, Cikitsitasthāna, 17, 8.1 ghṛtam ārdrakanāgarasya kalkasvarasābhyāṃ payasā ca sādhayitvā /
AHS, Cikitsitasthāna, 17, 9.2 trikaṭutrivṛtādantīcitrakaiḥ sādhitaṃ payaḥ //
AHS, Cikitsitasthāna, 17, 29.1 prāgbhaktaṃ payasā yuktaṃ rasair vā kārayet tathā /
AHS, Cikitsitasthāna, 18, 3.2 virecanaṃ trivṛccūrṇaṃ payasā sarpiṣāthavā //
AHS, Cikitsitasthāna, 18, 26.1 dantī citrakamūlatvak saudhārkapayasī guḍaḥ /
AHS, Cikitsitasthāna, 19, 70.1 manaḥśilāle maricāni tailam ārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ /
AHS, Cikitsitasthāna, 19, 77.1 jīvantī mañjiṣṭhā dārvī kampillakaṃ payas tuttham /
AHS, Cikitsitasthāna, 21, 2.1 snehaklāntaṃ samāśvāsya payobhiḥ snehayet punaḥ /
AHS, Cikitsitasthāna, 21, 11.1 payasairaṇḍatailaṃ vā pibed doṣaharaṃ śivam /
AHS, Cikitsitasthāna, 21, 17.1 hṛtsthe payaḥ sthirāsiddhaṃ śirovastiḥ śirogate /
AHS, Cikitsitasthāna, 21, 22.1 sitākāśmaryamadhukaiḥ siddham utthāpane payaḥ /
AHS, Cikitsitasthāna, 21, 28.2 niṣkvāthyānūpamāṃsaṃ ca tenāmlaiḥ payasāpi ca //
AHS, Cikitsitasthāna, 21, 65.1 prasāriṇītulākvāthe tailaprasthaṃ payaḥsamam /
AHS, Cikitsitasthāna, 21, 70.2 mūlakalkād daśapalaṃ payo dattvā caturguṇam //
AHS, Cikitsitasthāna, 21, 75.1 pacet sājapayo'rdhāṃśaṃ kalkairebhiḥ palonmitaiḥ /
AHS, Cikitsitasthāna, 22, 8.1 tailaṃ payaḥ śarkarāṃ ca pāyayed vā sumūrchitam /
AHS, Cikitsitasthāna, 22, 9.1 śyāmairaṇḍasthirābhiśca vātārtighnaṃ śṛtaṃ payaḥ /
AHS, Cikitsitasthāna, 22, 33.1 ghṛtaṃ sahacarān mūlaṃ jīvantī chāgalaṃ payaḥ /
AHS, Cikitsitasthāna, 22, 33.2 lepaḥ piṣṭās tilās tadvad bhṛṣṭāḥ payasi nirvṛtāḥ //
AHS, Cikitsitasthāna, 22, 65.2 śilāhvasya viśeṣeṇa payasā śuddhagugguloḥ //
AHS, Kalpasiddhisthāna, 1, 20.2 payaḥ puṣpe 'sya nirvṛtte phale peyā payaskṛtā //
AHS, Kalpasiddhisthāna, 1, 21.2 śṛte payasi dadhyamlaṃ jātaṃ haritapāṇḍuke //
AHS, Kalpasiddhisthāna, 1, 24.1 cūrṇasya payasā śuktiṃ vātapittārditaḥ pibet /
AHS, Kalpasiddhisthāna, 2, 48.1 saptāhaṃ snukpayaḥpītān rasenājyena vā pibet /
AHS, Kalpasiddhisthāna, 3, 37.2 śyāmākāśmaryamadhukadūrvośīraiḥ śṛtaṃ payaḥ //
AHS, Kalpasiddhisthāna, 4, 11.1 yaṣṭyāhvalodhrābhayacandanaiśca śṛtaṃ payo 'gryaṃ kamalotpalaiśca /
AHS, Kalpasiddhisthāna, 4, 13.1 niṣkvāthya toyena rasena tena śṛtaṃ payo 'rdhāḍhakam ambuhīnam /
AHS, Kalpasiddhisthāna, 4, 50.1 tat payaḥ phalavaidehīkalkadvilavaṇānvitam /
AHS, Kalpasiddhisthāna, 4, 53.1 siddhena payasā bhojyam ātmaguptoccaṭekṣuraiḥ /
AHS, Kalpasiddhisthāna, 6, 7.1 payo bāṣkayaṇaṃ grāhyaṃ viṇmūtraṃ tacca nīrujām /
AHS, Utt., 1, 20.1 stanyābhāve payaśchāgaṃ gavyaṃ vā tadguṇaṃ pibet /
AHS, Utt., 2, 2.2 tad viśuddhaṃ payo vātād duṣṭaṃ tu plavate 'mbhasi //
AHS, Utt., 2, 71.1 tatra dhātryāḥ payaḥ śodhyaṃ pittaśleṣmaharauṣadhaiḥ /
AHS, Utt., 7, 28.1 tadvat kāśavidārīkṣukuśakvāthaśṛtaṃ payaḥ /
AHS, Utt., 7, 34.1 śīlayet tailalaśunaṃ payasā vā śatāvarīm /
AHS, Utt., 9, 19.1 grāhayed vā jalaukobhiḥ payasekṣurasena vā /
AHS, Utt., 11, 31.2 sasitenājapayasā secanaṃ salilena vā //
AHS, Utt., 13, 28.2 kramādajāpayaḥsarpiḥkṣaudre tasmāt paladvayam //
AHS, Utt., 13, 34.1 śreṣṭhājalaṃ bhṛṅgarasaṃ saviṣājyam ajāpayaḥ /
AHS, Utt., 13, 51.2 aṣṭabhāgasthite tasmiṃstailaprasthaṃ payaḥsame //
AHS, Utt., 13, 55.1 ghoṣayā bilvamūlaiśca tailaṃ pakvaṃ payo'nvitam /
AHS, Utt., 13, 69.2 hrīveradārudviniśākṛṣṇākalkaiḥ payo'nvitaiḥ //
AHS, Utt., 14, 5.2 śarkarārkapayoleśaniciteva ghanāti ca //
AHS, Utt., 14, 26.2 lodhrasaindhavamṛdvīkāmadhukaiśchāgalaṃ payaḥ //
AHS, Utt., 14, 28.1 vātaghnasiddhe payasi śṛtaṃ sarpiścaturguṇe /
AHS, Utt., 14, 31.1 jātīśirīṣadhavameṣaviṣāṇipuṣpavaiḍūryamauktikaphalaṃ payasā supiṣṭam /
AHS, Utt., 14, 31.2 ājena tāmram amunā pratanu pradigdhaṃ saptāhataḥ punaridaṃ payasaiva piṣṭam //
AHS, Utt., 16, 12.2 sāmbhasā payasājena śūlāścyotanam uttamam //
AHS, Utt., 16, 20.1 uṣṇena śūle dāhe tu payaḥsarpiryutair himaiḥ /
AHS, Utt., 16, 29.1 pariṣeko hitaścātra payaḥ koṣṇaṃ sasaindhavam /
AHS, Utt., 18, 41.1 kalkena jīvanīyena tailaṃ payasi pācitam /
AHS, Utt., 24, 1.4 ghṛtam aktaśirā rātrau pibed uṣṇapayo'nupaḥ //
AHS, Utt., 24, 36.1 piṣṭvājapayasā lohālliptād arkāṃśutāpitāt /
AHS, Utt., 24, 46.1 varījīvantiniryāsapayobhir yamakaṃ pacet /
AHS, Utt., 24, 50.1 caturguṇena payasā kalkairebhiśca kārṣikaiḥ /
AHS, Utt., 26, 44.1 prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃsubhiḥ /
AHS, Utt., 26, 49.1 pāyayeta tataḥ koṣṇaṃ citrātailayutaṃ payaḥ /
AHS, Utt., 27, 19.1 taṃ pañcamūlapakvena payasā tu savedanam /
AHS, Utt., 27, 40.2 sakṣīraśuklaiḥ sapayaḥ sadūrvaistailaṃ pacet tan naladādibhiśca //
AHS, Utt., 30, 10.1 jīrṇe jīrṇānnam aśnīyācchuṇṭhīśṛtapayo'nvitam /
AHS, Utt., 30, 38.1 ghoṇṭāphalatvak lavaṇaṃ salākṣaṃ būkasya pattraṃ vanitāpayaśca /
AHS, Utt., 32, 18.1 dve jīrake kṛṣṇatilāḥ sarṣapāḥ payasā saha /
AHS, Utt., 32, 21.1 piṣṭā vā chāgapayasā sakṣaudrā mausalī jaṭā /
AHS, Utt., 34, 33.1 rāsnāśvadaṃṣṭrāvṛṣakaiḥ śṛtaṃ śūlaharaṃ payaḥ /
AHS, Utt., 34, 41.1 evam eva payaḥsarpir jīvanīyopasādhitam /
AHS, Utt., 38, 30.2 gavāṃ mūtreṇa payasā mañjarīṃ tilakasya vā //
AHS, Utt., 38, 37.2 aikadhyaṃ palalaṃ tailaṃ rūpikāyāḥ payo guḍaḥ //
AHS, Utt., 39, 21.2 ṣaṣṭikaḥ payasā cātra jīrṇe bhojanam iṣyate //
AHS, Utt., 39, 48.1 peṣyair mṛṇālabisakesarapattrabījaiḥ siddhaṃ sahemaśakalaṃ payasā ca sarpiḥ /
AHS, Utt., 39, 54.2 akṣamātraṃ tato mūlāc cūrṇitāt payasā pibet //
AHS, Utt., 39, 63.2 sarpiṣā madhusarpirbhyāṃ piban vā payasā yatiḥ //
AHS, Utt., 39, 80.1 sahāmalakaśuktibhir dadhisareṇa tailena vā guḍena payasā ghṛtena yavasaktubhir vā saha /
AHS, Utt., 39, 99.1 vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ /
AHS, Utt., 39, 109.1 ye somarājyā vituṣīkṛtāyāś cūrṇair upetāt payasaḥ sujātāt /
AHS, Utt., 39, 123.2 bhuñjīta yūṣair payasā rasair vā dhanvacāriṇām //
AHS, Utt., 39, 145.1 śītodakaṃ payaḥ kṣaudraṃ ghṛtam ekaikaśo dviśaḥ /
AHS, Utt., 39, 154.1 punarnavasyārdhapalaṃ navasya piṣṭaṃ pibed yaḥ payasārdhamāsam /
AHS, Utt., 39, 157.1 pītāśvagandhā payasārdhamāsaṃ ghṛtena tailena sukhāmbunā vā /
AHS, Utt., 40, 24.1 māṣān vā saghṛtakṣaudrān khādan gṛṣṭipayo'nupaḥ /
AHS, Utt., 40, 25.1 bastāṇḍasiddhe payasi bhāvitān asakṛt tilān /
AHS, Utt., 40, 27.2 śarkarāmadhusarpirbhir līḍhvā yo 'nu payaḥ pibet //
AHS, Utt., 40, 29.1 payo'nupānaṃ yo lihyān nityavegaḥ sa nā bhavet /
AHS, Utt., 40, 29.2 kulīraśṛṅgyā yaḥ kalkam āloḍya payasā pibet //
AHS, Utt., 40, 30.1 sitāghṛtapayo'nnāśī sa nārīṣu vṛṣāyate /
AHS, Utt., 40, 30.2 yaḥ payasyāṃ payaḥsiddhāṃ khāden madhughṛtānvitām //
AHS, Utt., 40, 32.1 dhāroṣṇena naraḥ pītvā payasā rāsabhāyate /
AHS, Utt., 40, 49.2 sthūleṣu tārkṣyaṃ kṛmiṣu kṛmighnaṃ śoṣe surā chāgapayo 'tha māṃsam //
AHS, Utt., 40, 53.1 navanītakhaṇḍamarditam auṣṭraṃ mūtraṃ payaśca hantyudaram /
Bhallaṭaśataka
BhallŚ, 1, 20.1 tad vaidagdhyaṃ samucitapayastoyatattvaṃ vivektuṃ saṃlāpās te sa ca mṛdupadanyāsahṛdyo vilāsaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 69.2 madhyaṃdine payodālīm unnamantīṃ raviṃ prati //
BKŚS, 16, 76.1 abravīc ca payaḥpānaṃ yūyaṃ pibata pānakam /
BKŚS, 18, 361.2 praviśīrṇaḥ payaḥpūrṇaḥ payodhara ivāmbare //
BKŚS, 18, 614.2 sāpi sārdhapayaḥpātrā patati sma mamopari //
BKŚS, 20, 360.2 payaḥśvetapayaḥpūrair nirvāpayati jāhnavī //
BKŚS, 20, 360.2 payaḥśvetapayaḥpūrair nirvāpayati jāhnavī //
Daśakumāracarita
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
Harṣacarita
Harṣacarita, 1, 40.1 nisargavirodhinī ceyaṃ payaḥpāvakayoriva dharmakrodhayorekatra vṛttiḥ //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 2, 5.1 pratyagranirjitasyāstam upagatavato vasantasāmantasya bālāpatyeṣviva payaḥpāyiṣu navodyāneṣu darśitasneho mṛdurabhūt //
Kirātārjunīya
Kir, 2, 3.1 viṣamo 'pi vigāhyate nayaḥ kṛtatīrthaḥ payasām ivāśayaḥ /
Kir, 4, 3.1 nirīkṣyamāṇā iva vismayākulaiḥ payobhir unmīlitapadmalocanaiḥ /
Kir, 4, 5.2 avāptakiñjalkavibhedam uccakair vivṛttapāṭhīnaparāhataṃ payaḥ //
Kir, 4, 27.2 payaḥ sphuracchāliśikhāpiśaṅgitaṃ drutaṃ dhanuṣkhaṇḍam ivāhividviṣaḥ //
Kir, 4, 31.2 asaktam ūdhāṃsi payaḥ kṣaranty amūr upāyanānīva nayanti dhenavaḥ //
Kir, 5, 12.1 sasuracāpam anekamaṇiprabhair apapayoviśadaṃ himapāṇḍubhiḥ /
Kir, 5, 32.2 iha lalitavilāsinījanabhrūgatikuṭileṣu payaḥsu paṅkajāni //
Kir, 5, 43.1 samprati labdhajanma śanakaiḥ kathamapi laghuni kṣīṇapayasyupeyuṣi bhidāṃ jaladharapaṭale /
Kir, 6, 5.1 avarugṇatuṅgasuradārutarau nicaye puraḥ surasaritpayasām /
Kir, 6, 11.1 bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam /
Kir, 6, 14.1 upalabhya cañcalataraṅgahṛtaṃ madagandham utthitavatāṃ payasaḥ /
Kir, 7, 11.2 tatpūrvaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ //
Kir, 7, 33.1 āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa /
Kir, 7, 35.1 praścyotanmadasurabhīṇi nimnagāyāḥ krīḍanto gajapatayaḥ payāṃsi kṛtvā /
Kir, 8, 27.2 payo 'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā //
Kir, 8, 48.1 karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā /
Kir, 8, 51.2 sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam //
Kir, 9, 19.2 khe rarāja nipatatkarajālaṃ vāridheḥ payasi gāṅgam ivāmbhaḥ //
Kir, 12, 4.2 tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām //
Kir, 12, 24.2 śeṣam iva surasaritpayasāṃ śirasā visāri śaśidhāma bibhratam //
Kir, 12, 49.2 paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ //
Kir, 16, 56.2 kṛtāspadās tapta ivāyasi dhvaniṃ payonipātāḥ prathame vitenire //
Kir, 16, 60.1 pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire /
Kir, 17, 35.2 maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsīva samācacāma //
Kir, 17, 60.2 sasarja vṛṣṭiṃ parirugṇapādapāṃ dravetareṣāṃ payasām ivāśmanām //
Kumārasaṃbhava
KumSaṃ, 2, 44.1 mandākinyāḥ payaḥśeṣaṃ digvāraṇamadāvilam /
KumSaṃ, 5, 5.2 ka īpsitārthasthiraniścayaṃ manaḥ payaś ca nimnābhimukhaṃ pratīpayet //
KumSaṃ, 7, 53.2 samīyatur dūravisarpighoṣau bhinnaikasetū payasām ivaughau //
Kāmasūtra
KāSū, 7, 1, 4.1 uccaṭākandaś ca yaṣṭīmadhukaṃ ca saśarkareṇa payasā pītvā vṛṣo bhavati /
KāSū, 7, 1, 4.2 meṣabastamuṣkasiddhasya payasaḥ saśarkarasya pānaṃ vṛṣatvayogaḥ /
KāSū, 7, 1, 4.5 śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 194.2 nabho nakṣatramālīdam utphullakumudaṃ payaḥ //
Kāvyālaṃkāra
KāvyAl, 3, 13.2 śaśikāntopalacchannaṃ viveda payasāṃ gaṇaiḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.7 upacāraḥ upapayaḥkāraḥ upapayaḥkāmaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.7 upacāraḥ upapayaḥkāraḥ upapayaḥkāmaḥ /
Kūrmapurāṇa
KūPur, 1, 41, 10.3 sthāvarāñjaṅgamāṃścaiva yacca kulyādikaṃ payaḥ //
KūPur, 2, 17, 25.1 nāśnīyāt payasā takraṃ na bījānyupajīvayet /
KūPur, 2, 20, 43.1 saṃvatsaraṃ tu gavyena payasā pāyasena tu /
KūPur, 2, 22, 55.1 sūpaśākaphalānīkṣūn payo dadhi ghṛtaṃ madhu /
KūPur, 2, 27, 30.2 payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam /
KūPur, 2, 32, 2.2 payo ghṛtaṃ jalaṃ vātha mucyate pātakāt tataḥ //
KūPur, 2, 32, 51.1 payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ /
KūPur, 2, 33, 7.2 pakṣigandhauṣadhīnāṃ ca rajvāścaiva tryahaṃ payaḥ //
KūPur, 2, 33, 72.1 brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet /
Liṅgapurāṇa
LiPur, 1, 10, 49.1 dhyeyo liṅge tvayā dṛṣṭe viṣṇunā payasāṃ nidhau /
LiPur, 1, 21, 80.1 hayaśīrṣā payodhātā vidhātā bhūtabhāvanaḥ /
LiPur, 1, 25, 25.1 evaṃ hi cābhiṣicyātha svamūrdhni payasā dvijāḥ /
LiPur, 1, 29, 79.1 parṇavṛttyā payovṛttyā phalavṛttyāpi vā yatiḥ /
LiPur, 1, 43, 38.2 payasā śaṅkhagaureṇa devadevaṃ nirīkṣya sā //
LiPur, 1, 58, 9.2 samudrāṇāṃ ca sarveṣāmadhipaṃ payasāṃ nidhim //
LiPur, 1, 70, 74.1 tile yathā bhavettailaṃ ghṛtaṃ payasi vā sthitam /
LiPur, 1, 79, 13.2 snāpayeddivyatoyaiś ca ghṛtena payasā tathā //
LiPur, 1, 83, 27.2 śālyannaṃ payasā yuktaṃ ghṛtena ca yathāsukham //
LiPur, 1, 89, 17.1 bhaikṣyaṃ yavāgūstakraṃ vā payo yāvakameva ca /
LiPur, 1, 89, 21.1 dadhibhakṣāḥ payobhakṣā ye cānye jīvakṣīṇakāḥ /
LiPur, 1, 92, 185.3 avimukteśvaraṃ liṅgaṃ payasā ca ghṛtena ca //
LiPur, 1, 107, 9.2 āliṅgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ //
LiPur, 2, 24, 20.1 agre sāmānyārghyapātraṃ payasāpūrya gandhapuṣpādinā saṃhitayābhimantrya dhenumudrāṃ dattvā kavacenāvaguṇṭhyāstreṇa rakṣayet /
LiPur, 2, 28, 89.1 payasā vātha dadhnā vā sarvadravyairathāpi vā /
LiPur, 2, 49, 8.2 trikālaṃ māsamekaṃ tu sahasraṃ juhuyātpayaḥ //
LiPur, 2, 52, 13.2 ghṛtena sarvasiddhiḥ syātpayasā vā viśudhyate //
LiPur, 2, 53, 4.1 caruṇā saghṛtenaiva kevalaṃ payasāpi vā /
LiPur, 2, 54, 27.1 taṃ puṣṭivardhanaṃ devaṃ ghṛtena payasā tathā /
Matsyapurāṇa
MPur, 15, 38.1 na deyāḥ pitṛkāryeṣu payaścājāvikaṃ tathā /
MPur, 16, 4.3 payomūlaphalair vāpi pitṛbhyaḥ prītimāvahan //
MPur, 17, 34.1 saṃvatsaraṃ tu gavyena payasā pāyasena ca /
MPur, 18, 7.1 tasmānnidheyamākāśe daśarātraṃ payastathā /
MPur, 57, 15.3 grāsānpayaḥsarpiryutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtam //
MPur, 63, 2.2 prātargavyena payasā tilaiḥ snānaṃ samācaret //
MPur, 69, 28.1 gavyena payasā siddhāṃ kṛsarāmatha vāgyataḥ /
MPur, 69, 31.2 rātriṃ ca sakalāṃ sthitvā snānaṃ ca payasā tathā //
MPur, 74, 6.1 prātargavyena payasā snānamasyāṃ samācaret /
MPur, 101, 50.1 tryahaṃ payovrate sthitvā kāñcanaṃ kalpapādapam /
MPur, 118, 62.2 payaḥ kṣaranti te divyam amṛtasvādukaṇṭakam //
MPur, 120, 28.1 kācitsvanetracapalanīlotpalayutaṃ payaḥ /
MPur, 121, 4.1 mandodakaṃ nāma saraḥ payastu dadhisaṃnibham /
MPur, 121, 68.1 payodastu hrado nīlaḥ sa śubhraḥ puṇḍarīkavān /
MPur, 121, 68.2 puṇḍarīkātpayodācca tasmād dve samprasūyatām //
MPur, 123, 32.1 udayātpayasāṃ yogāt puṣpanty āpo yathā svayam /
MPur, 131, 43.1 dadhisaktūnpayaścaiva kapitthāni ca rātriṣu /
MPur, 136, 64.2 suragururapibatpayo'mṛtaṃ tadraviriva saṃcitaśārvaraṃ tamo'ndham //
MPur, 154, 455.1 mahārṇavāḥ kuruta śilopamaṃ payaḥ suradviṣāgamanamahātikardamam /
MPur, 158, 42.1 harṣāduvāca paśyāmi padmapatre sthitaṃ payaḥ /
MPur, 158, 46.2 tatastā harṣasampūrṇāḥ padmapatrasthitaṃ payaḥ //
MPur, 166, 16.1 tena rodhena saṃchannā payasāṃ varṣato dharā /
Meghadūta
Megh, Pūrvameghaḥ, 13.2 khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya //
Megh, Pūrvameghaḥ, 26.2 tīropāntastanitasubhagaṃ pāsyasi svādu yasmāt sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi //
Megh, Pūrvameghaḥ, 44.1 gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam /
Nāradasmṛti
NāSmṛ, 2, 1, 57.1 vaiśyavṛttāv avikreyaṃ brāhmaṇasya payo dadhi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 279.2 payaścāpaśca bhaikṣyaṃ ca samametan na saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 292.1 dadhibhakṣāḥ payobhakṣā ye 'nye yāvakabhakṣiṇaḥ /
Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 6, 30.1 bhrāntacakrāhvayugalāḥ payaḥpānākulā mṛgāḥ /
Su, Sū., 12, 33.1 sarpirikṣurasaṃ drākṣāṃ payo vā śarkarāmbu vā /
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 19.2 tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt //
Su, Sū., 20, 8.2 tadyathā vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣkaśākājāvikamāṃsamadyajāmbavacilicimamatsyagodhāvarāhāṃś ca naikadhyamaśnīyāt payasā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 37, 8.1 snigdhāmlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 44, 4.2 sudhāpayaḥ payaḥsūktamiti prādhānyasaṃgrahaḥ /
Su, Sū., 44, 4.2 sudhāpayaḥ payaḥsūktamiti prādhānyasaṃgrahaḥ /
Su, Sū., 44, 78.2 virecanānāṃ tīkṣṇānāṃ payaḥ saudhaṃ paraṃ matam //
Su, Sū., 44, 82.1 mahāvṛkṣapayaḥpītair yavāgūstaṇḍulaiḥ kṛtā /
Su, Sū., 44, 83.1 leho vā sādhitaḥ samyak snuhīkṣīrapayoghṛtaiḥ /
Su, Sū., 44, 90.1 ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu /
Su, Sū., 45, 47.2 aśvāyāścaiva nāryāśca kareṇūnāṃ ca yatpayaḥ //
Su, Sū., 45, 53.1 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ /
Su, Sū., 45, 56.2 uṣṇamaikaśaphaṃ balyaṃ śākhāvātaharaṃ payaḥ //
Su, Sū., 45, 61.2 payo 'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam //
Su, Sū., 46, 420.1 śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānām /
Su, Sū., 46, 426.1 payo māṃsaraso vāpi śālimudgādibhojinām /
Su, Sū., 46, 452.1 dadyāttāmramaye pātre suśītaṃ suśṛtaṃ payaḥ /
Su, Sū., 46, 456.1 pradravāṇi rasāṃścaiva pānīyaṃ pānakaṃ payaḥ /
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 4, 21.2 yathā payasi sarpistu gūḍhaścekṣau raso yathā /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 27.1 payo 'mṛtarasaṃ pītvā kumāraste śubhānane /
Su, Śār., 10, 33.2 dūṣayanti payastena śārīrā vyādhayaḥ śiśoḥ /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Śār., 10, 62.3 yathāsaṃkhyaṃ prayoktavyā garbhasrāve payoyutāḥ //
Su, Cik., 2, 38.2 haridrā madhukaṃ caiva payaḥ syādatra cāṣṭamam //
Su, Cik., 2, 40.2 trayodaśāṅgaṃ trivṛtametadvā payasānvitam //
Su, Cik., 2, 47.2 snehapānādṛte cāpi payaḥpānaṃ vidhīyate //
Su, Cik., 2, 57.1 prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃśubhiḥ /
Su, Cik., 3, 59.1 pīḍanārthaṃ ca kartavyaṃ sarvagandhaśṛtaṃ payaḥ /
Su, Cik., 3, 59.2 caturguṇena payasā tattailaṃ vipacedbhiṣak //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 7.5 vātaharamūlasiddhena ca payasā pariṣecanamamlair vā kurvīta /
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 7, 8.2 kṣārān yavāgūryūṣāṃśca kaṣāyāṇi payāṃsi ca //
Su, Cik., 7, 13.1 kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca /
Su, Cik., 7, 16.1 kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 40.2 trivṛttilā nāgadantī mañjiṣṭhā payasā saha //
Su, Cik., 8, 48.2 viḍaṅgasāraṃ triphalā snuhyarkapayasī madhu //
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 26.2 payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam //
Su, Cik., 15, 30.1 yavakolakulatthānāṃ kvāthasya payasastathā /
Su, Cik., 15, 41.2 jīrṇe 'smin payasā snigdhamaśnīyāt ṣaṣṭikaudanam //
Su, Cik., 16, 6.1 veśavāraiḥ sakṛśaraiḥ payobhiḥ pāyasaistathā /
Su, Cik., 17, 9.2 śītaiḥ payobhiśca madhūdakaiśca saśarkarair ikṣurasaiśca sekān //
Su, Cik., 17, 20.2 pittātmikāṃ prāg upanāhya dhīmānutkārikābhiḥ sapayoghṛtābhiḥ //
Su, Cik., 17, 44.1 bhārgīṃ pibettu payasaḥ pariśodhanārthamāragvadhādiṣu varaṃ madhunā kaṣāyam //
Su, Cik., 17, 45.1 sāmānyametadupadiṣṭamato viśeṣāddoṣān payonipatitān śamayedyathāsvam /
Su, Cik., 18, 31.2 vātaghnaniryūhapayo'mlabhāgaiḥ siddhaṃ śatākhyaṃ trivṛtaṃ pibedvā //
Su, Cik., 18, 44.1 amlaiḥ samūtrair vividhaiḥ payobhir uṣṇaiḥ satailaiḥ piśitaiśca vidvān /
Su, Cik., 19, 54.1 payasaudanamaśnīyānnāgarakvathitena ca /
Su, Cik., 23, 10.1 śophinaḥ sarva eva parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 13.3 striyo ghṛtaṃ tailapayogurūṇi śophaṃ jighāṃsuḥ parivarjayettu //
Su, Cik., 24, 99.1 na bhuñjītoddhṛtasnehaṃ naṣṭaṃ paryuṣitaṃ payaḥ /
Su, Cik., 24, 105.1 śṛtaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pibet /
Su, Cik., 26, 18.2 bastāṇḍasiddhe payasi bhāvitānasakṛttilān //
Su, Cik., 26, 22.1 tāṃ bhakṣayitvā pītvā tu śarkarāmadhuraṃ payaḥ /
Su, Cik., 26, 24.2 śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pibet //
Su, Cik., 26, 27.2 aśvatthaphalamūlatvakśuṅgāsiddhaṃ payo naraḥ //
Su, Cik., 26, 28.2 vidārimūlakalkaṃ tu śṛtena payasā naraḥ //
Su, Cik., 26, 30.1 avalihya payaḥ pītvā tena vājī bhavennaraḥ /
Su, Cik., 26, 31.1 śītān ghṛtayutān khādettataḥ paścāt payaḥ pibet /
Su, Cik., 26, 33.2 dhāroṣṇena naraḥ pītvā payasā na kṣayaṃ vrajet //
Su, Cik., 26, 35.1 guptāphalaṃ gokṣurakācca bījaṃ tathoccaṭāṃ gopayasā vipācya /
Su, Cik., 27, 6.1 śītodakaṃ payaḥ kṣaudraṃ sarpirityekaśo dviśaḥ /
Su, Cik., 27, 9.2 atra hi payasā śṛtena bhoktavyaṃ samānamanyat pūrveṇāśiṣaś ca /
Su, Cik., 27, 10.1 yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ vā payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ /
Su, Cik., 27, 10.1 yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ vā payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 12.2 jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt payasā vā māsatrayam /
Su, Cik., 27, 13.2 payasā saha siddhāni naraḥ śaṇaphalāni yaḥ /
Su, Cik., 27, 13.3 bhakṣayet payasā sārdhaṃ vayastasya na śīryate //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.2 trirātropoṣitaś ca trirātramenāṃ bhakṣayet trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta /
Su, Cik., 28, 4.3 bilvamātraṃ piṇḍaṃ vā payasāloḍya pibet evaṃ dvādaśarātram upayujya medhāvī varaśatāyurbhavati //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 28, 7.2 dve dve pale itarasyā vacāyā vikvāthya pibet payasā samānaṃ bhojanaṃ samāḥ pūrveṇāśiṣaś ca //
Su, Cik., 28, 12.1 prāśnīyāt payasā sārdhaṃ snātvā hutvā samāhitaḥ /
Su, Cik., 28, 14.2 gavyena payasā pītam alakṣmīṃ pratiṣedhayet //
Su, Cik., 28, 15.1 nīlotpaladalakvātho gavyena payasā śṛtaḥ /
Su, Cik., 28, 16.1 gavyaṃ payaḥ suvarṇaṃ ca madhūcchiṣṭaṃ ca mākṣikam /
Su, Cik., 28, 24.1 payaścānupibet siddhaṃ teṣām eva samudbhave /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 12.7 tadahaś ca kṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ payaḥ pāyayet /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 29, 12.18 ūrdhvaṃ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā snāpayet /
Su, Cik., 29, 12.22 sukhoṣṇaṃ ca payaḥ pariṣekārthe /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 31, 40.1 sarpiṣmatī payaḥsiddhā yavāgūḥ svalpataṇḍulā /
Su, Cik., 31, 43.2 payo dadhi surā ceti ghṛtamapyaṣṭamaṃ bhavet //
Su, Cik., 32, 5.2 māṃsarasapayodadhisnehadhānyāmlavātaharapatrabhaṅgakvāthapūrṇāṃ vā kumbhīmanutaptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt /
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 36, 41.1 picchābastirhitastatra payasā caiva bhojanam /
Su, Cik., 37, 28.1 tailapādaṃ pacet sarpiḥ payasāṣṭaguṇena ca /
Su, Cik., 37, 113.2 bhojayet payasā mātrāṃ yūṣeṇātha rasena vā //
Su, Cik., 37, 124.2 kṣīravṛkṣakaṣāyeṇa payasā śītalena ca //
Su, Cik., 38, 58.1 kaseruśarkarāyuktaiḥ sarpirmadhupayaḥplutaiḥ /
Su, Cik., 40, 64.1 evaṃ snehapayaḥkṣaudrarasamūtrāmlasaṃbhṛtāḥ /
Su, Ka., 1, 80.2 sarpirdadhi payaḥ kṣaudraṃ pibedvā śītalaṃ jalam //
Su, Ka., 3, 12.2 siñcet payobhiḥ sumṛdanvitaistaṃ viḍaṅgapāṭhākaṭabhījalair vā //
Su, Ka., 7, 52.2 palalaṃ tilatailaṃ ca rūpikāyāḥ payo guḍaḥ //
Su, Utt., 9, 6.2 payobhir vesavāraiśca sālvaṇaiḥ pāyasaistathā //
Su, Utt., 9, 8.1 susaṃskṛtaiḥ payobhiśca tayorāhāra iṣyate /
Su, Utt., 9, 11.2 eraṇḍapallave mūle tvaci vājaṃ payaḥ śṛtam //
Su, Utt., 9, 12.2 saindhavodīcyayaṣṭyāhvapippalībhiḥ śṛtaṃ payaḥ //
Su, Utt., 9, 14.1 sāmbhaśchāgaṃ payo vāpi śūlāścyotanamuttamam /
Su, Utt., 9, 15.1 ājena payasā śreṣṭhamabhiṣyande tadañjanam /
Su, Utt., 9, 22.2 pariṣeke hitaṃ cātra payaḥ śītaṃ sasaindhavam //
Su, Utt., 11, 11.1 nīlān yavān gavyapayo 'nupītān śalākinaḥ śuṣkatanūn vidahya /
Su, Utt., 12, 50.2 piṣṭvā chagalyāḥ payasā malaṃ vā kāṃsyasya dagdhvā saha tāntavena //
Su, Utt., 15, 14.2 karañjabījāmalakamadhukaiḥ sādhitaṃ payaḥ //
Su, Utt., 17, 29.1 payovimiśraṃ pavanodbhave hitaṃ vadanti pañcāṅgulatailam eva tu /
Su, Utt., 17, 34.2 jalodbhavānūpajamāṃsasaṃskṛtād ghṛtaṃ vidheyaṃ payaso yadutthitam //
Su, Utt., 17, 37.2 subhāvitaṃ vā payasā dinatrayaṃ kācāpahaṃ śāstravidaḥ pracakṣate //
Su, Utt., 17, 87.2 gairikaṃ sārivā dūrvā yavapiṣṭaṃ ghṛtaṃ payaḥ //
Su, Utt., 17, 91.2 rodhrasaindhavamṛdvīkāmadhukair vāpyajāpayaḥ //
Su, Utt., 17, 94.1 vātaghnasiddhe payasi siddhaṃ sarpiścaturguṇe /
Su, Utt., 18, 102.1 tulyāni payasā piṣṭvā guṭikāṃ kārayedbudhaḥ /
Su, Utt., 18, 104.1 ājena payasā piṣṭvā tāmrapātraṃ pralepayet /
Su, Utt., 19, 11.1 taṃ vāmayettu madhusaindhavasamprayuktaiḥ pītaṃ payaḥ khalu phalaiḥ kharamañjarīṇām //
Su, Utt., 19, 14.2 syādañjanaṃ madhurasāmadhukāmrakair vā kṛṣṇāyasaṃ ghṛtapayo madhu vāpi dagdham //
Su, Utt., 21, 8.1 mīnakukkuṭalāvānāṃ māṃsajaiḥ payasāpi vā /
Su, Utt., 21, 12.1 niranno niśi tatsarpiḥ pītvopari pibet payaḥ /
Su, Utt., 21, 36.2 sitāmadhukabimbībhiḥ siddhaṃ vāje payasyapi //
Su, Utt., 24, 19.2 niṣevyamāṇaṃ payasārdrakaṃ vā saṃpācayedikṣuvikārayogaiḥ //
Su, Utt., 26, 3.2 payo'nupānaṃ seveta ghṛtaṃ tailamathāpi vā //
Su, Utt., 26, 4.2 kaṭūṣṇāṃśca sasarpiṣkānuṣṇaṃ cānu payaḥ pibet //
Su, Utt., 26, 5.1 pibedvā payasā tailaṃ tatkalkaṃ vāpi mānavaḥ /
Su, Utt., 26, 11.2 bhojayecca rasaiḥ snigdhaiḥ payobhir vā susaṃskṛtaiḥ //
Su, Utt., 29, 5.1 vipaktavyaṃ ghṛtaṃ cāpi pānīyaṃ payasā saha /
Su, Utt., 29, 7.2 pakvāpakvāni māṃsāni prasannā rudhiraṃ payaḥ //
Su, Utt., 31, 8.2 śuklāḥ sumanaso lājāḥ payaḥ śālyodanaṃ tathā //
Su, Utt., 35, 5.1 madhūlikāyāṃ payasi tugākṣīryāṃ gaṇe tathā /
Su, Utt., 39, 144.2 pipāsārtaḥ sadāho vā payasā sa sukhī bhavet //
Su, Utt., 39, 202.2 vṛścīvabilvavarṣābhvaḥ payaścodakam eva ca //
Su, Utt., 39, 254.2 śṛtaṃ payaḥ śarkarā ca pippalyo madhusarpiṣī //
Su, Utt., 39, 311.2 ślakṣṇapiṣṭaṃ tu payasā śarkarāmadhusaṃyutam //
Su, Utt., 40, 47.1 payasyutkvāthya mustānāṃ viṃśatiṃ triguṇāmbhasi /
Su, Utt., 40, 79.2 payo ghṛtaṃ ca madhu ca pibecchūlairabhidrutaḥ //
Su, Utt., 40, 100.1 saraktapittaśca payaḥ pibettṛṣṇāsamanvitaḥ /
Su, Utt., 40, 118.1 sa pallavair vaṭādīnāṃ sasarpiḥ sādhitaṃ payaḥ /
Su, Utt., 40, 121.1 pibecchāgena payasā sakṣaudraṃ raktanāśanam /
Su, Utt., 40, 124.2 ājena payasā peyāḥ sarakte madhusaṃyutāḥ //
Su, Utt., 40, 131.1 athavairaṇḍasiddhena payasā kevalena vā /
Su, Utt., 40, 132.2 sa pibet phāṇitaṃ śuṇṭhīdadhitailapayoghṛtam //
Su, Utt., 40, 150.2 payomadhughṛtonmiśraṃ madhukotpalasādhitam //
Su, Utt., 40, 154.2 sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā //
Su, Utt., 41, 42.2 tadutthitaṃ kṣīraghṛtaṃ sitāḍhyaṃ prātaḥ pibedvāpi payo'nupānam //
Su, Utt., 41, 48.1 vyoṣaṃ mahāvṛkṣapayo 'bhayāṃ ca cavyaṃ surākhyaṃ lavaṇottamaṃ ca /
Su, Utt., 41, 56.1 ajāśakṛnmūtrapayoghṛtāsṛṅmāṃsālayāni pratisevamānaḥ /
Su, Utt., 42, 63.2 mūtramadyapayodrākṣārasair vīkṣya balābalam //
Su, Utt., 42, 65.2 baddhaviṇmāruto gulmī bhuñjīta payasā yavān //
Su, Utt., 42, 96.2 tāni cūrṇāni payasā pibet kāmbalikena vā //
Su, Utt., 42, 122.1 bījapūrakasāraṃ vā payasā saha sādhitam /
Su, Utt., 42, 122.2 eraṇḍatailamathavā madyamastupayorasaiḥ //
Su, Utt., 42, 123.1 bhojayeccāpi payasā jāṅgalena rasena vā /
Su, Utt., 45, 16.1 payāṃsi śītāni rasāśca jāṅgalāḥ satīnayūṣāśca saśāliṣaṣṭikāḥ /
Su, Utt., 45, 30.2 sthitaṃ niśāṃ tadrudhirāmayaṃ jayet pītaṃ payo vāmbusamaṃ hitāśinaḥ //
Su, Utt., 45, 37.1 ghrāṇapravṛtte jalamāśu deyaṃ saśarkaraṃ nāsikayā payo vā /
Su, Utt., 45, 40.2 nirūhya cainaṃ payasā samākṣikair ghṛtaplutaiḥ śītajalāvasecitam //
Su, Utt., 46, 16.1 siddhāni varge madhure payāṃsi sadāḍimā jāṅgalajā rasāśca /
Su, Utt., 47, 72.2 pāyayet kāmamambhaśca śarkarāḍhyaṃ payo 'pi vā //
Su, Utt., 49, 31.2 pibet payo 'gnitaptaṃ ca nirvāpya gṛhagodhikām //
Su, Utt., 50, 17.2 nārīpayaḥpiṣṭamaśuklacandanaṃ ghṛtaṃ sukhoṣṇaṃ ca sasaindhavaṃ tathā //
Su, Utt., 51, 32.1 hanyuḥ śvāsaṃ ca kāsaṃ ca saṃskṛtāni payāṃsi ca /
Su, Utt., 52, 23.1 vidhāya vartīśca payo 'nupānaṃ dhūmaṃ pibedvātabalāsakāsī /
Su, Utt., 52, 28.1 hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ saghṛtāstathaiva /
Su, Utt., 53, 17.2 pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ //
Su, Utt., 55, 32.2 bastiśuddhikarāvāpaṃ caturguṇajalaṃ payaḥ //
Su, Utt., 58, 27.1 kaṣāyakalkasarpīṃṣi bhakṣyān lehān payāṃsi ca /
Su, Utt., 58, 42.2 śvetaṃ karkaṭakaṃ caiva prātastu payasā pibet //
Su, Utt., 58, 60.2 caturguṇena payasā guḍasya tulayā saha //
Su, Utt., 61, 29.2 payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam //
Su, Utt., 61, 30.2 payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam //
Su, Utt., 64, 45.1 śṛtena payasā rātrau śarkarāmadhureṇa ca /
Su, Utt., 64, 47.1 payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.21 yathā ghaṭo dadhimadhūdakapayasāṃ dhāraṇe samartho na tathā mṛtpiṇḍaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 9.2, 1.14 sataścābhivyaktir upapannā yathā pīḍanena tileṣu tailasya avaghātena dhānyeṣu taṇḍulānāṃ dohanena saurabheyīṣu payasaḥ /
Sūryaśataka
SūryaŚ, 1, 9.1 dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ /
Tantrākhyāyikā
TAkhy, 2, 342.1 tayor mātṛkapayovirahād aham āñjasīṃ vedmi nordhvam //
Trikāṇḍaśeṣa
TriKŚ, 2, 5.2 lavaṇekṣusurāsarpirdadhidugdhapayomayāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 1, 9, 81.2 kṣiptvā kṣīrābdhipayasi śaradabhrāmalatviṣi //
ViPur, 1, 9, 98.2 śrīr devī payasas tasmād utthitā dhṛtapaṅkajā //
ViPur, 1, 13, 91.1 tat tat pātram upādāya tat tad dugdhaṃ mune payaḥ /
ViPur, 2, 4, 88.1 payāṃsi sarvadā sarvasamudreṣu samāni vai /
ViPur, 2, 7, 23.1 daśottareṇa payasā maitreyāṇḍaṃ ca tadvṛtam /
ViPur, 2, 15, 30.1 yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi /
ViPur, 5, 7, 77.3 praṇamya so 'pi kṛṣṇāya jagāma payasāṃ nidhim //
ViPur, 5, 10, 19.1 meghānāṃ payasāṃ ceśo devarājaḥ śatakratuḥ /
ViPur, 5, 10, 23.1 bhaumametatpayo dugdhaṃ gobhiḥ sūryasya vāridaḥ /
ViPur, 6, 1, 53.1 aṇuprāyāṇi dhānyāni ājaprāyaṃ tathā payaḥ /
Viṣṇusmṛti
ViSmṛ, 30, 36.1 yat sāmāni tena payasā //
ViSmṛ, 44, 18.1 payaḥ kākaḥ //
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 46, 13.1 kṛcchrātikṛcchraḥ payasā divasaikaviṃśatikṣapaṇam //
ViSmṛ, 50, 42.1 anuktamṛgavadhe trirātraṃ payasā varteta //
ViSmṛ, 51, 7.1 gaṇagaṇikāstenagāyanānnāni bhuktvā saptarātraṃ payasā varteta //
ViSmṛ, 51, 23.1 āpaḥ surābhāṇḍasthāḥ pītvā saptarātraṃ śaṅkhapuṣpīśṛtaṃ payaḥ pibet //
ViSmṛ, 51, 35.1 yavagodhūmapayovikāraṃ snehāktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā yat paryuṣitaṃ tat prāśyopavaset //
ViSmṛ, 51, 38.1 go'jāmahiṣīvarjaṃ sarvapayāṃsi ca //
ViSmṛ, 51, 49.1 āmaśrāddhāśane trirātraṃ payasā varteta //
ViSmṛ, 52, 11.1 kārpāsakīṭajorṇādyapaharaṇe trirātraṃ payasā varteta //
ViSmṛ, 54, 14.1 samutkarṣānṛte guroścālīkanirbandhe tadākṣepaṇe ca māsaṃ payasā varteta //
ViSmṛ, 54, 24.2 māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //
ViSmṛ, 68, 45.1 anyatra dadhimadhusarpiḥpayaḥsaktupalamodakebhyaḥ //
ViSmṛ, 74, 6.1 strīkarṣūtrayaṃ sānnena payasā //
ViSmṛ, 74, 7.1 dadhnā māṃsena payasā pratyekaṃ karṣūtrayam //
ViSmṛ, 80, 12.1 saṃvatsaraṃ gavyena payasā tadvikārair vā //
ViSmṛ, 86, 9.1 tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 41.1 madhunā payasā caiva sa devāṃs tarpayed dvijaḥ /
YāSmṛ, 1, 214.1 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ /
YāSmṛ, 1, 230.2 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃs tathā //
YāSmṛ, 3, 214.2 jalaṃ plavaḥ payaḥ kāko gṛhakārī hy upaskaram //
YāSmṛ, 3, 253.1 surāmbughṛtagomūtrapayasām agnisaṃnibham /
YāSmṛ, 3, 265.2 payasā vāpi māsena parākeṇāthavā punaḥ //
YāSmṛ, 3, 290.1 goṣṭhe vasan brahmacārī māsam ekaṃ payovratam /
YāSmṛ, 3, 321.1 kṛcchrātikṛcchraḥ payasā divasānekaviṃśatim /
Śatakatraya
ŚTr, 1, 36.2 tuṣārādreḥ sūnor ahaha pitari kleśavivaśe na cāsau sampātaḥ payasi payasāṃ patyur ucitaḥ //
ŚTr, 1, 36.2 tuṣārādreḥ sūnor ahaha pitari kleśavivaśe na cāsau sampātaḥ payasi payasāṃ patyur ucitaḥ //
ŚTr, 1, 67.1 saṃtaptāyasi saṃsthitasya payaso nāmāpi na jñāyate muktākāratayā tad eva nalinīpatrasthitaṃ rājate /
ŚTr, 1, 76.1 kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ /
ŚTr, 2, 82.2 śālyannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavāsteṣām indriyanigraho yadi bhaved vindhyaḥ plavet sāgare //
ŚTr, 3, 28.1 phalaṃ svecchālabhyaṃ prativanam akhedaṃ kṣitiruhāṃ payaḥ sthāne sthāne śiśiramadhuraṃ puṇyasaritām /
ŚTr, 3, 82.2 yuktaṃ kevalam etad eva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāvagirīndrakandarataṭīkuñje nivāsaḥ kvacit //
ŚTr, 3, 94.1 snātvā gāṅgaiḥ payobhiḥ śucikusumaphalair arcayitvā vibho tvā dhyeye dhyānaṃ niveśya kṣitidharakuharagrāvaparyaṅkamūle /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 7.0 rāsnāpaṭolapicumandapayobhir ādau śuṇṭhyāṭarūṣakaphalatrayavāribhir vā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 323.2 payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam //
AṣṭNigh, 1, 324.1 kṣīraṃ svādu payo dugdhaṃ stanyaṃ vāri stanodbhavam /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 4.2 siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā //
BhāgPur, 3, 14, 9.1 iṣṭvāgnijihvaṃ payasā puruṣaṃ yajuṣāṃ patim /
BhāgPur, 3, 33, 16.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
BhāgPur, 4, 9, 50.1 payaḥ stanābhyāṃ susrāva netrajaiḥ salilaiḥ śivaiḥ /
BhāgPur, 4, 9, 61.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
BhāgPur, 4, 14, 10.1 aheriva payaḥpoṣaḥ poṣakasyāpyanarthabhṛt /
BhāgPur, 4, 14, 41.2 sravate brahma tasyāpi bhinnabhāṇḍātpayo yathā //
BhāgPur, 4, 17, 23.1 yavasaṃ jagdhyanudinaṃ naiva dogdhyaudhasaṃ payaḥ /
BhāgPur, 4, 17, 35.2 sa vīramūrtiḥ samabhūddharādharo yo māṃ payasyugraśaro jighāṃsasi //
BhāgPur, 4, 18, 11.1 samāṃ ca kuru māṃ rājandevavṛṣṭaṃ yathā payaḥ /
BhāgPur, 4, 18, 14.2 vatsaṃ bṛhaspatiṃ kṛtvā payaśchandomayaṃ śuci //
BhāgPur, 4, 18, 15.2 hiraṇmayena pātreṇa vīryamojo balaṃ payaḥ //
BhāgPur, 4, 18, 17.1 gandharvāpsaraso 'dhukṣanpātre padmamaye payaḥ /
BhāgPur, 4, 18, 22.2 vidhāya vatsaṃ duduhurbilapātre viṣaṃ payaḥ //
BhāgPur, 4, 18, 25.1 vaṭavatsā vanaspatayaḥ pṛthagrasamayaṃ payaḥ /
BhāgPur, 4, 18, 26.1 sarve svamukhyavatsena sve sve pātre pṛthak payaḥ /
Bhāratamañjarī
BhāMañj, 6, 491.1 tadudbhūtena payasā gāṅgeyastena tarpitaḥ /
BhāMañj, 13, 917.1 dhānyaṃ payo'nnaṃ vivṛtaṃ svocchiṣṭaspṛṣṭasarpiṣam /
BhāMañj, 13, 1211.1 karairgṛhītvā tyajati payo bhūmau praviśya ca /
BhāMañj, 13, 1354.1 payaso 'saṃbhavānmātrā dattaṃ piṣṭarasaṃ tataḥ /
BhāMañj, 13, 1355.1 athābravīnmāṃ jananī vane putra payaḥ kutaḥ /
BhāMañj, 13, 1426.2 jahnukanyāpayaḥpūtaṃ yadi puṇyavatāṃ vapuḥ //
BhāMañj, 13, 1640.2 homāvaśeṣapayasā nīvāraprasavena ca //
BhāMañj, 14, 211.2 pasparśa jihvayā śrāddhe dhṛtaṃ hi piṭhire payaḥ //
BhāMañj, 14, 213.1 tataste pitaraḥ kruddhā yeṣāṃ śrāddhe dhṛtaṃ payaḥ /
Garuḍapurāṇa
GarPur, 1, 25, 5.3 evaṃ mantramaheśvarasiddhavidyātmakaḥ parāmṛtārṇavaḥ sarvabhūto diksamastaṣaḍaṅgaḥ sadāśivārṇavapayaḥpūrṇodadhipakṣaśrīmān āspadātmakaḥ vidyomāpūrṇajñatvakartṛtvalakṣaṇajyeṣṭhācakrarudraśaktyātmakakarṇikaḥ /
GarPur, 1, 52, 9.1 payo ghṛtaṃ vā gomūtraṃ tasmātpāpātpramucyate /
GarPur, 1, 69, 21.1 vicitravarṇeṣu viśuddhavarṇā payaḥsu patyuḥ payasāṃ papāta /
GarPur, 1, 69, 21.1 vicitravarṇeṣu viśuddhavarṇā payaḥsu patyuḥ payasāṃ papāta /
GarPur, 1, 69, 22.3 tasminpayastoyadharāvakīrṇaṃ śuktau sthitaṃ mauktikatāmavāpa //
GarPur, 1, 69, 36.2 dugdhe tataḥ payasi taṃ vipacetsudhāyāṃ pakvaṃ tato 'pi payasā śucicikraṇena //
GarPur, 1, 69, 36.2 dugdhe tataḥ payasi taṃ vipacetsudhāyāṃ pakvaṃ tato 'pi payasā śucicikraṇena //
GarPur, 1, 72, 4.1 anye prasannapayasaḥ payasāṃ nidhāturambutviṣaḥ śikhigaṇapratimāstathānye /
GarPur, 1, 72, 4.1 anye prasannapayasaḥ payasāṃ nidhāturambutviṣaḥ śikhigaṇapratimāstathānye /
GarPur, 1, 94, 26.2 madhunā payasā caiva sa devāṃstarpayeddvijaḥ //
GarPur, 1, 96, 68.2 auṣṭramaikaśaphaṃ strīṇāṃ payaśca parivarjayet //
GarPur, 1, 98, 19.1 kuśāḥ śākaṃ payo gandhāḥ pratyākhyeyā na vāri ca /
GarPur, 1, 99, 12.1 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃstathā /
GarPur, 1, 104, 6.2 phalaṃ kapiḥ paśūnhṛtvā tvajā kākaḥ payastathā //
GarPur, 1, 105, 32.1 payasā vāpi māsena parākeṇāpi vā punaḥ /
GarPur, 1, 105, 43.1 goṣṭhe vasanbrahmacārī māsamekaṃ payovratī /
GarPur, 1, 105, 66.1 kṛcchrātikṛcchraṃ payasā divasānekaviṃśatim /
GarPur, 1, 111, 5.1 nodhaś chindyāttu yo dhenvāḥ kṣārārtho labhate payaḥ /
GarPur, 1, 114, 34.1 śuṣkaṃ māṃsaṃ payo nityaṃ bhāryāmitraiḥ sahaiva tu /
GarPur, 1, 121, 9.1 saktuyāvakabhikṣāśī payodadhighṛtāśanaḥ /
GarPur, 1, 130, 6.1 viprāṃśca dakṣiṇāṃ dattvā svayaṃ cātha payaḥ pibet /
GarPur, 1, 167, 31.2 śaityagauravaśūlāgnikaṭvājyapayaso 'dhikam //
Gītagovinda
GītGov, 1, 11.1 kṣatriyarudhiramaye jagat apagatapāpam snapayasi payasi śamitabhavatāpam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.2 lakṣyālakṣye jaladhipayasā labdhasaṃsthāṃ trikūṭe laṅkāṃ gantuṃ tava samucitaṃ rākṣasīṃ rājadhānīm //
Hitopadeśa
Hitop, 1, 17.9 yathā prakṛtyā madhuraṃ gavāṃ payaḥ //
Hitop, 1, 78.2 varjayet tādṛśaṃ mitraṃ viṣakumbhaṃ payomukham //
Hitop, 2, 16.4 nimagnasya payorāśau parvatāt patitasya ca /
Hitop, 2, 106.2 sakṛt kiṃ pīḍitaṃ snānavastraṃ muñced dhṛtaṃ payaḥ //
Hitop, 3, 4.21 payaḥpānaṃ bhujaṅgānāṃ kevalaṃ viṣavardhanam /
Hitop, 3, 12.1 payo anyac ca /
Kathāsaritsāgara
KSS, 1, 6, 102.1 ayaṃ ca vardhito 'nyāsāṃ siṃhīnāṃ payasā mayā /
KSS, 3, 5, 97.1 yat tasya saptadhā bhinnaṃ papur godāvarīpayaḥ /
Mukundamālā
MukMā, 1, 12.1 pṛthvīreṇuraṇuḥ payāṃsi kaṇikāḥ phalguḥ sphuliṅgo laghustejo niḥśvasanaṃ maruttanutaraṃ randhraṃ susūkṣmaṃ nabhaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.2 triṣavaṇam udakopasparśanam ity uktvoktaṃ darbheṣv āsīno darbhamuṣṭiṃ dhārayamāṇo rakṣobhyo 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃ bhagavantaṃ paśyati /
Narmamālā
KṣNarm, 3, 32.2 sravantī nirbharaṃ reto raṇḍā dhenuḥ payo yathā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 57.0 yathā evamasau surāṃ pibati iti surāpānānukaraṇatvena payaḥpānaṃ pratyakṣāvalokitaṃ pratibhāti //
Rasahṛdayatantra
RHT, 12, 4.2 nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti //
RHT, 18, 43.1 pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā /
RHT, 19, 7.2 pītvā payasā sahitaṃ yāvakamamunā bhavecchuddhaḥ //
RHT, 19, 10.1 suratarutailaghṛtamadhudhātrīrasapayāṃsi nirmathya /
RHT, 19, 15.1 varjitakāṃjikaśākaṃ payasā śālyodanaṃ ca yuñjīta /
RHT, 19, 33.2 jāṅgalamudgājyapayaḥ śālyodanaṃ brahmacaryeṇa //
Rasamañjarī
RMañj, 3, 8.1 sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RMañj, 6, 23.1 chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /
RMañj, 6, 202.1 gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt /
RMañj, 9, 60.2 lakṣmaṇāgopayoyuktā tasyai pāne pradāpayet //
RMañj, 9, 64.2 madhucchāgīpayaḥ pītvā kiṃvā śvetādrikarṇikā //
Rasaprakāśasudhākara
RPSudh, 3, 3.2 supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //
RPSudh, 6, 35.1 ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet /
RPSudh, 8, 11.2 arkavajripayasā subhāvayet saptavāramatha dantikāśṛtaiḥ //
RPSudh, 11, 2.2 raktasnuhīpayobhiśca mardayeddinasaptakam //
RPSudh, 11, 88.2 vajribhānupayasā subhāvitaṃ syānnarendra śubhatāraparvatam //
RPSudh, 12, 18.2 rase tasminghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ //
RPSudh, 13, 11.1 māṣadvayonmitamamuṃ niśi bhakṣayitvā mṛṣṭaṃ payastadanu māhiṣamāśu pītvā /
RPSudh, 13, 15.2 karṣamitā tvakpayasā pītaṃ reto dhruvaṃ dhatte //
Rasaratnasamuccaya
RRS, 2, 25.1 payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /
RRS, 2, 31.1 payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /
RRS, 3, 21.1 payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /
RRS, 7, 16.0 kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā //
RRS, 11, 119.1 kaṭutumbyudbhave kande garbhe nārīpayaḥplute /
RRS, 12, 17.2 saṃbhāvya vajripayasā madhunā trivallas trailokyaḍambararaso 'bhinavajvaraghnaḥ //
RRS, 12, 35.1 vallaṃ tataḥ surasamiśramamuṣya dadyāt sarpiḥ sitākaṇapayomadhu cānupeyam /
RRS, 12, 47.1 apasmṛtāv atra niyojanīyamabhyañjanaṃ bimbapayobhavābhyām /
RRS, 12, 48.2 stambhārthamasminsasitaṃ payaḥ syād guḍo niyojyo vamanapraśāntyai //
RRS, 12, 78.2 yācamānam amuṃ paścāt pāyayet sasitaṃ payaḥ //
RRS, 15, 61.1 śreṣṭhā dantyagniyugmatrikaṭukahalinīpīlukumbhaṃ vipakvaṃ prasthe mūtrasya sasnukpayasi rasapalaṃ dve pale gandhakasya /
RRS, 16, 117.1 śuddhau sūtabalī carācararajaḥ karṣāṃśataḥ kajjalīm kṛtvā gopayasā vimardya divasaṃ ruddhvā ca mūṣodare /
RRS, 16, 120.2 rātrau ca payasā sārdhaṃ yadvā rogānusārataḥ //
Rasaratnākara
RRĀ, R.kh., 2, 19.2 viṣṇukrāntā hastiśuṇḍī snukpayo bhṛṅgarāṭ paṭuḥ //
RRĀ, R.kh., 2, 35.2 kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai //
RRĀ, R.kh., 5, 5.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RRĀ, R.kh., 5, 32.1 tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /
RRĀ, R.kh., 6, 22.2 cāṅgerī maricaṃ caiva balāyāḥ payasā saha //
RRĀ, R.kh., 8, 10.2 tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena //
RRĀ, R.kh., 9, 40.1 brahmabījas tathāśigrukvāthe gopayasāpi vā /
RRĀ, R.kh., 10, 77.0 vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasā samānāḥ //
RRĀ, Ras.kh., 2, 20.2 mūlacūrṇaṃ śatāvaryāḥ kṛṣṇājapayasā yutam //
RRĀ, Ras.kh., 2, 61.1 snuhyarkapayasā mardyaṃ tat sarvaṃ divasatrayam /
RRĀ, Ras.kh., 4, 36.2 pibeddhāroṣṇapayasā vayaḥstambhakaraṃ nṛṇām //
RRĀ, Ras.kh., 4, 51.2 tulyaiḥ pibedbhavenmūrchā siñcettasya mukhe payaḥ //
RRĀ, Ras.kh., 5, 68.1 manaḥśilā ca tulyāṃśaṃ cūrṇaṃ snukpayasā tryaham /
RRĀ, Ras.kh., 6, 27.2 sitāmadhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 51.2 palārdhamanupānaṃ syāttataḥ peyaṃ gavāṃ payaḥ //
RRĀ, Ras.kh., 6, 61.1 pratyekaṃ cūrṇayettulyaṃ sarvatulyaṃ gavāṃ payaḥ /
RRĀ, Ras.kh., 6, 75.2 cūrṇaṃ madhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 7, 21.1 nāgavallīpayaḥpiṣṭaṃ lajjāmūlaṃ pralepayet /
RRĀ, Ras.kh., 7, 50.2 yojyaṃ ca triphalā bhṛṅgī śuṇṭhī chāgapayo ghṛtam //
RRĀ, Ras.kh., 7, 54.1 payaścaiva mahāśṛṅgyā dātavyaṃ mardanakṣamam /
RRĀ, V.kh., 2, 21.2 kulatthakodravakvāthahayamūtrasnuhīpayaḥ //
RRĀ, V.kh., 5, 32.1 sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam /
RRĀ, V.kh., 7, 11.1 snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /
RRĀ, V.kh., 7, 12.3 snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet //
RRĀ, V.kh., 8, 1.1 kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /
RRĀ, V.kh., 8, 114.1 yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham /
RRĀ, V.kh., 9, 7.2 snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam //
RRĀ, V.kh., 9, 7.2 snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam //
RRĀ, V.kh., 10, 10.2 mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //
RRĀ, V.kh., 10, 47.2 kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam //
RRĀ, V.kh., 10, 49.1 indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ /
RRĀ, V.kh., 13, 26.1 snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam /
RRĀ, V.kh., 13, 43.1 sarvaṃ snuhyarkapayasā mardayeddivasatrayam /
RRĀ, V.kh., 13, 70.1 vaikrāṃtaṃ vajrakaṃdaṃ ca samaṃ snukpayasā samam /
RRĀ, V.kh., 13, 77.2 payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam //
RRĀ, V.kh., 14, 6.1 jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ /
RRĀ, V.kh., 17, 11.2 snuhyarkapayasā drāvairmunibhirmardayet tryaham //
RRĀ, V.kh., 17, 62.2 snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //
RRĀ, V.kh., 19, 71.2 ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham /
RRĀ, V.kh., 20, 66.1 raktasnuhīpayobhiśca tāmrapatrāṇi lepayet /
RRĀ, V.kh., 20, 68.2 āraktasnukpayobhistanmardayeddivasatrayam //
Rasendracintāmaṇi
RCint, 3, 107.1 nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ /
RCint, 5, 16.1 āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ /
RCint, 7, 70.2 muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //
RCint, 7, 120.0 jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi //
RCint, 8, 213.2 anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi //
RCint, 8, 230.2 tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //
RCint, 8, 235.1 payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /
RCint, 8, 277.2 ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //
Rasendracūḍāmaṇi
RCūM, 3, 21.1 kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /
RCūM, 4, 47.2 liptvā limpetsitārkasya payasā śilayāpi ca //
RCūM, 10, 33.1 payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /
RCūM, 10, 41.1 payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /
RCūM, 11, 8.2 payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //
RCūM, 16, 40.2 payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //
Rasendrasārasaṃgraha
RSS, 1, 120.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RSS, 1, 276.1 śuddhaṃ tāmradalaṃ vimardya paṭunā kṣāreṇa jambīrajair nīrair ghasram idaṃ snugarkapayasā liptaṃ dhametsaptadhā /
RSS, 1, 356.2 tālena vaṅgaṃ vividhaṃ ca lauhaṃ nārīpayo hanti ca hiṅgulena //
Rasādhyāya
RAdhy, 1, 37.1 kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā /
RAdhy, 1, 322.2 yāvad vyeti payo madhye sa śuddho gandhako bhavet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 383.2, 6.0 tataḥ payasā prakṣālyātape śoṣayitvā vaḍavāīkā nisāhāyāṃ vartayitvā tadrasena yāmadvayaṃ pūrvavat svedyāni evaṃ pañcabhiḥ śodhanaiḥ śuddhaharitālā nirviṣībhavati //
Rasārṇava
RArṇ, 2, 78.2 kalaśaṃ sthāpayeddevi payaḥpūrṇaṃ phalānvitam //
RArṇ, 6, 119.1 etaistu marditaṃ vajraṃ snuhyarkapayasā tathā /
RArṇ, 12, 158.2 payasā sahitenaiva viśvabheṣajasaṃyutam //
RArṇ, 12, 258.2 payasā ca samāyuktaṃ nityamevaṃ tu kārayet //
RArṇ, 12, 306.2 tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /
RArṇ, 14, 152.2 guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //
RArṇ, 15, 184.3 snuhyarkapayasā yuktaṃ peṣayennigalottamam //
RArṇ, 17, 108.1 ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ /
RArṇ, 18, 113.1 payasā kaṭukaṃ ghṛṣṭvā pathyaṃ krāmaṇamuttamam /
Ratnadīpikā
Ratnadīpikā, 4, 14.2 payomadhye kṣipennīlaṃ sunīlaṃ tatpayo bhavet //
Ratnadīpikā, 4, 14.2 payomadhye kṣipennīlaṃ sunīlaṃ tatpayo bhavet //
Rājanighaṇṭu
RājNigh, 2, 3.2 prāyaḥ pittavivṛddhir uddhatabalāḥ syur nīrajaḥ prāṇino gāvo 'jāś ca payaḥ kṣaranti bahu tatkūpe jalaṃ jāṅgalam //
RājNigh, 13, 188.1 pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām /
RājNigh, Pānīyādivarga, 1.1 pānīyajīvanavanāmṛtapuṣkarāmbhaḥpātho'mbuśambarapayaḥsalilodakāni /
RājNigh, Pānīyādivarga, 46.2 vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ //
RājNigh, Kṣīrādivarga, 1.0 kṣīraṃ pīyūṣam ūdhasyaṃ dugdhaṃ stanyaṃ payo'mṛtam //
RājNigh, Kṣīrādivarga, 12.2 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ //
RājNigh, Kṣīrādivarga, 14.1 āvikaṃ tu payaḥ snigdhaṃ kaphapittaharaṃ param /
RājNigh, Kṣīrādivarga, 22.2 dohāntaśītaṃ mahiṣīpayaśca gavyaṃ tu dhāroṣṇamidaṃ praśastam //
RājNigh, Kṣīrādivarga, 23.1 vṛṣyaṃ bṛṃhaṇam agnivardhanakaraṃ pūrvāhṇapītaṃ payo madhyāhne baladāyakaṃ kaphaharaṃ kṛcchrasya vicchedakam /
RājNigh, Kṣīrādivarga, 28.2 dhāroṣṇaṃ tv amṛtaṃ payaḥ śramaharaṃ nidrākaraṃ kāntidaṃ vṛṣyaṃ bṛṃhaṇam agnivardhanam atisvādu tridoṣāpaham //
RājNigh, Kṣīrādivarga, 30.1 matsyamāṃsaguḍamudgamūlakaiḥ kuṣṭhamāvahati sevitaṃ payaḥ /
RājNigh, Kṣīrādivarga, 32.1 nityaṃ tīvrāgninā sevyaṃ supakvaṃ māhiṣaṃ payaḥ /
RājNigh, Kṣīrādivarga, 129.1 itthaṃ gavādikapayaḥprabhṛtiprapañcaprastāvavarṇitatilādikatailajātam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 6.1 tathā ca muniḥ na matsyān payasā sahābhyavahriyāt /
SarvSund zu AHS, Sū., 9, 29, 10.1 yathā payo yathā sarpiryathā vā cavyacitrakau /
SarvSund zu AHS, Sū., 16, 15.1, 12.2 odanaśca vilepī ca raso māṃsaṃ payo dadhi /
SarvSund zu AHS, Utt., 39, 64.2, 2.0 payasā vā brahmacārī pibet //
SarvSund zu AHS, Utt., 39, 100.2, 2.0 tathaiva daśapaippalikaṃ dinaṃ payasā sahāpanayet //
Skandapurāṇa
SkPur, 13, 105.1 nātyuṣṇaśītāni saraḥpayāṃsi kiñjalkacūrṇaiḥ kapilīkṛtāni /
SkPur, 13, 110.1 nīlāni nīlāmburuhaiḥ payāṃsi gaurāṇi gauraiśca sanāladaṇḍaiḥ /
SkPur, 22, 21.3 payasā śaṅkhagaureṇa devī devaṃ nirīkṣatī //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 20.0 tā api payobhirdugdhaiḥ samucitasamayākṛṣṭasṛṣṭaiḥ prajānāṃ dattānandā bhavanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 24.0 tadīyaiḥ payobhirviprāgnitarpaṇair lokāḥ saṃsāraṃ tarantītyāgamavidaḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 41.2 ātmavidyāśivais tattvair ācāmet payasā tataḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 5.0 payodharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt sthitirūpaḥ //
Ānandakanda
ĀK, 1, 2, 134.2 muhūrtātsvāṅgaśītaṃ taṃ rasaliṅgaṃ payo'ntare //
ĀK, 1, 4, 257.2 etānnāgakalābhāgān snuhyarkapayasā priye //
ĀK, 1, 6, 84.2 payasā hemaśuṇṭhībhyāṃ nasyaṃ krāmaṇamuttamam //
ĀK, 1, 7, 55.2 jambīrārkapayomadhye pratyekaṃ saptadhā kṣipet //
ĀK, 1, 7, 131.1 anupeyaṃ tato lohād gavyaṃ ṣaṣṭiguṇaṃ payaḥ /
ĀK, 1, 7, 166.2 piṣṭvārkapayasā kāryā vaṭikāḥ karṣamātrakāḥ //
ĀK, 1, 9, 76.2 aśvagandhāvarācūrṇaṃ karṣaṃ gopayasā pibet //
ĀK, 1, 9, 104.1 dhāroṣṇaṃ gopayaḥ peyaṃ mātramanu priye /
ĀK, 1, 9, 150.2 śarkarāmadhusarpirbhir anupeyaṃ ca gopayaḥ //
ĀK, 1, 9, 165.2 samadhvājyaṃ māṣamātraṃ lihedanu pibetpayaḥ //
ĀK, 1, 9, 185.2 gavyaṃ payaḥ palaṃ peyaṃ vṛddhiḥ ṣoḍaśamāṣikā //
ĀK, 1, 9, 191.2 dhāroṣṇaṃ gopayaḥ peyaṃ palamātramanu priye //
ĀK, 1, 10, 54.2 pūrvavat krāmaṇaṃ kāryaṃ sugandhaṃ gopayaḥ pibet //
ĀK, 1, 10, 105.1 palāśaḥ kukkurūṭaśca dhātrīphalarasaḥ payaḥ /
ĀK, 1, 12, 82.1 tatphalāni pacetkṣāre yāvacchakyaṃ payaḥ pibet /
ĀK, 1, 12, 82.2 kṣaṇaṃ mūrcchā bhavettena mūrcchānte ca payaḥ pibet //
ĀK, 1, 15, 5.2 dhātrīphalena saptāhaṃ bhāvayetpayasāthavā //
ĀK, 1, 15, 39.2 bhāvayedgavyapayasā palaṃ cānudinaṃ pibet //
ĀK, 1, 15, 41.2 samabhāgāni seveta palaṃ cānupibetpayaḥ //
ĀK, 1, 15, 66.1 viśuddhadehastaccūrṇaṃ karṣaṃ gopayasā saha /
ĀK, 1, 15, 67.2 ghṛtapakvaṃ samadhuraṃ ṣaṣṭikānnaṃ payo'dhikam //
ĀK, 1, 15, 79.2 śivāmbunā vā payasā gomūtrairvā pibetsadā //
ĀK, 1, 15, 93.2 cūrṇaṃ kṛtvā karṣamekaṃ sevyaṃ gopayasā saha //
ĀK, 1, 15, 126.2 palamātraṃ lihetprātastato jīrṇe gavāṃ payaḥ //
ĀK, 1, 15, 203.2 madhvājyaśarkarāyuktaṃ phalaṃ tyaktvā payaḥ pibet //
ĀK, 1, 15, 226.2 karṣaṃ gopayasā sārdhaṃ śuddhakoṣṭho lihetpriye //
ĀK, 1, 15, 257.1 payasā musalīcūrṇaṃ dadhnā vāpi pibecchuciḥ /
ĀK, 1, 15, 272.2 tebhyastailaṃ samāhṛtya tattailasadṛśaṃ payaḥ //
ĀK, 1, 15, 366.2 sitā sarvasamā yojyā tatsamaṃ gopayaḥ kṣipet //
ĀK, 1, 15, 413.2 samāmbupayasi kṣiptvā jayābījaṃ savastrakam //
ĀK, 1, 15, 503.1 kuṭīpraveśaṃ kṛtvādau pītvā paścātpayaḥ pibet /
ĀK, 1, 15, 515.1 guñjāmātraṃ prage sevyaṃ dhāroṣṇaṃ gopayaḥ pibet /
ĀK, 1, 15, 549.1 snānaṃ kuryāddinānte sa śṛtaśītaṃ pibetpayaḥ /
ĀK, 1, 15, 553.1 ahno vidhirayaṃ kāryo dvikālaṃ pāyayetpayaḥ /
ĀK, 1, 15, 561.1 pañcaviṃśattame ghasre ṣaṣṭyannaṃ gopayo'nvitam /
ĀK, 1, 15, 563.2 piṣṭaiḥ pralepanaṃ paścātpayasā snapanakriyā //
ĀK, 1, 15, 577.2 raupye pātre'thavā yojyaṃ dvipalaṃ gopayastathā //
ĀK, 1, 16, 39.1 prasthaṃ kaṣāyatilajaṃ tailaprasthaṃ ca gopayaḥ /
ĀK, 1, 16, 47.2 ekaikaṃ karṣamātraṃ syātprasthaṃ tailaṃ ca gopayaḥ //
ĀK, 1, 19, 168.1 bubhukṣitastu laghvannaṃ dhātrīṃ śīthuṃ ghṛtaṃ payaḥ /
ĀK, 1, 22, 80.1 vandhyāpi labhate garbhaṃ pītvā gopayasā ca tat /
ĀK, 1, 23, 47.1 mardayedarkapayasā tena mūṣodaraṃ lipet /
ĀK, 1, 23, 378.1 payasā saha tenaiva viśvabheṣajasaṃyutam /
ĀK, 1, 23, 436.2 pāyasaṃ bhakṣayedyastu payomadhvājyasaṃyutam //
ĀK, 1, 23, 465.2 payasā ca samāyuktaṃ nityamevaṃ ca kārayet //
ĀK, 1, 23, 503.1 yaḥ pibetprātarutthāya śailāmbu culukaṃ payaḥ /
ĀK, 1, 23, 730.2 guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //
ĀK, 1, 24, 173.1 snuhyarkapayasā yuktaṃ peṣayennigalottamam /
ĀK, 1, 24, 205.2 payaścaiva mahāśamyā dātavyaṃ mardanakṣamam //
ĀK, 1, 25, 45.2 liptvā limpetsitārkasya payasā śilayāpi ca //
ĀK, 2, 1, 14.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
ĀK, 2, 1, 66.2 samaṃ snuhyarkapayasā mardayeddivasadvayam //
ĀK, 2, 1, 70.2 bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā //
ĀK, 2, 1, 116.2 snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam //
ĀK, 2, 1, 160.1 śārṅgerī maricaṃ caiva balā ca payasā saha /
ĀK, 2, 1, 353.1 kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā /
ĀK, 2, 5, 42.1 brahmabījarasaiḥ śigrukvāthair gopayasāpi ca /
ĀK, 2, 7, 27.2 tālena vaṅgaṃ trividhaṃ tu lohaṃ nārīpayo ghnanti ca hiṅgulena //
ĀK, 2, 8, 63.1 kulatthakodravakvāthaṃ hayamūtraṃ snuhīpayaḥ /
ĀK, 2, 8, 68.1 samaṃ snukpayasā piṣṭvā mūṣāmadhye pralepayet /
ĀK, 2, 8, 133.1 snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolake kṣipet /
ĀK, 2, 8, 187.1 vaikrāntaṃ vajrakandaṃ ca samaṃ snukpayasā saha /
ĀK, 2, 8, 202.1 payobhiśca dinaṃ caikaṃ mitrapañcakamiśritam /
ĀK, 2, 9, 61.2 tiktaraktapayoyuktā tatphalā rasabandhinī //
ĀK, 2, 9, 91.2 uktā kūrmalatā kūrmarūpakandā payo'nvitā //
Āryāsaptaśatī
Āsapt, 2, 53.2 snānotsukataruṇīstanakalaśanibaddhaṃ payo viśati //
Āsapt, 2, 138.1 uttamavanitaikagatiḥ karīva sarasīpayaḥ sakhīdhairyam /
Āsapt, 2, 416.1 bhrāmaṃ bhrāmaṃ sthitayā snehe tava payasi tatra tatraiva /
Āsapt, 2, 443.2 snehabhavaḥ payasāgniḥ sāntvena ca roṣa unmiṣati //
Āsapt, 2, 529.2 viśadaudanadyutimuṣaḥ preyasi payasā samaṃ karakāḥ //
Āsapt, 2, 596.1 sarvāsām eva sakhe paya iva surataṃ manohāri /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.1 sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati /
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 47.2, 5.0 asmiṃśca pakṣe upadekṣyate iti yathā payaḥ ityādinā sambadhyate //
ĀVDīp zu Ca, Sū., 26, 47.2, 6.0 tānyevāviparītavīryavipākānyāha yathā paya ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 7.0 payaḥprabhṛtīni hi dravyaguṇakathane 'viruddhavīryavipākānyupadeṣṭavyāni //
ĀVDīp zu Ca, Sū., 26, 81, 4.0 tatra parasparaguṇaviruddhāni yathā na matsyān payasābhyavaharet ubhayaṃ hy etad ityādinoktāni //
ĀVDīp zu Ca, Sū., 26, 81, 6.1 matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam /
ĀVDīp zu Ca, Sū., 26, 83, 2.0 śītoṣṇatvāditi payaḥ śītam uṣṇavīryāśca matsyāḥ śeṣaṃ madhuratvādi samānam //
ĀVDīp zu Ca, Sū., 26, 84.19, 3.0 pauṣkarādīnāṃ madhupayobhyāṃ sahābhyavahāro viruddhaḥ pauṣkaraṃ puṣkaratratrarūpaṃ śākaṃ rohiṇī kaṭurohiṇī //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Cik., 1, 75.2, 9.0 yūṣeṇa payasā veti vikalpo'gnibalāpekṣayā //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 8.0 payaḥ śṛtam aśṛtaṃ veti dvau yogau //
Śukasaptati
Śusa, 11, 2.3 mano'bhīṣṭe payo nimne 'gacchat kaḥ prativārayet //
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śyainikaśāstra
Śyainikaśāstra, 5, 13.1 payāṃsi kvathitānīva srotasvinyaḥ sravanti ca /
Śyainikaśāstra, 5, 73.1 dve niśe tutthakaṃ bhārgī madanaṃ cārkajaṃ payaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 76.2 lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam //
ŚdhSaṃh, 2, 12, 210.1 jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ /
ŚdhSaṃh, 2, 12, 294.1 ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 24.1 yaḥ karoti payo nīlaṃ mahānīlaṃ taducyate /
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
Abhinavacintāmaṇi
ACint, 1, 48.2 payaḥ sarpiprayogeṣu gavyam eva vidhīyate //
Bhāvaprakāśa
BhPr, 6, 2, 227.2 vyāyāmamātapaṃ roṣam atinīraṃ payo guḍam /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 4.0 upadekṣyata iti yathā paya ityādibhiḥ sambadhyate //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 14.2 svadehotthasya payaso devarṣipitṛyogyatām //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 37.2 yakṛti plīhni dātavyo gṛhakanyārkajaṃ payaḥ //
Haribhaktivilāsa
HBhVil, 2, 103.1 karṣamātraṃ ghṛtaṃ home śuktimātraṃ payaḥ smṛtam /
HBhVil, 2, 242.1 vastrāvṛtaṃ payaḥpūrṇaṃ pañcapallavasaṃyutam /
HBhVil, 3, 9.1 kapālasthaṃ yathā toyaṃ śvadṛtau vā yathā payaḥ /
HBhVil, 4, 92.3 tanmātram uddhṛtaṃ śudhyet kaṭhinaṃ tu payodadhi //
HBhVil, 5, 46.1 madhuparkīyapātre ca gavyaṃ dadhi payo ghṛtam /
Haṃsadūta
Haṃsadūta, 1, 2.2 tadāmāṅkṣīc cintāsariti ghanaghūrṇaparicayair agādhāyāṃ bādhāmayapayasi rādhā virahiṇī //
Haṃsadūta, 1, 90.1 payorāśisphītatviṣi himakarottaṃsamadhure dadhāne dṛgbhaṅgyā smaravijayirūpaṃ mama sakhī /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 70.2 payasy agādhe'pi sukhāt plavate padmapattravat //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 126.0 śchṛṇattu tvā vāg iti payasāśchṛṇatti //
KaṭhĀ, 2, 1, 131.0 śchṛṇattu tvā paya iti paśavo vai payaḥ //
KaṭhĀ, 2, 1, 131.0 śchṛṇattu tvā paya iti paśavo vai payaḥ //
KaṭhĀ, 3, 4, 220.0 yad aṅgārair abhyūhati tan māṃsaṃ keśā vedā ājyaṃ majjā payasī meda ṛco rūpaṃ yajūṃṣi prāṇās sāmāni jyotīṃṣi diśaś śrotram //
Kokilasaṃdeśa
KokSam, 1, 91.1 tvayyākāśe subhaga taṭinīṃ lambamāne salīlaṃ bimbaṃ dṛṣṭvā payasi maṇibhaṅgāmale kampamānam /
KokSam, 2, 13.2 yatrāyāntyāḥ payasi vimale snātum asmatpriyāyā manye yānābhyasanavidhaye mallikākṣā vasanti //
KokSam, 2, 62.2 snānānte te mukhamupasakhi prekṣamāṇe mayi drāgvakṣodaghne payasi punarapyāvayormajjanaṃ tat //
Mugdhāvabodhinī
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 12, 4.2, 4.0 kiṃviśiṣṭaiḥ nārīpayasā strīdugdhena piṣṭaiḥ kalkitaiḥ trayo'pi dvandvamelāpakayogā iti //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 52.2, 6.0 hemārdhena mātrayā tārārdhabhāgena parimāṇena hemnā tulyam anyūnādhikaṃ rasena payasā //
MuA zu RHT, 19, 7.2, 7.0 kiṃ kṛtvā parihatadoṣaḥ amunā payasā uṣṇodakena yāvakaṃ alaktaṃ pītvā śuddho bhavedityarthaḥ //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 15.2, 2.0 varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 65.1 lavaṇaṃ madhutailaṃ ca dadhitakraṃ ghṛtaṃ payaḥ /
ParDhSmṛti, 4, 7.1 tryaham uṣṇaṃ pibed vāri tryaham uṣṇaṃ payaḥ pibet /
ParDhSmṛti, 4, 8.1 ṣaṭpalaṃ tu pibed ambhas tripalaṃ tu payaḥ pibet /
ParDhSmṛti, 6, 30.1 bhāṇḍastham antyajānāṃ tu jalaṃ dadhi payaḥ pibet /
ParDhSmṛti, 11, 25.1 bhāṇḍasthitam abhojyeṣu jalaṃ dadhi ghṛtaṃ payaḥ /
ParDhSmṛti, 11, 29.2 payaś ca tāmravarṇāyā raktāyā gṛhyate dadhi //
Rasakāmadhenu
RKDh, 1, 1, 247.1 snuhyarkapayasā yuktaṃ peṣayennigaḍottamam /
RKDh, 1, 2, 44.1 śītodakaṃ payaḥ kṣaudraṃ sarpir ityekaśo dviśaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 16, 2.0 cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā //
Rasasaṃketakalikā
RSK, 4, 43.1 sūtatārārkakaṃ bolaṃ mardyamarkapayastryaham /
RSK, 4, 97.2 śālyannaṃ gopayaḥ khaṇḍaṃ sitāṃ jāṅgalamāmiṣam //
RSK, 5, 32.2 gavyena payasā pītaṃ karṣārdhaṃ vāntikārakam //
Rasārṇavakalpa
RAK, 1, 68.1 tāḍayettu payasi guṇātmake kārayettu guṭikāṃ śubhālaye /
RAK, 1, 369.2 pūrvoktadolāsvedanaṃ yathā payasā ghṛtena madhunā tailena hanti śayānaṃ ca gandhakam //
RAK, 1, 401.1 yastu dadhipayoyuktaṃ marditaṃ lohabhājane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 29.1 amṛtaṃ brāhmaṇasyānnaṃ kṣatriyānnaṃ payaḥ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 19, 10.2 payo 'mṛtāśrayaṃ divyaṃ tatpītvā nirvṛto bhava //
SkPur (Rkh), Revākhaṇḍa, 20, 62.1 yadi tvaṃ na pibeḥ stanyaṃ payo bālo mariṣyati /
SkPur (Rkh), Revākhaṇḍa, 26, 99.2 madhu māṣaṃ payaḥ sarpirlavaṇaṃ guḍamauṣadham //
SkPur (Rkh), Revākhaṇḍa, 26, 146.1 āṣāḍhe māsi niṣpāvāḥ payo deyaṃ tu śrāvaṇe /
SkPur (Rkh), Revākhaṇḍa, 51, 32.2 vārijaṃ salilaṃ jñeyaṃ saumyaṃ madhughṛtaṃ payaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 57.3 kuṇḍaṃ drakṣyasi tatpūrṇaṃ vistīrṇaṃ payasā śivam //
SkPur (Rkh), Revākhaṇḍa, 56, 102.2 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpākṣatā dadhi /
SkPur (Rkh), Revākhaṇḍa, 93, 6.1 payasā snāpayed devaṃ trisandhyaṃ ca tryahaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 93, 6.2 payo gosambhavaṃ sadyaḥ savatsā jīvaputriṇī //
SkPur (Rkh), Revākhaṇḍa, 103, 33.1 ye pibanti mahādevi śraddadhānāḥ payaḥ śubham /
SkPur (Rkh), Revākhaṇḍa, 167, 16.2 ghṛtena payasā vātha dadhnā ca madhunā tathā //
SkPur (Rkh), Revākhaṇḍa, 172, 40.2 dadhnā madhughṛtairdevaṃ payasā narmadodakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 28.1 pāyasādyair manuṣyendra payasā vā yudhiṣṭhira /
Sātvatatantra
SātT, 2, 8.2 tasmā adād varamajātmajaputrarūpam ānandabindupayasā ca cakāra tīrtham //
SātT, 2, 35.1 tīrtvā gāṅgapayo 'nujānugamanāc chrīcitrakūṭaṃ giriṃ tyaktvā duṣṭavirādharādhadamano dhāvan dhanur dhārayan /
SātT, 2, 44.1 aṅguṣṭhaparvasumitān śramaṇān dvijāgryān dṛṣṭvā tu goṣpadapayogatasarvadehān /
SātT, 2, 62.1 kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan /
SātT, 4, 55.2 yadvinā sravate bhaktir āmabhāṇḍāt payo yathā //
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 8, 1.2 padmabījaṃ gavyapayasā saha yā narī pibati sā garbhavatī bhavati satyam eva ādityavāre nimantrayet candravāre bhakṣayet /
UḍḍT, 10, 8.1 taddaśāṃśaṃ madhupayomiśraiḥ padmaiś ca homayet /
Yogaratnākara
YRā, Dh., 54.1 śaśaraktena saṃliptaṃ kiṃcārkapayasāyasaḥ /
YRā, Dh., 359.2 ajāpayasi saṃsvinnaṃ yāmataḥ śuddhimāpnuyāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 2, 7, 9.0 payo yavāgūr dadhyājyam agnihotrahavīṃṣi //
ŚāṅkhŚS, 4, 5, 3.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
ŚāṅkhŚS, 4, 11, 8.2 sam indra naḥ saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
ŚāṅkhŚS, 4, 13, 1.10 agniḥ prajāṃ bahulāṃ me karotv annaṃ payo reto 'smāsu dhatta /
ŚāṅkhŚS, 4, 13, 1.11 iti payobhakṣaṃ prajātikāmaḥ //
ŚāṅkhŚS, 5, 10, 10.1 upa drava payasā godhugo ṣu mā gharma siñca paya usriyāyāḥ /
ŚāṅkhŚS, 5, 10, 10.1 upa drava payasā godhugo ṣu mā gharma siñca paya usriyāyāḥ /
ŚāṅkhŚS, 5, 10, 10.3 ity āhriyamāṇayoḥ payasoḥ //
ŚāṅkhŚS, 5, 10, 18.3 madhor dugdhasya aśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ /
ŚāṅkhŚS, 5, 10, 21.2 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ su vām aśvinā bhāga ā gatam /