Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Maṇimāhātmya
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 16, 2.1 kilāsaṃ ca palitaṃ ca nir ito nāśayā pṛṣat /
AVP, 1, 16, 3.2 asikny asy oṣadhe nir ito nāśayā pṛṣat //
AVP, 1, 32, 5.2 takmānaṃ viśvaśāradaṃ graiṣmaṃ nāśaya vārṣikam //
AVP, 1, 46, 2.2 māsyā susron nāśayā vyadhmano viṣaṃ bahiḥ śalyaś caratu rogo asmāt //
AVP, 1, 69, 1.2 sa vai sapatnānāṃ sabhā avālapsyo anāśayat //
AVP, 4, 13, 6.2 garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasvati //
AVP, 4, 24, 3.2 dyauś cāsmat pṛthivī ca takmānaṃ nāśayatām itaḥ //
AVP, 4, 24, 5.2 taṃ tveto nāśayāmasi brahmaṇā vīryāvatā //
AVP, 5, 23, 7.2 durvācaḥ sarvaṃ durbhūtaṃ tad ito nāśayāmasi //
AVP, 10, 1, 7.2 atho yāḥ svapne paśyāmas tā ito nāśayāmasi //
AVP, 12, 7, 2.2 ajaśṛṅgy aja rakṣaḥ sarvān gandhena nāśaya //
AVP, 12, 8, 6.3 priyo dṛśe bhūtvā gandharvaḥ sacate striyaṃ tam ito nāśayāmasi //
Atharvaveda (Śaunaka)
AVŚ, 1, 18, 4.2 vilīḍhyaṃ lalāmyaṃ tā asman nāśayāmasi //
AVŚ, 1, 23, 2.1 kilāsaṃ ca palitaṃ ca nir ito nāśayā pṛṣat /
AVŚ, 1, 23, 3.2 asiknī asy oṣadhe nir ito nāśayā pṛṣat //
AVŚ, 2, 14, 1.2 sarvāś caṇḍasya naptyo nāśayāmaḥ sadānvāḥ //
AVŚ, 2, 25, 3.2 garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasva ca //
AVŚ, 3, 1, 5.2 agner vātasya dhrājyā tān viṣūco vi nāśaya //
AVŚ, 3, 2, 3.2 agner vātasya dhrājyā tān viṣūco vi nāśaya //
AVŚ, 3, 7, 3.2 tenā te sarvaṃ kṣetriyam aṅgebhyo nāśayāmasi //
AVŚ, 3, 7, 6.2 vedāhaṃ tasya bheṣajaṃ kṣetriyaṃ nāśayāmi tvat //
AVŚ, 3, 23, 1.1 yena vehad babhūvitha nāśayāmasi tat tvat /
AVŚ, 4, 17, 5.2 durṇāmnīḥ sarvā durvācas tā asman nāśayāmasi //
AVŚ, 4, 37, 2.2 ajaśṛṅgy aja rakṣaḥ sarvān gandhena nāśaya //
AVŚ, 4, 37, 11.3 tam ito nāśayāmasi brahmaṇā vīryāvatā //
AVŚ, 5, 4, 1.2 kuṣṭhehi takmanāśana takmānaṃ nāśayann itaḥ //
AVŚ, 5, 4, 9.2 yakṣmaṃ ca sarvaṃ nāśaya takmānaṃ cārasaṃ kṛdhi //
AVŚ, 5, 22, 13.2 takmānaṃ śītaṃ rūraṃ graiṣmaṃ nāśaya vārṣikam //
AVŚ, 6, 14, 1.2 balāsaṃ sarvaṃ nāśayāṅgeṣṭhā yaś ca parvasu //
AVŚ, 6, 113, 1.2 tato yadi tvā grāhir ānaśe tāṃ te devā brahmaṇā nāśayantu //
AVŚ, 6, 113, 3.2 tato yadi tvā grāhir ānaśe tāṃ te devā brahmaṇā nāśayantu //
AVŚ, 7, 23, 1.2 durṇāmnīḥ sarvā durvācas tā asman nāśayāmasi //
AVŚ, 8, 6, 9.2 tam oṣadhe tvaṃ nāśayāsyāḥ kamalam añjivam //
AVŚ, 8, 6, 10.3 tān oṣadhe tvaṃ gandhena viṣūcīnān vi nāśaya //
AVŚ, 8, 6, 11.2 klībā iva pranṛtyanto vane ye kurvate ghoṣaṃ tān ito nāśayāmasi //
AVŚ, 8, 6, 12.2 arāyān bastavāsino durgandhīṃl lohitāsyān makakān nāśayāmasi //
AVŚ, 8, 6, 13.2 strīṇāṃ śroṇipratodina indra rakṣāṃsi nāśaya //
AVŚ, 8, 6, 14.2 āpākesthāḥ prahāsina stambe ye kurvate jyotis tān ito nāśayāmasi //
AVŚ, 8, 6, 15.3 tān asyā brahmaṇaspate pratībodhena nāśaya //
AVŚ, 8, 6, 23.2 garbhān khādanti keśavās tān ito nāśayāmasi //
AVŚ, 19, 35, 3.2 tāṃs tvaṃ sahasracakṣo pratībodhena nāśaya paripāṇo 'si jaṅgiḍaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 20.1 tā abhimantrayate āpaḥ pādāvanejanīr dviṣantaṃ nāśayantu me /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 13.0 athaitāni sruksaṃmārjanāny adbhiḥ saṃsparśya gārhapatye 'nupraharati divaḥ śilpam avatataṃ pṛthivyāḥ kakudbhiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 9.5 yāsyai ninditā tanūs tām ito nāśayāmasi svāheti //
BhārGS, 2, 23, 11.2 āpaḥ pādāvanejanīr dviṣantaṃ nāśayantu me /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 1.1 agne prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ghorā tanūs tāmito nāśaya svāhā /
HirGS, 1, 24, 1.2 vāyo prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.10 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.19 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
Mānavagṛhyasūtra
MānGS, 2, 18, 2.7 jātaṃ yaste jighāṃsati tam ito nāśayāmasi /
MānGS, 2, 18, 2.9 prajāṃ yas te jighāṃsati tam ito nāśayāmasi /
MānGS, 2, 18, 2.11 prajāṃ yaste jighāṃsati tam ito nāśayāmasi /
MānGS, 2, 18, 2.13 kravyādaṃ suradevinaṃ tam ito nāśayāmasi /
MānGS, 2, 18, 2.15 yoniṃ yo antarāreḍhi tamito nāśayāmasi /
Pāraskaragṛhyasūtra
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
Vasiṣṭhadharmasūtra
VasDhS, 27, 7.2 nāśayaty āśu pāpāni mahāpātakajāny api //
Āpastambadharmasūtra
ĀpDhS, 2, 26, 21.0 kumāryāṃ tu svāny ādāya nāśyaḥ //
ĀpDhS, 2, 27, 8.0 nāśya āryaḥ śūdrāyām //
ĀpDhS, 2, 27, 20.0 asamāpattau nāśyaḥ //
Ṛgveda
ṚV, 1, 50, 11.2 hṛdrogam mama sūrya harimāṇaṃ ca nāśaya //
ṚV, 8, 14, 15.1 asunvām indra saṃsadaṃ viṣūcīṃ vy anāśayaḥ /
ṚV, 8, 97, 14.1 tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai /
ṚV, 10, 162, 3.2 jātaṃ yas te jighāṃsati tam ito nāśayāmasi //
ṚV, 10, 162, 4.2 yoniṃ yo antar āreḍhi tam ito nāśayāmasi //
ṚV, 10, 162, 5.2 prajāṃ yas te jighāṃsati tam ito nāśayāmasi //
ṚV, 10, 162, 6.2 prajāṃ yas te jighāṃsati tam ito nāśayāmasi //
Ṛgvedakhilāni
ṚVKh, 2, 6, 8.1 kṣutpipāsāmalā jyeṣṭhām alakṣmīṃ nāśayāmy aham /
ṚVKh, 4, 5, 5.2 arātīḥ kṛtyāṃ nāśaya sarvāś ca yātudhānyaḥ //
ṚVKh, 4, 5, 6.2 paśūṃś cāvāsya nāśaya vīrāṃś cāsya ni bārhaya //
Arthaśāstra
ArthaŚ, 2, 7, 38.1 nāśayataḥ pañcabandhaḥ pratidānaṃ ca //
ArthaŚ, 4, 9, 20.1 yaṃ vā bhūtam arthaṃ nāśayati abhūtam arthaṃ karoti tadaṣṭaguṇaṃ daṇḍaṃ dadyāt //
Aṣṭasāhasrikā
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā subhūtirāha no hīdaṃ bhagavan /
ASāh, 7, 11.7 svayaṃ naṣṭāḥ parān api nāśayiṣyanti /
Buddhacarita
BCar, 4, 56.2 yato rūpeṇa saṃmattaṃ jarā yannāśayiṣyati //
Carakasaṃhitā
Ca, Sū., 21, 8.2 vikārān dāruṇān kṛtvā nāśayantyāśu jīvitam //
Ca, Cik., 5, 92.1 vātagulmamudāvartaṃ yoniśūlaṃ ca nāśayet /
Mahābhārata
MBh, 1, 2, 156.2 mohajaṃ nāśayāmāsa hetubhir mokṣadarśanaiḥ /
MBh, 1, 49, 23.3 dīptād agneḥ samutpannaṃ nāśayiṣyāmi te bhayam //
MBh, 1, 49, 24.2 nāśayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathaṃcana //
MBh, 1, 92, 8.3 anyathā pratipannaṃ māṃ nāśayed dharmaviplavaḥ //
MBh, 1, 129, 18.63 śokapāvakam udbhūtaṃ karmaṇā tena nāśaya /
MBh, 1, 130, 21.2 śokapāvakam udbhūtaṃ karmaṇaitena nāśaya //
MBh, 1, 219, 23.1 sa māruta ivābhrāṇi nāśayitvārjunaḥ surān /
MBh, 2, 61, 7.3 paraiste nāśitaṃ nūnaṃ nṛśaṃsair dharmagauravam //
MBh, 2, 66, 4.1 duḥkhenaitat samānītaṃ sthaviro nāśayatyasau /
MBh, 3, 12, 19.3 paśyatāṃ pāṇḍuputrāṇāṃ nāśayāmāsa vīryavān //
MBh, 3, 15, 9.1 tasya yuddhārthino darpaṃ yuddhe nāśayitāsmyaham /
MBh, 3, 17, 31.2 dhanurbhujavinirmuktair nāśayāmyadya yādavāḥ //
MBh, 3, 30, 12.2 sa nāśayitvā kleṣṭāraṃ paraloke ca nandati //
MBh, 3, 37, 24.1 tat te 'haṃ nāśayiṣyāmi vidhidṛṣṭena hetunā /
MBh, 3, 58, 26.2 vane ghore mahārāja nāśayiṣyāmi te klamam //
MBh, 3, 60, 24.2 kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada //
MBh, 3, 78, 14.2 akṣajña iti tat te 'haṃ nāśayiṣyāmi pārthiva //
MBh, 3, 133, 18.2 kvāsau bandī yāvad enaṃ sametya nakṣatrāṇīva savitā nāśayāmi //
MBh, 3, 186, 62.2 adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt //
MBh, 3, 186, 72.2 sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam //
MBh, 3, 187, 32.3 trailokyaṃ nāśayāmyekaḥ kṛtsnaṃ sthāvarajaṅgamam //
MBh, 3, 188, 56.1 ārāmāṃścaiva vṛkṣāṃśca nāśayiṣyanti nirvyathāḥ /
MBh, 3, 207, 7.2 saṃtāpayan svaprabhayā nāśayaṃstimirāṇi ca //
MBh, 3, 209, 24.2 samare nāśayecchatrūn amogho nāma pāvakaḥ //
MBh, 3, 215, 15.2 sraṣṭāram api lokānāṃ yudhi vikramya nāśayet //
MBh, 3, 239, 5.2 mā kṛtaṃ śobhanaṃ pārthaiḥ śokam ālambya nāśaya //
MBh, 3, 268, 26.2 nādṛśyata tadā sūryo rajasā nāśitaprabhaḥ //
MBh, 4, 53, 29.1 nāśayañśaravarṣāṇi bhāradvājasya vīryavān /
MBh, 5, 9, 12.2 bhayam etanmahāghoraṃ kṣipraṃ nāśayatābalāḥ //
MBh, 5, 35, 51.1 pāpaṃ prajñāṃ nāśayati kriyamāṇaṃ punaḥ punaḥ /
MBh, 5, 39, 5.2 kṣayaḥ sa tviha mantavyo yaṃ labdhvā bahu nāśayet //
MBh, 5, 93, 32.2 amarṣavaśam āpannā nāśayeyur imāḥ prajāḥ //
MBh, 5, 105, 11.2 pāpo dhruvam avāpnoti vināśaṃ nāśayan kṛtam //
MBh, 5, 145, 40.2 nāśayiṣyasi mā sarvam ātmānaṃ pṛthivīṃ tathā //
MBh, 5, 168, 2.1 eṣa yotsyati saṃgrāme nāśayan pūrvasaṃsthitim /
MBh, 6, BhaGī 5, 16.1 jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ /
MBh, 6, BhaGī 10, 11.2 nāśayāmyātmabhāvastho jñānadīpena bhāsvatā //
MBh, 6, 48, 13.2 nāśayiṣyati suvyaktaṃ duryodhanahite rataḥ //
MBh, 6, 54, 10.2 nāśayetāṃ śaraistīkṣṇaiḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 55, 67.1 ekāhnā hi raṇe bhīṣmo nāśayed devadānavān /
MBh, 6, 75, 57.2 nāśayāmāsa senāṃ vai bhīṣmasteṣāṃ mahātmanām /
MBh, 6, 114, 59.1 nāśayantīva me prāṇān yamadūtā ivāhitāḥ /
MBh, 6, 116, 42.2 nāśayatyarjunastāvat saṃdhiste tāta yujyatām //
MBh, 6, 116, 45.2 yāvaccamūṃ mahārāja nāśayanti na sarvaśaḥ /
MBh, 7, 6, 13.2 tāṃstu karṇaḥ śaraistīkṣṇair nāśayiṣyatyasaṃśayam //
MBh, 7, 10, 42.2 nāśayetām ihecchantau mānuṣatvāt tu necchataḥ //
MBh, 7, 16, 33.1 nyāsāpahāriṇāṃ ye ca śrutaṃ nāśayatāṃ ca ye /
MBh, 7, 26, 6.2 sa pāṇḍavabalaṃ vyaktam adyaiko nāśayiṣyati //
MBh, 7, 82, 37.1 nāśayitvā raṇe sainyaṃ tvadīyaṃ mādhavottamaḥ /
MBh, 7, 127, 24.2 śaṅke daivasya tat karma pauruṣaṃ yena nāśitam //
MBh, 7, 130, 25.2 talena nāśayāmāsa karṇasyaivāgrataḥ sthitam //
MBh, 7, 134, 5.3 darpam utsiktam etat te phalguno nāśayiṣyati //
MBh, 7, 134, 75.1 aśvatthāman prasīdasva nāśayaitānmamāhitān /
MBh, 7, 135, 50.2 nāśayāmāsa pāñcālān bhūyiṣṭhaṃ ye vyavasthitāḥ //
MBh, 7, 139, 25.2 dhṛṣṭadyumnaṃ raṇe drauṇir nāśayiṣyatyasaṃśayam //
MBh, 7, 147, 26.2 upekṣitau balaṃ kruddhau nāśayetāṃ niśām imām /
MBh, 8, 23, 14.2 taṃ bhāgaṃ saha karṇena yugapan nāśayāhave //
MBh, 8, 56, 56.2 anāśayetāṃ balinaḥ pāñcālān vai tatas tataḥ /
MBh, 9, 16, 57.3 dehāsūnniśitair bhallai ripūṇāṃ nāśayan kṣaṇāt //
MBh, 9, 31, 17.3 tejasā nāśayiṣyāmi sthirībhavata pāṇḍavāḥ //
MBh, 9, 32, 45.1 adya te 'haṃ raṇe darpaṃ sarvaṃ nāśayitā nṛpa /
MBh, 10, 4, 22.2 yasya bhāgaścaturtho me svapnam ahnāya nāśayet //
MBh, 10, 6, 32.2 daivadaṇḍam imaṃ ghoraṃ sa hi me nāśayiṣyati //
MBh, 12, 56, 7.1 udayan hi yathā sūryo nāśayatyāsuraṃ tamaḥ /
MBh, 12, 96, 14.2 satsu nityaṃ satāṃ dharmastam āsthāya na nāśayet //
MBh, 12, 115, 12.2 parokṣeṇāpavādena tannāśayati sa kṣaṇāt //
MBh, 12, 142, 34.1 na me 'sti vibhavo yena nāśayāmi tava kṣudhām /
MBh, 12, 309, 18.2 nirvṛtiṃ labhase kasmād akasmānmṛtyunāśitaḥ //
MBh, 12, 329, 19.2 putra kiṃ parapakṣavardhanastvaṃ mātulapakṣaṃ nāśayasi /
MBh, 13, 10, 54.1 evaṃ tavograṃ hi tapa upadeśena nāśitam /
MBh, 13, 68, 12.2 nāśayatyaśubhaṃ caiva duḥsvapnaṃ ca vyapohati //
MBh, 13, 84, 50.2 yad bhayaṃ no 'surāt tasmānnāśayeddhavyavāhana //
MBh, 13, 138, 11.2 tālajaṅghaṃ mahat kṣatram aurveṇaikena nāśitam //
Manusmṛti
ManuS, 2, 55.2 apūjitaṃ tu tad bhuktam ubhayaṃ nāśayed idam //
ManuS, 3, 175.2 dattāni havyakavyāni nāśayanti pradāyinām //
ManuS, 3, 177.2 pāparogī sahasrasya dātur nāśayate phalam //
ManuS, 11, 246.2 nāśayanty āśu pāpāni mahāpātakajāny api //
Rāmāyaṇa
Rām, Bā, 53, 16.2 tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ //
Rām, Bā, 53, 18.2 nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ //
Rām, Bā, 53, 19.2 pahlavān nāśayāmāsa śastrair uccāvacair api //
Rām, Bā, 54, 25.2 nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ //
Rām, Bā, 55, 3.1 nāśayāmy eṣa te darpaṃ śastrasya tava gādhija /
Rām, Ay, 56, 12.1 śoko nāśayate dhairyaṃ śoko nāśayate śrutam /
Rām, Ay, 56, 12.1 śoko nāśayate dhairyaṃ śoko nāśayate śrutam /
Rām, Ay, 56, 12.2 śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ //
Rām, Ay, 69, 21.2 sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ //
Rām, Ay, 108, 16.2 ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ //
Rām, Ār, 54, 11.1 yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā /
Rām, Ki, 6, 21.2 yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān //
Rām, Ki, 65, 16.2 ekapatnīvratam idaṃ ko nāśayitum icchati //
Rām, Su, 20, 29.2 nāśayāmyaham adya tvāṃ sūryaḥ saṃdhyām ivaujasā //
Rām, Su, 24, 22.2 rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet //
Rām, Su, 24, 41.2 nāśayanti kṛtaghnāstu na rāmo nāśayiṣyati //
Rām, Su, 24, 41.2 nāśayanti kṛtaghnāstu na rāmo nāśayiṣyati //
Rām, Su, 39, 16.1 latāgṛhaiścitragṛhaiśca nāśitair mahoragair vyālamṛgaiśca nirdhutaiḥ /
Rām, Su, 44, 36.2 balaṃ tad avaśeṣaṃ tu nāśayāmāsa vānaraḥ //
Rām, Su, 44, 37.2 sa kapir nāśayāmāsa sahasrākṣa ivāsurān //
Rām, Su, 49, 23.2 na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ //
Rām, Su, 49, 30.2 laṅkāṃ nāśayituṃ śaktastasyaiṣa tu viniścayaḥ //
Rām, Su, 50, 15.2 tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā //
Rām, Su, 58, 16.2 laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ //
Rām, Yu, 47, 56.2 tatastvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara //
Rām, Yu, 51, 30.2 tam ahaṃ nāśayiṣyāmi yatkṛte paritapyase //
Rām, Yu, 55, 56.2 bhūtvā parvatasaṃkāśo nāśayiṣyāmi rākṣasam //
Rām, Yu, 80, 32.2 vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām /
Rām, Utt, 24, 12.2 uditenaiva sūryeṇa tārakā iva nāśitāḥ //
Rām, Utt, 29, 7.2 nānāśastrair mahāsārair nāśayāmi nabhastalāt //
Rām, Utt, 29, 17.2 ayudhyata mahātejā rākṣasānnāśayan raṇe //
Rām, Utt, 53, 1.2 kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 23.1 jīrṇajvaraṃ mūtrakṛcchraṃ raktapittaṃ ca nāśayet /
AHS, Sū., 6, 133.2 gulmodarārśaḥśūlāni mandāgnitvaṃ ca nāśayet //
AHS, Sū., 15, 5.2 vāyuṃ vīratarādiś ca vidāryādiś ca nāśayet //
AHS, Cikitsitasthāna, 2, 44.1 timirabhramavīsarpasvarasādāṃśca nāśayet /
AHS, Cikitsitasthāna, 8, 143.2 mehaplīharujānāhaśvāsakāsāṃśca nāśayet //
AHS, Cikitsitasthāna, 9, 110.1 sukṛcchram apyatīsāraṃ guḍatakreṇa nāśayet /
AHS, Cikitsitasthāna, 10, 37.1 kāmalāṃ saṃnipātaṃ ca mukharogāṃśca nāśayet /
AHS, Cikitsitasthāna, 15, 73.2 plīhahṛdrogagudajān udāvartaṃ ca nāśayet //
AHS, Cikitsitasthāna, 19, 44.2 vaṭakā guḍāṃśakᄆptāḥ samastakuṣṭhāni nāśayantyabhyastāḥ //
AHS, Utt., 3, 55.2 tannāśayed grahān sarvān pānenābhyañjanena ca //
AHS, Utt., 13, 43.2 chāyayaiva guṭikāḥ pariśuṣkā nāśayanti timirāṇyacireṇa //
AHS, Utt., 16, 50.1 tat sekenopadehāśrukaṇḍūśophāṃśca nāśayet /
AHS, Utt., 34, 40.2 apasmārārditāyāmamadonmādāṃśca nāśayet //
AHS, Utt., 34, 49.1 doṣā jantukṛtā ye ca bālānāṃ tāṃśca nāśayet /
Bodhicaryāvatāra
BoCA, 1, 21.1 śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan /
BoCA, 1, 30.1 nāśayatyapi sammohaṃ sādhustena samaḥ kutaḥ /
BoCA, 2, 54.2 śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam //
BoCA, 6, 62.1 avarṇavādini dveṣaḥ sattvānnāśayatīti cet /
BoCA, 6, 98.1 stutyādayaśca me kṣobhaṃ saṃvegaṃ nāśayantyamī /
BoCA, 8, 169.2 anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ //
BoCA, 10, 12.1 patatu kamalavṛṣṭirgandhapānīyamiśrācchamiti narakavahniṃ dṛśyate nāśayantī /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 42.2 himakāla ivāsādhuḥ kālaḥ padmam anāśayat //
Daśakumāracarita
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
Harivaṃśa
HV, 3, 10.2 nirmathya nāśitāḥ sarve vidhinā ca na saṃśayaḥ //
HV, 20, 33.2 uddiśya devān utsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ //
Kāmasūtra
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
Kātyāyanasmṛti
KātySmṛ, 1, 596.2 ajñānanāśitaṃ caiva yena dāpyaḥ sa eva tat //
KātySmṛ, 1, 597.2 kiṃcin nyūnaṃ pradāpyaḥ syād dravyam ajñānanāśitam //
KātySmṛ, 1, 598.1 arājadaivikenāpi nikṣiptaṃ yatra nāśitam /
Kūrmapurāṇa
KūPur, 1, 11, 262.2 mamopadeśāt saṃsāraṃ nāśayāmi tavānagha //
KūPur, 1, 11, 289.2 nāśayāmi tamaḥ kṛtsnaṃ jñānadīpane mācirāt //
KūPur, 1, 14, 57.2 yasmāt prasahya tasmād vo nāśayāmyadya garvitam //
KūPur, 1, 15, 42.3 tāni cāśeṣato devo nāśayāmāsa līlayā //
KūPur, 1, 15, 53.2 sahaiva tvanujaiḥ sarvairnāśayāśu mayeritaḥ //
KūPur, 1, 28, 24.1 nāśayanti hyadhītāni nādhigacchanti cānagha /
KūPur, 1, 29, 48.2 praviṣṭā nāśayet pāpaṃ janmāntaraśataiḥ kṛtam //
KūPur, 1, 29, 74.2 nāśayet tāni sarvāṇi devaḥ kālatanuḥ śivaḥ //
KūPur, 2, 4, 19.2 nāśayāmi tayā māyāṃ yogināṃ hṛdi saṃsthitaḥ //
KūPur, 2, 11, 87.2 nāśayāmi tamaḥ kṛtsnaṃ jñānadīpena bhāsvatā //
KūPur, 2, 18, 119.2 nāśayatyāśu pāpāni devānāmarcanaṃ tathā //
KūPur, 2, 36, 10.2 yatra devena rudreṇa yajño dakṣasya nāśitaḥ //
KūPur, 2, 36, 54.2 teṣāṃ ca sarvapāpāni nāśayāmi dvijottamāḥ //
KūPur, 2, 37, 139.2 nāśayāmyacirāt teṣāṃ ghoraṃ saṃsārasāgaram //
KūPur, 2, 43, 40.2 sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam //
Liṅgapurāṇa
LiPur, 1, 60, 17.2 pārśvata ūrdhvam adhaścaiva tamo nāśayate samam //
LiPur, 2, 49, 14.2 samastaṃ tuṣyate tasya nāśayedvai bhagandaram //
LiPur, 2, 50, 49.1 sa ātmānaṃ nihatyaiva svakulaṃ nāśayet kudhīḥ /
Matsyapurāṇa
MPur, 24, 41.1 svāmī bhava tvamasmākaṃ saṃgrāme nāśaya dviṣaḥ /
MPur, 83, 27.1 tvaṃ sarvadevagaṇadhāmanidhe viruddhamasmadgṛheṣvamaraparvata nāśayāśu /
MPur, 153, 128.2 tadastratejasā tasya rūpaṃ daityasya nāśitam //
MPur, 153, 172.2 tadaprāptaṃ viyatyeva nāśayāmāsa dānavaḥ //
Nāradasmṛti
NāSmṛ, 2, 3, 5.1 pramādān nāśitaṃ dāpyaḥ pratiṣiddhakṛtaṃ ca yat /
Suśrutasaṃhitā
Su, Sū., 15, 31.1 yasya dhātukṣayādvāyuḥ saṃjñāṃ karma ca nāśayet /
Su, Sū., 33, 18.2 kṣīṇaśoṇitamāṃsaṃ ca naraṃ nāśayati jvaraḥ //
Su, Sū., 33, 22.2 rujāśvāsasamāviṣṭaṃ vidradhirnāśayennaram //
Su, Cik., 8, 31.1 yogo 'yaṃ nāśayatyāśu gatiṃ meghamivānilaḥ /
Su, Cik., 9, 13.2 piṣṭo lepo 'yaṃ kapitthādrasena dadrūstūrṇaṃ nāśayatyeṣa yogaḥ //
Su, Cik., 9, 14.2 śīghraṃ tīvrā nāśayantīha dadrūḥ snānālepodgharṣaṇeṣūpayuktāḥ //
Su, Cik., 9, 48.2 gomūtrāmbudroṇasiddhe 'kṣapīḍe siddhaṃ sarpirnāśayeccāpi kuṣṭham //
Su, Cik., 9, 63.2 nāḍīduṣṭavraṇān ghorān nāśayennātra saṃśayaḥ //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 20, 58.1 pītaṃ ghṛtaṃ nāśayati kṛcchrāmapyahipūtanām /
Su, Cik., 28, 26.1 pāpmānaṃ nāśayantyetā dadyuścauṣadhayaḥ śriyam /
Su, Cik., 37, 10.2 kaṭyūrupṛṣṭhakoṣṭhasthān vātarogāṃśca nāśayet //
Su, Ka., 8, 74.2 nāśayedāśu kīṭotthaṃ vṛścikasya ca yadviṣam //
Su, Utt., 39, 197.1 kaṣāyo nāśayet pītaḥ śleṣmapittabhavaṃ jvaram /
Su, Utt., 39, 299.2 pradeho nāśayatyeṣa jvaritānām upadravān //
Su, Utt., 42, 51.2 gulmaplīhāgnisādāṃstā nāśayeyuraśeṣataḥ //
Su, Utt., 42, 115.2 prasahya nāśayecchūlaṃ chinnābhram iva mārutaḥ //
Su, Utt., 45, 41.2 adhovahaṃ śoṇitameṣa nāśayettathātisāraṃ rudhirasya dustaram //
Su, Utt., 59, 21.1 pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva vā /
Su, Utt., 61, 33.2 sarvabhūtagrahonmādānapasmārāṃśca nāśayet //
Tantrākhyāyikā
TAkhy, 1, 256.1 ekadā tv asau vividhapiśitanāśitakṣud dikṣu sthitānāṃ kroṣṭukānāṃ krośatāṃ ninādaṃ śrutvā tvaritataram uccair ninanāda //
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
Viṣṇupurāṇa
ViPur, 5, 30, 21.2 ajñānaṃ jñānasadbhāvabhūtaṃ bhūteśa nāśaya //
ViPur, 6, 4, 2.2 nāśayan vāti maitreya varṣāṇām aparaṃ śatam //
Viṣṇusmṛti
ViSmṛ, 48, 20.2 alakṣmīṃ kālakarṇīṃ ca nāśayadhvaṃ yavā mama //
Yājñavalkyasmṛti
YāSmṛ, 2, 260.1 pratiṣiddham anādiṣṭaṃ pramādād yac ca nāśitam /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 15.1 rurujur yajñapātrāṇi tathaike 'gnīn anāśayan /
Bhāratamañjarī
BhāMañj, 13, 581.1 kākavat pariśaṅketa nāśayenmṛgamugdhatām /
Devīkālottarāgama
DevīĀgama, 1, 69.2 na nāśayed budho jīvān paramārthamatiryataḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 50.2 kaphāsṛkkaṇḍukuṣṭhāni jvaradāhau ca nāśayet //
DhanvNigh, 1, 59.2 karṇanetramukhodbhūtāṃ rujaṃ kaṇḍūṃ ca nāśayet //
DhanvNigh, 1, 94.2 chardihṛdrogamandāgnim āmadoṣāṃśca nāśayet //
DhanvNigh, Candanādivarga, 20.2 saubhāgyakaraṇī bhūtagrahadoṣaṃ ca nāśayet //
DhanvNigh, Candanādivarga, 48.2 tridoṣaviṣakaṇḍūṃśca kuṣṭharogāṃśca nāśayet //
DhanvNigh, Candanādivarga, 50.1 reṇukā śiśirātyantā tṛṣṇāṃ kaṇḍūṃca nāśayet /
Garuḍapurāṇa
GarPur, 1, 13, 13.2 nāśayāmāsa sā yena cāmarānmahiṣāsuram //
GarPur, 1, 19, 22.2 yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā nāśayedviṣam //
GarPur, 1, 50, 81.1 nāśayantyāśu pāpāni devānāmarcanaṃ tathā /
GarPur, 1, 127, 3.1 nakṣatreṇa vināpyeṣā brahmahatyādi nāśayet /
Hitopadeśa
Hitop, 3, 78.1 nāśayet karṣayecchatrūn durgakaṇṭakamardanaiḥ /
Hitop, 4, 100.3 sadarpo 'py uragaḥ kīṭair bahubhir nāśyate dhruvam //
Kathāsaritsāgara
KSS, 1, 1, 39.1 sa ca dakṣamakhastena manyunā nāśito mayā /
KSS, 1, 4, 120.1 tasmānnāśaya yuktyainamiti mantre mayodite /
KSS, 3, 4, 134.2 tannāśayatha kiṃ grāmānanyonyamasahiṣṇavaḥ //
KSS, 5, 3, 23.2 apade naśyatā tāvad dāśendro 'pyeṣa nāśitaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 192.1 devadāru kaṭusnigdhaṃ tiktoṣṇaṃ laghu nāśayet /
MPālNigh, Abhayādivarga, 256.2 nāśayed vāmanī tīkṣṇā kṣayahikkākṛmijvarān //
MPālNigh, 4, 12.3 cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //
Maṇimāhātmya
MaṇiMāh, 1, 36.4 bhūtaṃ nāśayatīha somasadṛśas tasmāt pṛthivyāṃ priyaḥ //
Rasamañjarī
RMañj, 3, 57.2 kurute nāśayenmṛtyuṃ jarārogakadambakam //
RMañj, 5, 36.2 nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā //
RMañj, 6, 50.2 māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram /
RMañj, 6, 52.2 navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ //
RMañj, 6, 135.2 agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet //
RMañj, 6, 141.1 śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ /
RMañj, 6, 144.3 tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam //
RMañj, 6, 323.2 māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //
RMañj, 10, 57.2 śarīraṃ nāśayantyete doṣā dhātumalāśrayāḥ //
Rasaprakāśasudhākara
RPSudh, 4, 34.2 doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //
RPSudh, 6, 47.3 nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ //
RPSudh, 6, 52.2 grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam //
RPSudh, 8, 9.2 nāśayeddhi viṣamodbhavān jvarānandhakāramiva bhāskarodayaḥ //
RPSudh, 8, 13.2 nāśayeddhi taruṇajvarārikaḥ sarvadoṣaśamanaḥ sukhāvahaḥ //
RPSudh, 8, 16.2 doṣodbhūtaṃ sannipātodbhavāṃ ca jūrtiṃ samyaṅ nāśayatyāśu tīvrām //
RPSudh, 8, 20.2 trīṇyevaite hiṃgulasyāpi turyaḥ sadyo jūrtiṃ nāśayatyeva sūryaḥ //
RPSudh, 8, 35.1 prātaḥ sāyaṃ bhakṣitaṃ vallamātraṃ jūrtiṃ raktaṃ nāśayeccātisāram /
Rasaratnasamuccaya
RRS, 3, 32.2 karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //
RRS, 3, 123.2 nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ //
RRS, 6, 9.2 kurvanti yadi mohena nāśayanti svakaṃ dhanam /
RRS, 12, 29.2 māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram /
RRS, 12, 53.2 cāturthikaṃ trirātraṃ vā nāśayet kimutāparān //
RRS, 13, 14.2 mūtrakṛcchrāṇi sarvāṇi nāśayennātra saṃśayaḥ //
RRS, 13, 35.3 pittakāsāruciśvāsakṣayakāsāṃśca nāśayet //
RRS, 13, 51.2 jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet //
RRS, 13, 59.2 śvāsakāsādikaṃ vyādhiṃ tatkṣaṇānnāśayed iyam //
RRS, 15, 36.1 so'yaṃ mūlakuṭhārako rasavaro dīpyāgnivellottamāsaṃyuktaḥ saghṛtaśca vallatulitaḥ saṃsevito nāśayet /
RRS, 16, 47.1 agnimāndyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet /
RRS, 16, 112.2 sannipātajvaraśvāsakṣayakāsāṃśca nāśayet //
RRS, 16, 151.2 nāśayate hyudarāgnikaro'yaṃ dīpanajīvananāmarasendraḥ //
Rasaratnākara
RRĀ, R.kh., 1, 14.1 sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ /
RRĀ, Ras.kh., 2, 126.1 sarvarogajarāmṛtyūn vatsarānnāśayatyalam /
RRĀ, Ras.kh., 3, 54.2 jarāmṛtyuṃ śastrasaṃghaṃ nāśayedvatsarātkila //
RRĀ, V.kh., 1, 20.1 kurvanti yadi mohena nāśayanti svakaṃ dhanam /
Rasendracintāmaṇi
RCint, 6, 23.1 samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /
RCint, 6, 45.1 ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham /
Rasendracūḍāmaṇi
RCūM, 11, 20.1 karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet /
RCūM, 11, 76.1 nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ /
Rasendrasārasaṃgraha
RSS, 1, 81.1 aṅgabhaṅgādikaṃ doṣaṃ sarvaṃ nāśayati kṣaṇāt /
RSS, 1, 167.2 kurute nāśayenmṛtyuṃ jarārogakadambakam //
Rasādhyāya
RAdhy, 1, 48.2 punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ //
Rasārṇava
RArṇ, 2, 122.1 siddhastu nāśayedvādaṃ taddeśaṃ tu parityajet /
RArṇ, 7, 151.3 śīlanānnāśayantyeva valīpalitarugjarāḥ //
RArṇ, 10, 5.2 nāśayet sakalān rogān valīpalitameva saḥ //
RArṇ, 12, 12.3 arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet //
RArṇ, 12, 347.2 vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /
RArṇ, 16, 83.1 nāśayet sakalān rogān palaikena na saṃśayaḥ /
RArṇ, 18, 95.2 haṭhādrogāṇi kṛtsnāni palitāni ca nāśayet //
Rājanighaṇṭu
RājNigh, Śat., 125.2 mūrchārtijvaradāhāṃś ca nāśayed rocanaṃ param //
RājNigh, Mūl., 18.2 kaphavātakrimīn gulmaṃ nāśayed grāhakaṃ guru //
RājNigh, Prabh, 107.3 raktapittodbhavaṃ rogaṃ kuṣṭhadoṣaṃ ca nāśayet //
RājNigh, 13, 92.2 nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham //
RājNigh, 13, 216.2 tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam //
RājNigh, Pānīyādivarga, 59.2 ardhāṃśonaṃ nāśayed vātapittaṃ pādaprāyaṃ tattu doṣatrayaghnam //
RājNigh, Pānīyādivarga, 64.1 apanayati pavanadoṣaṃ dalayati kaphamāśu nāśayatyarucim /
RājNigh, Kṣīrādivarga, 18.2 ānāhārtijantugulmodarākhyaṃ śvāsollāsaṃ nāśayatyāśu pītam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 5.2, 6.0 etāni bhadradārvādīni cāparaṃ vakṣyamāṇo vīratarādir vidāryādiśca gaṇo vāyuṃ nāśayati //
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
Skandapurāṇa
SkPur, 13, 95.1 himasthāneṣu himavānnāśayāmāsa pādapān /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 27.2 digjapānnāśayeddhīmān tato mantratrayaṃ japet //
Ānandakanda
ĀK, 1, 15, 508.1 nakhakeśāsthidantasthān rogānpānena nāśayet /
ĀK, 1, 19, 74.2 nāśayejjāṭharaṃ vahniṃ svayaṃ toyasvabhāvataḥ //
ĀK, 1, 23, 427.2 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā /
ĀK, 1, 23, 427.2 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā /
ĀK, 1, 23, 546.1 vaktrasthā nāśayetsākṣātpalitaṃ nātra saṃśayaḥ /
ĀK, 2, 1, 294.2 grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi //
ĀK, 2, 1, 296.2 nāśayed viṣakāsārtisarvanetrāmayāpaham //
Āryāsaptaśatī
Āsapt, 2, 194.1 guṇam adhigatam api dhanavān na cirān nāśayati rakṣati daridraḥ /
Śukasaptati
Śusa, 21, 11.1 nāśayitumeva nīcaḥ parakāryaṃ vetti na prasādhayitum /
Śusa, 23, 41.13 tā dvāri dṛṣṭvā sahasotthāya nāśayitumudyataḥ pūrvameva saṃketitam /
Śyainikaśāstra
Śyainikaśāstra, 5, 62.2 nāśayatyeva vaṭikā yathā rudreṇa nirmitā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 49.2 māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram //
ŚdhSaṃh, 2, 12, 140.2 ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet //
ŚdhSaṃh, 2, 12, 188.2 vicarcikāṃ dadrukuṣṭhaṃ vātaraktaṃ ca nāśayet //
ŚdhSaṃh, 2, 12, 221.2 asādhyaṃ nāśayecchūlaṃ raso'yaṃ gajakesarī //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 12.0 tena sannipātajanitamapi nāśayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 9.3 dātavyaḥ parṇakhaṇḍena tatkṣaṇānnāśayejjvaram /
Bhāvaprakāśa
BhPr, 6, 2, 23.2 aśmarīṃ mūtrakṛcchraṃ ca mūtrāghātaṃ ca nāśayet //
BhPr, 6, 2, 116.2 kuṣṭhaśūlāruciśvāsaplīhakṛcchrāṇi nāśayet //
BhPr, 6, 2, 185.2 dīpanī tuvarā gulmaraktanunnāśayed dhruvam /
BhPr, 6, 8, 13.1 asamyaṅmāritaṃ svarṇaṃ balaṃ vīryyaṃ ca nāśayet /
BhPr, 6, 8, 20.3 pramehādikarogāṃśca nāśayatyacirāddhruvam //
BhPr, 6, 8, 33.3 cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet //
BhPr, 6, 8, 37.2 vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //
BhPr, 6, 8, 60.2 arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet //
BhPr, 6, 8, 64.3 arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet //
BhPr, 6, 8, 171.2 śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca //
BhPr, 7, 3, 20.1 asamyaṅmāritaṃ svarṇaṃ balaṃ vīryaṃ ca nāśayet /
BhPr, 7, 3, 52.3 pramehādikarogāṃśca nāśayatyacirād dhruvam //
BhPr, 7, 3, 81.2 cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //
BhPr, 7, 3, 88.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /
BhPr, 7, 3, 88.2 vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //
Gheraṇḍasaṃhitā
GherS, 1, 30.2 jarāmaraṇarogādīn nāśayed dīrghalambikā //
GherS, 1, 39.2 daṇḍadhautividhānena hṛdrogaṃ nāśayed dhruvam //
GherS, 3, 8.3 nāśayet sarvarogāṃś ca mahāmudrābhisevanāt //
GherS, 3, 36.1 mudreyaṃ sādhayen nityaṃ jarāṃ mṛtyuṃ ca nāśayet /
GherS, 3, 93.2 tat sarvaṃ nāśayed āśu yatra mudrā bhujaṅginī //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 64.2 kṣaṇāt te nāśayāmāsur viśvāmitrasya vāhinīm //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 5.4 pramehādikarogāṃśca nāśayatyaciraṃ dhruvam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 24.1 catuḥprakāraṃ pradaraṃ nāśayennātra saṃśayaḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 14.2, 2.0 amaradāruraso devadārujalaṃ ghṛtasahitaṃ ājyamiśritaḥ pittakṛtān rogān harati nāśayati //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 9.2 evaṃ pariṣadādeśān nāśayet tasya duṣkṛtam //
Rasasaṃketakalikā
RSK, 4, 7.2 nāśayecchītabhañjyākhyo raso rudreṇa nirmitaḥ //
RSK, 4, 22.2 jvarātisāraṃ grahaṇīṃ nāśayeddhemasundaraḥ //
RSK, 4, 27.2 grahajīr nāśayetsarvā arkalokeśvaro rasaḥ //
RSK, 4, 40.2 tridoṣaṃ nāśayecchīghraṃ kriyāṃ śītāṃ prayojayet //
RSK, 4, 106.1 mehaughaṃ nāśayedvīryaṃ stambhayeddrāvayet striyam /
RSK, 4, 127.2 sannipātamapasmāraṃ viṣaṃ sarpasya nāśayet //
RSK, 5, 30.2 sannipātaṃ tvacaitanyaṃ nāśayet supracetanam //
Rasārṇavakalpa
RAK, 1, 91.2 arśaṃ bhagandaralūtāṃ śirorogāṃśca nāśayet //
RAK, 1, 275.2 hanti cāṣṭādaśān kuṣṭhān sarvān rogāṃśca nāśayet //
RAK, 1, 345.1 aśītirvātarogāṃśca raktarogāṃśca nāśayet /
RAK, 1, 348.1 saṃvatsaraprayogena jarāmaraṇe nāśayet /
RAK, 1, 373.2 punarnavāyutaṃ gandhaṃ nāśayettrividhaṃ viṣam /
RAK, 1, 373.3 goghṛtena samaṃ pītaṃ nāśayedgaralaṃ dhruvam //
RAK, 1, 375.2 guḍena saha pītaṃ tatpāmāṃ nāśayate kṣaṇāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 4.1 nāśayatu duritamakhilaṃ bhūtaṃ bhavyaṃ bhavacca bhuvi bhavinām /
SkPur (Rkh), Revākhaṇḍa, 8, 55.2 snātvā te sarvaṃ pāpaṃ nāśayantyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 26, 140.2 arghyeṇānena me sarvaṃ daurbhāgyaṃ nāśaya prabho /
SkPur (Rkh), Revākhaṇḍa, 28, 71.2 mayā pāpena mūrkheṇa ye lokā nāśitā dhruvam //
SkPur (Rkh), Revākhaṇḍa, 28, 72.2 nāśitānyannapānāni maṭhārāmāśramāstathā //
SkPur (Rkh), Revākhaṇḍa, 38, 20.2 dṛśyante triṣu lokeṣu ye tairdṛṣṭair na nāśitāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 49.2 vāruṇāstreṇa nimiṣādāgneyaṃ nāśitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 48, 51.2 mārutaṃ nāśitaṃ bāṇaiḥ sarpais tatra na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 31.2 tatsarvaṃ nāśayet pāpaṃ snānamātreṇa bhūpate //
SkPur (Rkh), Revākhaṇḍa, 85, 85.1 kapilā nāśayet pāpaṃ saptajanmasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 195, 36.2 timirādīnakṣirogān nāśayed dīptimanmukham //
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.2 nāgadamanīmūlaṃ khananān nāḍīlalāṭalepanān nāśayati samantataḥ āmavātaṃ pittavātaṃ śleṣmavātam ete vātā vinaśyanti bhakṣaṇān nātra saṃśayaḥ /
UḍḍT, 10, 9.2 sakṛd uccāramātreṇa nṛsiṃhaceṭakākhyo mantro ḍākinyādidoṣaṃ nāśayati /
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /
UḍḍT, 14, 18.1 oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ /
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /
Yogaratnākara
YRā, Dh., 77.1 pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati /
YRā, Dh., 85.3 viṃśatiṃ ca pramehāṇāṃ nāśayennātra saṃśayaḥ //
YRā, Dh., 142.2 viṃśatiṃ ca pramehāṇāṃ nāśayennātra saṃśayaḥ //
YRā, Dh., 152.2 mūtrāghātaṃ mūtrakṛcchramaśmarīmapi nāśayet //
YRā, Dh., 255.2 śūlaplīhavināśanaṃ jvaraharaṃ duṣṭavraṇān nāśayed arśāṃsi grahaṇībhagandaraharaṃ charditridoṣāpaham //
YRā, Dh., 364.3 gulmapāṇḍuvraṇārśāṃsi nāśayet kramaśo nṛṇām //