Occurrences

Atharvaveda (Paippalāda)
Kauśikasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasaratnasamuccaya
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 14, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
Kauśikasūtra
KauśS, 5, 10, 10.0 atighoraṃ dṛṣṭvā maiśradhānyaṃ puroḍāśam anyāśāyāṃ vā nidadhāti //
Ṛgveda
ṚV, 2, 12, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
ṚV, 9, 89, 4.1 madhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam /
Carakasaṃhitā
Ca, Indr., 5, 9.2 sughoraṃ jvaramāsādya jīvitaṃ sa vimuñcati //
Mahābhārata
MBh, 1, 19, 8.1 ghoraṃ jalacarārāvaraudraṃ bhairavanisvanam /
MBh, 1, 19, 17.11 ghorair ghoram anādhṛṣyaṃ gambhīram atibhairavam /
MBh, 1, 23, 1.5 indratulyabalā ghoraṃ dadṛśuḥ sarvam āyatam /
MBh, 1, 26, 9.2 lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarśanam //
MBh, 1, 28, 23.2 dahantam iva tīkṣṇāṃśuṃ ghoraṃ vāyusamīritam /
MBh, 1, 49, 24.1 brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam /
MBh, 1, 49, 25.2 tataḥ sa vāsuker ghoram apanīya manojvaram /
MBh, 1, 71, 42.3 na tvevaṃ syāt tapaso vyayo me tataḥ kleśaṃ ghoram imaṃ sahāmi //
MBh, 1, 71, 52.4 surāpānād vañcanāṃ prāpayitvā saṃjñānāśaṃ caiva tathātighoram /
MBh, 1, 104, 4.2 ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam //
MBh, 1, 119, 7.8 anyonyaṃ ghoram āsādya kariṣyanti mahīm imām /
MBh, 1, 119, 7.10 ghoram enam adṛṣṭvaiva kālaṃ sarvakṣayāvaham /
MBh, 1, 119, 8.2 mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ //
MBh, 1, 138, 6.2 krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ //
MBh, 1, 138, 8.3 atīva gahanaṃ ghoraṃ durvijñeyapathaṃ kvacit /
MBh, 1, 145, 9.2 bhṛśam utpatitaṃ ghoraṃ kuntī śuśrāva bhārata //
MBh, 1, 173, 1.3 agniṃ saṃbhṛtavān ghoraṃ śākteyaḥ sumahātapāḥ /
MBh, 1, 218, 34.1 pragṛhya parighaṃ ghoraṃ vicacārāryamā api /
MBh, 2, 56, 7.2 vaiśvānaraṃ prajvalitaṃ sughoram ayuddhena praśamayatotpatantam //
MBh, 2, 63, 23.1 taṃ ca śabdaṃ vidurastattvavedī śuśrāva ghoraṃ subalātmajā ca /
MBh, 2, 63, 24.1 tato gāndhārī viduraścaiva vidvāṃs tam utpātaṃ ghoram ālakṣya rājñe /
MBh, 3, 1, 37.3 cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ //
MBh, 3, 11, 16.2 kimartham anayaṃ ghoram utpatantam upekṣase //
MBh, 3, 101, 9.1 te praviśyodadhiṃ ghoraṃ nakragrāhasamākulam /
MBh, 3, 119, 15.2 vane smaran vāsam imaṃ sughoraṃ śeṣaṃ na kuryād iti niścitaṃ me //
MBh, 3, 158, 58.2 na śāpaṃ prāpsyate ghoraṃ gaccha te ājñāṃ kariṣyati //
MBh, 3, 186, 72.2 sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam //
MBh, 3, 186, 76.1 tatas taṃ mārutaṃ ghoraṃ svayambhūr manujādhipa /
MBh, 3, 210, 6.2 janayat pāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan //
MBh, 3, 213, 6.2 śuśrāvārtasvaraṃ ghoram atha muktaṃ striyā tadā //
MBh, 3, 263, 24.3 śabdaṃ ca ghoraṃ sattvānāṃ dāvāgner iva vardhataḥ //
MBh, 3, 274, 27.2 rāvaṇāntakaraṃ ghoraṃ brahmadaṇḍam ivodyatam //
MBh, 4, 57, 14.3 krodhāgnim utsṛjad ghoraṃ dhārtarāṣṭreṣu pāṇḍavaḥ //
MBh, 5, 9, 43.2 agniṃ hutvā samutpādya ghoraṃ vṛtram uvāca ha /
MBh, 5, 16, 26.1 tejoharaṃ dṛṣṭiviṣaṃ sughoraṃ mā tvaṃ paśyer nahuṣaṃ vai kadācit /
MBh, 5, 32, 13.1 imaṃ ca dṛṣṭvā tava karmadoṣaṃ pādodarkaṃ ghoram avarṇarūpam /
MBh, 5, 45, 7.2 madhu īśantas tadā saṃcaranti ghoram /
MBh, 5, 47, 12.1 yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā krodhaṃ yat taṃ varṣapūgān sughoram /
MBh, 5, 49, 21.2 praviśya viṣamaṃ ghoraṃ parvataṃ gandhamādanam //
MBh, 5, 54, 35.2 sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam //
MBh, 5, 60, 12.2 vināśāya samutpannaṃ mahāghoraṃ mahāsvanam //
MBh, 5, 94, 17.1 sa gatvā viṣamaṃ ghoraṃ parvataṃ gandhamādanam /
MBh, 5, 116, 8.2 na yāti narakaṃ ghoraṃ yatra gacchantyanātmajāḥ //
MBh, 5, 129, 12.1 taṃ dṛṣṭvā ghoram ātmānaṃ keśavasya mahātmanaḥ /
MBh, 5, 185, 10.2 saṃdadhe balavat kṛṣya ghoraṃ śatrunibarhaṇam //
MBh, 6, 15, 9.2 cāpavyāttānanaṃ ghoram asijihvaṃ durāsadam //
MBh, 6, 15, 26.1 iṣvastrasāgaraṃ ghoraṃ bāṇagrāhaṃ durāsadam /
MBh, 6, 42, 13.1 darśayan ghoram ātmānaṃ mahābhram iva nādayan /
MBh, 6, 43, 30.1 śaraṃ caiva mahāghoraṃ kāladaṇḍam ivāparam /
MBh, 6, 43, 81.2 praikṣanta tadraṇaṃ ghoraṃ devāsuraraṇopamam //
MBh, 6, 47, 1.3 vyūḍhaṃ dṛṣṭvā mahāghoraṃ pārthenāmitatejasā //
MBh, 6, 49, 9.1 ādade ca śaraṃ ghoraṃ pārṣatasya vadhaṃ prati /
MBh, 6, 49, 12.1 taṃ ca dīptaṃ śaraṃ ghoram āyāntaṃ mṛtyum ātmanaḥ /
MBh, 6, 50, 26.2 pragṛhya ca śaraṃ ghoram ekaṃ sarpaviṣopamam /
MBh, 6, 57, 25.1 sa saṃgṛhya mahāghoraṃ nistriṃśavaram āyasam /
MBh, 6, 60, 18.1 saṃdhatta viśikhaṃ ghoraṃ kālamṛtyusamaprabham /
MBh, 6, 60, 56.1 tasya taṃ nadato nādaṃ sughoraṃ bhīmanisvanam /
MBh, 6, 65, 17.2 pūrvaṃ dṛṣṭvā vadhaṃ ghoraṃ balasya balināṃ varaḥ /
MBh, 6, 67, 5.2 sughoraṃ talayoḥ śabdaṃ nighnatastava vāhinīm //
MBh, 6, 73, 66.1 vaivasvatakṣayaṃ ghoraṃ preṣayāmāsa vīryavān /
MBh, 6, 82, 32.1 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ mahārathau /
MBh, 6, 83, 5.2 sāgarapratimaṃ ghoraṃ vāhanormitaraṅgiṇam //
MBh, 6, 86, 19.2 parasparavadhaṃ ghoraṃ cakruste hayasādinaḥ //
MBh, 6, 86, 46.2 māyāvī vipriyaṃ ghoram akārṣīnme balakṣayam //
MBh, 6, 88, 16.1 taṃ śrutvā ninadaṃ ghoraṃ tasya bhīṣmasya rakṣasaḥ /
MBh, 6, 91, 51.2 śrutvā sa ninadaṃ ghoram amarṣād gatasādhvasaḥ /
MBh, 6, 92, 3.1 kurūṇāṃ pāṇḍavānāṃ ca kṣayaṃ ghoraṃ mahāmatiḥ /
MBh, 6, 96, 20.2 cakrur ārtasvaraṃ ghoraṃ parjanyaninadopamam //
MBh, 6, 96, 21.1 taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya māriṣa /
MBh, 6, 97, 40.2 gautamāntakaraṃ ghoraṃ samādatta śilīmukham //
MBh, 6, 112, 101.1 taṃ kṣatriyā mahārāja dadṛśur ghoram āhave /
MBh, 7, 3, 23.2 āśīviṣaṃ dṛṣṭiharaṃ sughoram iyāṃ puraskṛtya vadhaṃ jayaṃ vā //
MBh, 7, 19, 44.2 cakrur ārtasvaraṃ ghoram utpātajaladā iva //
MBh, 7, 45, 1.3 saṃgrāmaṃ tumulaṃ ghoraṃ jayaṃ caiva mahātmanaḥ //
MBh, 7, 57, 68.2 nāgam antarjale ghoraṃ dadṛśāte 'rjunācyutau //
MBh, 7, 75, 33.2 ghoraṃ kapidhvajaṃ dṛṣṭvā viṣaṇṇā rathino 'bhavan //
MBh, 7, 78, 42.1 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ samutthitam /
MBh, 7, 83, 33.1 taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya pāṇḍavaḥ /
MBh, 7, 84, 13.2 pañcabhiḥ pañcabhir viddhvā ghoraṃ nādaṃ nanāda ha //
MBh, 7, 85, 13.1 taṃ śrutvā ninadaṃ ghoraṃ pīḍyamānaṃ ca mādhavam /
MBh, 7, 91, 49.2 ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ //
MBh, 7, 98, 33.1 tataḥ śaraṃ mahāghoraṃ sūryapāvakasaṃnibham /
MBh, 7, 102, 58.1 taṃ śrutvā ninadaṃ ghoraṃ trailokyatrāsanaṃ mahat /
MBh, 7, 102, 64.2 darśayan ghoram ātmānam amitrān sahasābhyayāt //
MBh, 7, 104, 12.1 bhīmasenasya ninadaṃ ghoraṃ śrutvā raṇājire /
MBh, 7, 112, 31.2 siṃhanādaravaṃ ghoram asṛjat pāṇḍunandanaḥ //
MBh, 7, 116, 15.1 eṣa kauravayodhānāṃ kṛtvā ghoram upadravam /
MBh, 7, 131, 124.1 prāyād atimahāghoraṃ yamakṣayamahodadhim /
MBh, 7, 131, 130.3 yamadaṇḍopamaṃ ghoram uddiśyāśu ghaṭotkacam //
MBh, 7, 132, 8.2 mumoca parighaṃ ghoraṃ somadattasya mūrdhani //
MBh, 7, 137, 25.2 mumoca parighaṃ ghoraṃ somadattasya vakṣasi //
MBh, 7, 137, 31.1 tataḥ śaraṃ mahāghoraṃ jvalantam iva pāvakam /
MBh, 7, 141, 34.2 yamadaṇḍopamaṃ ghoram uddiśyāśu ghaṭotkacam //
MBh, 7, 145, 10.2 droṇasyāntakaraṃ ghoraṃ vyasṛjat sāyakaṃ tataḥ //
MBh, 7, 145, 12.1 taṃ dṛṣṭvā tu śaraṃ ghoraṃ devagandharvamānavāḥ /
MBh, 7, 148, 6.2 gṛhītvā parighaṃ ghoraṃ karṇasyāśvān apīpiṣat //
MBh, 7, 152, 32.1 taṃ tu dṛṣṭvā mahāghoraṃ vartamānaṃ mahāhave /
MBh, 7, 171, 61.3 punaḥ pārthaṃ śaravarṣeṇa viddhvā drauṇir ghoraṃ siṃhanādaṃ nanāda //
MBh, 8, 16, 12.2 vīrā vīrair mahāghoraṃ kalahāntaṃ titīrṣavaḥ //
MBh, 8, 17, 43.2 samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam /
MBh, 8, 17, 88.1 tam udyataṃ mahāghoraṃ parighaṃ tasya sūtajaḥ /
MBh, 8, 18, 73.2 jīvitāntakaraṃ ghoraṃ vyasṛjat tvarayānvitaḥ //
MBh, 8, 19, 54.2 cakrur ārtasvaraṃ ghoraṃ vyadravanta diśo daśa //
MBh, 8, 31, 41.1 paśya karṇa mahāghoraṃ bhayadaṃ lomaharṣaṇam /
MBh, 8, 37, 18.1 rathabandham imaṃ ghoraṃ pṛthivyāṃ nāsti kaścana /
MBh, 8, 44, 27.1 dhṛṣṭadyumnas tu nirviddhaḥ śaraṃ ghoram amarṣaṇaḥ /
MBh, 8, 45, 13.2 ādatta parighaṃ ghoraṃ drauṇeś cainam avākṣipat //
MBh, 8, 55, 51.1 tam āyāntaṃ śaraṃ ghoraṃ śakuniḥ śatrutāpanaḥ /
MBh, 8, 62, 29.2 dviṣaccharīrāpaharaṃ sughoram ādhunvataḥ sarpam ivograrūpam //
MBh, 8, 67, 21.1 ity ūcivāṃs taṃ sa mumoca bāṇaṃ dhanaṃjayaḥ karṇavadhāya ghoram /
MBh, 9, 10, 28.1 tasya śalyaḥ śaraṃ ghoraṃ mumocāśīviṣopamam /
MBh, 9, 13, 30.2 ādade parighaṃ ghoraṃ nagendraśikharopamam /
MBh, 9, 18, 18.2 adyārjunadhanurghoṣaṃ ghoraṃ jānātu saṃyuge //
MBh, 9, 59, 4.2 kurvann ārtasvaraṃ ghoraṃ dhig dhig bhīmetyuvāca ha //
MBh, 10, 1, 4.2 śrutvā ca ninadaṃ ghoraṃ pāṇḍavānāṃ jayaiṣiṇām //
MBh, 10, 6, 32.2 daivadaṇḍam imaṃ ghoraṃ sa hi me nāśayiṣyati //
MBh, 12, 33, 6.1 dṛṣṭvā jñātivadhaṃ ghoraṃ hatāṃśca śataśaḥ parān /
MBh, 12, 68, 53.1 mahāntaṃ narakaṃ ghoram apratiṣṭham acetasaḥ /
MBh, 12, 125, 17.1 tasya marmacchidaṃ ghoraṃ sumitro 'mitrakarśanaḥ /
MBh, 12, 136, 29.2 apaśyad aparaṃ ghoram ātmanaḥ śatrum āgatam //
MBh, 12, 167, 20.2 mitradhruṅ nirayaṃ ghoram anantaṃ pratipadyate //
MBh, 12, 261, 38.4 imaṃ ca saṃśayaṃ ghoraṃ bhagavān prabravītu me //
MBh, 12, 290, 61.1 tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam /
MBh, 12, 303, 19.2 te vyaktaṃ nirayaṃ ghoraṃ praviśanti punaḥ punaḥ //
MBh, 12, 326, 81.1 tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam /
MBh, 12, 326, 92.3 kariṣye pralayaṃ ghoram ātmajñātivināśanam //
MBh, 13, 112, 39.2 yamasya viṣayaṃ ghoraṃ martyo lokaḥ prapadyate //
MBh, 13, 141, 23.1 athendrasya mahāghoraṃ so 'sṛjacchatrum eva ha /
MBh, 13, 145, 9.1 ghoraṃ ca ninadaṃ tasya parjanyaninadopamam /
MBh, 14, 10, 14.2 vajraṃ tathā sthāpayatāṃ ca vāyur mahāghoraṃ plavamānaṃ jalaughaiḥ //
MBh, 14, 18, 31.2 saṃsārasāgaraṃ ghoraṃ tariṣyati sudustaram //
MBh, 14, 42, 54.1 etanmahārṇavaṃ ghoram agādhaṃ mohasaṃjñitam /
MBh, 14, 49, 26.1 yathā mahārṇavaṃ ghoram aplavaḥ sampragāhate /
MBh, 15, 28, 11.2 tacca jñātivadhaṃ ghoraṃ saṃsmarantaḥ punaḥ punaḥ //
MBh, 16, 2, 8.1 vṛṣṇyandhakavināśāya musalaṃ ghoram āyasam /
MBh, 16, 7, 20.2 ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśitaḥ //
MBh, 18, 2, 17.1 tamasā saṃvṛtaṃ ghoraṃ keśaśaivalaśādvalam /
Rāmāyaṇa
Rām, Bā, 63, 3.2 krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ /
Rām, Ay, 10, 20.2 vyājahāra mahāghoram abhyāgatam ivāntakam //
Rām, Ay, 36, 8.1 sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ /
Rām, Ār, 5, 17.2 kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ //
Rām, Ār, 63, 9.1 kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram /
Rām, Ār, 65, 25.1 ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau /
Rām, Ki, 14, 3.1 tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat /
Rām, Ki, 47, 16.1 taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailam ivāparam /
Rām, Ki, 52, 14.1 tatas te dadṛśur ghoraṃ sāgaraṃ varuṇālayam /
Rām, Su, 1, 17.2 vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ //
Rām, Su, 2, 24.2 rāvaṇaṃ ca ripuṃ ghoraṃ cintayāmāsa vānaraḥ //
Rām, Su, 19, 18.2 vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ //
Rām, Su, 43, 11.1 sa kṛtvā ninadaṃ ghoraṃ trāsayaṃstāṃ mahācamūm /
Rām, Yu, 4, 78.1 caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye /
Rām, Yu, 4, 82.2 surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā //
Rām, Yu, 5, 20.1 kadā śokam imaṃ ghoraṃ maithilīviprayogajam /
Rām, Yu, 8, 9.2 pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam //
Rām, Yu, 9, 11.1 samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim /
Rām, Yu, 16, 21.1 ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa /
Rām, Yu, 22, 15.2 śṛṇu bhartṛvadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā //
Rām, Yu, 33, 40.1 gadāprahāraṃ taṃ ghoram acintya plavagottamaḥ /
Rām, Yu, 41, 30.1 prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam /
Rām, Yu, 53, 28.2 anujagmuśca taṃ ghoraṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 53, 39.2 nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam //
Rām, Yu, 53, 49.1 te tasya ghoraṃ ninadaṃ niśamya yathā ninādaṃ divi vāridasya /
Rām, Yu, 55, 104.1 paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat /
Rām, Yu, 55, 113.2 pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam //
Rām, Yu, 58, 16.2 āvidhya parighaṃ ghoram ājaghāna tadāṅgadam //
Rām, Yu, 59, 85.1 tatastaṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam /
Rām, Yu, 60, 2.2 putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau //
Rām, Yu, 62, 43.2 ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam //
Rām, Yu, 79, 4.3 ācacakṣe tadā vīro ghoram indrajito vadham //
Rām, Yu, 80, 4.2 ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśanmahat //
Rām, Yu, 81, 16.2 nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā //
Rām, Yu, 83, 29.2 nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ //
Rām, Yu, 85, 17.2 āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam //
Rām, Yu, 86, 12.2 jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ //
Rām, Yu, 94, 25.1 kurvantyaḥ kalahaṃ ghoraṃ sārikāstadrathaṃ prati /
Rām, Yu, 100, 2.1 rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam /
Rām, Utt, 21, 22.2 jaghnuste rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ //
Rām, Utt, 32, 42.1 tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ /
Rām, Utt, 49, 1.2 saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ //
Rām, Utt, 57, 15.2 saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt //
Rām, Utt, 61, 17.2 jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa //
Rām, Utt, 70, 16.1 sa paśyamānastaṃ doṣaṃ ghoraṃ putrasya rāghava /
Rām, Utt, 71, 16.1 tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 14.1 āmadoṣaṃ mahāghoraṃ varjayed viṣasaṃjñakam /
AHS, Nidānasthāna, 5, 45.1 cikitsed āmayaṃ ghoraṃ taṃ śīghraṃ śīghrakāriṇam /
AHS, Cikitsitasthāna, 7, 32.2 dāhaṃ prakurute ghoraṃ tatrātiśiśiro vidhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 428.1 pratipakṣakṣayaṃ ghoram akarot taṃ tapantakaḥ /
Kūrmapurāṇa
KūPur, 1, 10, 23.1 ruroda susvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ /
KūPur, 1, 22, 26.2 kāmaṃ saṃdadhire ghoraṃ bhūṣitaṃ citramālayā //
KūPur, 1, 35, 7.1 na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā /
KūPur, 2, 8, 1.3 yenāsau tarate janturghoraṃ saṃsārasāgaram //
KūPur, 2, 12, 40.2 tena doṣeṇa sa pretya nirayaṃ ghoramṛcchati //
KūPur, 2, 22, 7.2 sa yāti narakaṃ ghoraṃ sūkaratvaṃ prāyāti ca //
KūPur, 2, 22, 63.2 sa yāti narakaṃ ghoraṃ bhoktā caiva purodhasaḥ //
KūPur, 2, 35, 15.2 kālaṃ kālakaraṃ ghoraṃ bhīṣaṇaṃ caṇḍadīdhitim //
KūPur, 2, 37, 139.2 nāśayāmyacirāt teṣāṃ ghoraṃ saṃsārasāgaram //
KūPur, 2, 43, 40.2 sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam //
Liṅgapurāṇa
LiPur, 1, 42, 18.2 vajrakuṇḍalinaṃ ghoraṃ nīradopamaniḥsvanam //
LiPur, 1, 88, 66.2 saṃsāraṃ tāmasaṃ ghoraṃ ṣaḍvidhaṃ pratipadyate //
LiPur, 1, 96, 25.3 tato'dhikaṃ mahāghoraṃ kopaṃ prajvālayaddhariḥ //
LiPur, 2, 50, 30.2 dhyātvā ghoramaghoreśaṃ dvātriṃśākṣarasaṃyutam //
Matsyapurāṇa
MPur, 25, 60.2 surāpānād vañcanāt prāpayitvā saṃjñānāśaṃ cetasaścāpi ghoram /
MPur, 47, 260.1 cīracarmājinadharāḥ saṃkaraṃ ghoramāśritāḥ /
MPur, 105, 20.2 na ca paśyati taṃ ghoraṃ narakaṃ tena karmaṇā /
MPur, 106, 9.1 na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā /
MPur, 135, 48.2 ādāya parighaṃ ghoraṃ tāḍayāmāsa nandinam //
MPur, 136, 28.1 śrutvā bherīravaṃ ghoraṃ meghārambhitasaṃnibham /
MPur, 144, 73.1 varṇāśramaparibhraṣṭāḥ saṃkaraṃ ghoramāsthitāḥ /
MPur, 150, 6.2 cikṣepa mudgaraṃ ghoraṃ tarasā tasya cāntakaḥ //
MPur, 150, 192.2 tamāsādya raṇe ghoramekaikaḥ ṣaṣṭibhiḥ śaraiḥ //
MPur, 151, 19.1 jagrāha mudgaraṃ ghoraṃ divyaratnapariṣkṛtam /
Suśrutasaṃhitā
Su, Nid., 9, 4.2 doṣāḥ śophaṃ śanair ghoraṃ janayantyucchritā bhṛśam //
Su, Nid., 13, 59.2 ekībhūtaṃ vraṇair ghoraṃ taṃ vidyādahipūtanam //
Su, Nid., 16, 45.2 pittaṃ kuryāt pākamatyarthaghoraṃ tālunyenaṃ tālupākaṃ vadanti //
Su, Cik., 39, 33.1 tathaivāṅgagrahaṃ ghoram indriyāṇāṃ ca vibhramam /
Su, Cik., 39, 36.2 viruddhādhyaśanānmṛtyuṃ vyādhiṃ vā ghoramṛcchati //
Su, Utt., 39, 68.1 kuryāccāturthakaṃ ghoramantakaṃ rogasaṃkaram /
Su, Utt., 40, 6.2 vṛddho 'tīvādhaḥ saratyeṣa yasmādvyādhiṃ ghoraṃ taṃ tvatīsāramāhuḥ //
Su, Utt., 44, 23.2 mūtrāsuto 'yaṃ madhunāvalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram //
Su, Utt., 47, 54.3 dāhaṃ prakurute ghoraṃ pittavattatra bheṣajam //
Su, Utt., 55, 7.2 kāsapratiśyāyagalagrahāṃśca balāsapittaprasaraṃ ca ghoram //
Viṣṇupurāṇa
ViPur, 5, 15, 10.1 vṛndāvanacaraṃ ghoramādekṣyāmi ca keśinam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 32.1 prakhyāpravṛttisthitirūpā buddhiguṇāḥ parasparānugrahatantrībhūtvā śāntaṃ ghoraṃ mūḍhaṃ vā pratyayaṃ triguṇam evārabhante //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 35.1 teṣām itīritam ubhāv avadhārya ghoraṃ taṃ brahmadaṇḍam anivāraṇam astrapūgaiḥ /
Bhāratamañjarī
BhāMañj, 6, 352.2 śaṅkhāya prāhiṇodghoraṃ mṛtyudaṇḍopamaṃ śaram //
BhāMañj, 7, 559.2 cakrire samaraṃ ghoraṃ duryodhanamukhāḥ paraiḥ //
BhāMañj, 7, 697.2 cakrire samaraṃ ghoraṃ droṇakarṇakṛpādibhiḥ //
BhāMañj, 8, 166.1 priyāparibhavaṃ ghoraṃ smarannatha vṛkodaraḥ /
BhāMañj, 8, 194.1 karṇacyutaṃ mahāghoramāpatantaṃ viṣolbaṇam /
BhāMañj, 13, 445.2 sa dṛṣṭvā dvīpinaṃ ghoraṃ kadācidavadadbhayāt /
BhāMañj, 13, 1022.2 bahudhāvasthitaṃ ghoraṃ satataṃ ca pracakṣate //
BhāMañj, 13, 1328.2 kṛtvā sainyakṣayaṃ ghoraṃ niḥśeṣāḥ pralayaṃ yayuḥ //
BhāMañj, 16, 67.1 duḥkhānnyavedayattasmai ghoraṃ vṛṣṇikulakṣayam /
Garuḍapurāṇa
GarPur, 1, 154, 7.2 cikitsadāmayaṃ ghoraṃ tacchīghraṃ śīghramāriṇam //
Kathāsaritsāgara
KSS, 2, 3, 44.1 atipramāṇaṃ tatraikaṃ varāhaṃ ghoramaikṣata /
KSS, 2, 3, 71.1 sa ca marmāhato ghoraṃ rāvaṃ kṛtvā mahāsuraḥ /
KSS, 3, 1, 45.2 kṛtvā tatyāja niḥkṣipya ghoraṃ vānaramantare //
KSS, 3, 4, 280.2 sa dvāradeśād āyāntaṃ ghoraṃ rākṣasamaikṣata //
KSS, 3, 4, 330.1 akasmācca mahāghoraṃ dadarśa dvāri rākṣasam /
KSS, 4, 2, 63.1 viloladīrghayā ghoraṃ raktāṃśukapatākayā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 41.1 yamamārgāṃ mahāghoraṃ narakāṇi yamaṃ tathā /
Rasamañjarī
RMañj, 6, 52.2 navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ //
Rasaratnasamuccaya
RRS, 16, 55.2 atisāraṃ mahāghoraṃ sātisāraṃ jvaraṃ tathā //
Skandapurāṇa
SkPur, 18, 3.1 tataḥ putravadhaṃ ghoraṃ dṛṣṭvā brahmasutaḥ prabhuḥ /
SkPur, 20, 6.2 vicchinnasaṃtatīnghoraṃ nirayaṃ vai prapetuṣaḥ //
Ānandakanda
ĀK, 1, 21, 48.1 ghoraṃ tato'ghorataraṃ tanurūpaṃ caṭadvayam /
Haribhaktivilāsa
HBhVil, 3, 55.2 yamamārgaṃ mahāghoraṃ narakāṃś ca yamaṃ tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 17.2 praviveśa mahāghoraṃ parvato hyarṇavaṃ svarāṭ //
SkPur (Rkh), Revākhaṇḍa, 10, 70.1 yugaṃ kaliṃ ghoramimaṃ ya iccheddraṣṭuṃ kadācinna punar dvijendraḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 15.2 kālaṃ tvanāvṛṣṭihataṃ sughoraṃ yāvattarāmastava suprasādāt //
SkPur (Rkh), Revākhaṇḍa, 15, 22.2 teṣāṃ madhye mahāghoraṃ jagatsantrāsakāraṇam //
SkPur (Rkh), Revākhaṇḍa, 17, 29.2 aghamarṣaṇaghoraṃ ca vāmadevaṃ ca tryambakam //
SkPur (Rkh), Revākhaṇḍa, 23, 7.2 yadīcchenna punardraṣṭuṃ ghoraṃ saṃsārasāgaram //
SkPur (Rkh), Revākhaṇḍa, 57, 21.1 sa gacchennirayaṃ ghoramātmadoṣeṇa sundari /
SkPur (Rkh), Revākhaṇḍa, 60, 36.2 tvatpālitā yāvadimaṃ sughoraṃ kālaṃ tvanāvṛṣṭihataṃ kṣipāmaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 5.1 tataḥ kṛtvā svanaṃ ghoraṃ dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 88.1 te yānti narakaṃ ghoraṃ tāmisraṃ nātra saṃśayaḥ /