Occurrences

Kaṭhopaniṣad
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Āryāsaptaśatī
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Kaṭhopaniṣad
KaṭhUp, 6, 2.1 yad idaṃ kiṃca jagat sarvaṃ prāṇa ejati niḥsṛtam /
Aṣṭasāhasrikā
ASāh, 1, 36.2 tatkasya hetoḥ tathā hyāyuṣmān subhūtiḥ sthaviro yato yata eva paripraśnīkriyate tatastata eva niḥsarati dharmatāyāś ca na calati tāṃ ca dharmatāṃ na virodhayati /
ASāh, 1, 36.4 te yato yata eva paripraśnīkriyante tatastata eva niḥsaranti dharmatāṃ ca na virodhayanti dharmatāyāś ca na vyativartante /
Buddhacarita
BCar, 3, 12.1 niḥsṛtya kubjāśca mahākulebhyo vyūhāśca kairātakavāmanānām /
BCar, 12, 64.2 kṣetrajño niḥsṛto dehānmukta ityabhidhīyate //
Carakasaṃhitā
Ca, Śār., 1, 14.1 sarvavit sarvasaṃnyāsī sarvasaṃyoganiḥsṛtaḥ /
Ca, Śār., 1, 155.2 niḥsṛtaḥ sarvabhāvebhyaścihnaṃ yasya na vidyate /
Ca, Indr., 7, 30.1 śophaścātyarthamutsiktaṃ niḥsṛtau vṛṣaṇau bhṛśam /
Ca, Cik., 4, 97.3 ghrāṇāt pravṛttaṃ rudhiraṃ sapītaṃ yadā bhavenniḥsṛtaduṣṭadoṣam //
Lalitavistara
LalVis, 6, 54.6 tadyathāpi nāma mahato 'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṃ saṃjanayanti evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṃ prathamaṃ ratnakūṭāgāramavabhāsayati sma /
LalVis, 6, 54.12 sarvaṃ gṛhamavabhāsya gṛhasyopariṣṭānniḥsṛtya pūrvāṃ diśamavabhāsayati sma /
Mahābhārata
MBh, 1, 2, 242.1 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 1, 3, 27.3 ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ /
MBh, 1, 16, 15.4 vāsuker mathyamānasya niḥsṛtena viṣeṇa ca /
MBh, 1, 36, 15.1 gavāṃ pracāreṣvāsīnaṃ vatsānāṃ mukhaniḥsṛtam /
MBh, 1, 60, 30.2 niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ //
MBh, 1, 60, 40.1 brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ /
MBh, 1, 68, 6.11 prākrośad bhairavaṃ tatra dvārebhyo niḥsṛtaṃ tvasṛk /
MBh, 1, 68, 9.52 niḥsṛtān kuñjarān nityaṃ bāhubhyāṃ sampramathya vai /
MBh, 1, 74, 12.9 ativādā vaktrato niḥsaranti yair āhataḥ śocati rātryahāni /
MBh, 1, 158, 18.3 vaṅkṣur bhadrā cottaragā himavatpadaniḥsṛtā //
MBh, 1, 203, 23.2 anyad añcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham //
MBh, 1, 203, 24.1 pṛṣṭhataḥ parivartantyāḥ paścimaṃ niḥsṛtaṃ mukham /
MBh, 1, 203, 24.2 gatāyāścottaraṃ pārśvam uttaraṃ niḥsṛtaṃ mukham //
MBh, 1, 212, 1.412 niḥsṛtaṃ dvārakādvārād aṃśumantam ivāmbudāt /
MBh, 1, 218, 18.2 sicyamāno vasaughaistaiḥ prāṇināṃ dehaniḥsṛtaiḥ /
MBh, 2, 58, 38.3 dhig dhig ityeva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ //
MBh, 3, 70, 27.1 tasyākṣahṛdayajñasya śarīrān niḥsṛtaḥ kaliḥ /
MBh, 3, 82, 6.1 tatrābhiṣekaṃ kurvīta valmīkānniḥsṛte jale /
MBh, 3, 146, 27.2 srastāṃśukam ivākṣobhyair nimnagāniḥsṛtair jalaiḥ //
MBh, 3, 178, 20.2 viṣayāyatanasthena bhūtātmā kṣetraniḥsṛtaḥ //
MBh, 3, 186, 113.1 tato 'haṃ sahasā rājan vāyuvegena niḥsṛtaḥ /
MBh, 3, 212, 29.2 bahudhā niḥsṛtaḥ kāyājjyotiṣṭomaḥ kratur yathā //
MBh, 4, 1, 1.3 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ /
MBh, 4, 37, 5.2 niḥsaranti ca kośebhyaḥ śastrāṇi vividhāni ca //
MBh, 5, 42, 7.1 āsyād eṣa niḥsarate narāṇāṃ krodhaḥ pramādo moharūpaśca mṛtyuḥ /
MBh, 5, 47, 97.1 saikyaḥ kośānniḥsarati prasanno hitveva jīrṇām uragastvacaṃ svām /
MBh, 5, 49, 18.1 niḥsṛtānāṃ jatugṛhāddhiḍimbāt puruṣādakāt /
MBh, 6, 75, 24.3 vajramṛtyupratīkāśair vicitrāyudhaniḥsṛtaiḥ //
MBh, 7, 11, 13.2 sahasā niḥsṛto bhāvo yo 'sya nityaṃ pravartate //
MBh, 7, 28, 4.1 atha kārṣṇāyasair bāṇaiḥ pūrṇakārmukaniḥsṛtaiḥ /
MBh, 7, 51, 42.1 sa pāñcajanyo 'cyutavaktravāyunā bhṛśaṃ supūrṇodaraniḥsṛtadhvaniḥ /
MBh, 7, 106, 34.1 tato 'cintya mahāvegān karṇakārmukaniḥsṛtān /
MBh, 8, 30, 43.1 pañca nadyo vahanty etā yatra niḥsṛtya parvatāt /
MBh, 8, 56, 13.1 tataḥ śaraśatais tīkṣṇaiḥ karṇo 'py ākarṇaniḥsṛtaiḥ /
MBh, 8, 66, 35.1 mahādhanurmaṇḍalaniḥsṛtaiḥ śitaiḥ kriyāprayatnaprahitair balena ca /
MBh, 8, 66, 50.1 tatas tejomayā bāṇā rathāt pārthasya niḥsṛtāḥ /
MBh, 9, 28, 13.1 tatastu pāṇḍavānīkānniḥsṛtya bahavo janāḥ /
MBh, 9, 33, 5.1 catvāriṃśad ahānyadya dve ca me niḥsṛtasya vai /
MBh, 12, 52, 4.2 tvattastanniḥsṛtaṃ deva lokā buddhimayā hi te //
MBh, 12, 102, 13.1 gambhīrākṣā niḥsṛtākṣāḥ piṅgalā bhrukuṭīmukhāḥ /
MBh, 12, 124, 48.2 śarīrānniḥsṛtastasya ko bhavān iti cābravīt //
MBh, 12, 124, 50.2 śarīrānniḥsṛtastasya prahrādasya mahātmanaḥ //
MBh, 12, 149, 14.1 dhvāṅkṣābhrasamavarṇastu bilānniḥsṛtya jambukaḥ /
MBh, 12, 212, 9.2 prāṇāpānau vikāraśca dhātavaścātra niḥsṛtāḥ //
MBh, 12, 228, 27.1 yato niḥsarate loko bhavati vyaktasaṃjñakaḥ /
MBh, 12, 273, 15.1 bisānniḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam /
MBh, 12, 278, 12.3 yogenātmagatiṃ kṛtvā niḥsṛtaśca mahātapāḥ //
MBh, 12, 278, 35.3 na hi devodarāt kaścinniḥsṛto nāśam archati //
MBh, 12, 322, 19.1 sātvataṃ vidhim āsthāya prāk sūryamukhaniḥsṛtam /
MBh, 13, 41, 14.1 bhoḥ kim āgamane kṛtyam iti tasyāśca niḥsṛtā /
MBh, 13, 84, 35.1 ityuktvā niḥsṛto 'śvatthād agnir vāraṇasūcitaḥ /
MBh, 13, 84, 38.1 aśvatthānniḥsṛtaścāgniḥ śamīgarbhagatastadā /
MBh, 13, 126, 16.2 vaktrānniḥsṛtya kṛṣṇasya vahnir adbhutakarmaṇaḥ //
MBh, 13, 126, 44.1 tad ahaṃ sajjanamukhānniḥsṛtaṃ tatsamāgame /
MBh, 13, 127, 29.2 jvālā ca mahatī dīptā lalāṭāt tasya niḥsṛtā //
MBh, 13, 154, 6.2 niḥsṛtyākāśam āviśya kṣaṇenāntaradhīyata //
MBh, 14, 93, 83.2 bhāryācaturthe dharmajñe tato 'haṃ niḥsṛto bilāt //
MBh, 14, 95, 30.1 nyāyenottarakālaṃ ca gṛhebhyo niḥsṛtā vayam /
MBh, 15, 45, 26.2 naiṣa mṛtyur aniṣṭo no niḥsṛtānāṃ gṛhāt svayam //
MBh, 16, 5, 12.1 athāpaśyad yogayuktasya tasya nāgaṃ mukhānniḥsarantaṃ mahāntam /
MBh, 18, 5, 54.1 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
Manusmṛti
ManuS, 6, 4.2 grāmād araṇyaṃ niḥsṛtya nivasen niyatendriyaḥ //
Rāmāyaṇa
Rām, Bā, 27, 17.1 niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt /
Rām, Ār, 27, 23.1 sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ /
Rām, Ār, 41, 26.2 jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām //
Rām, Ār, 57, 20.2 anena krodhavākyena maithilyā niḥsṛto bhavān //
Rām, Ki, 9, 7.1 sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam /
Rām, Ki, 9, 8.2 tato 'ham api sauhārdān niḥsṛto vālinā saha //
Rām, Ki, 10, 10.1 tasya tad garjitaṃ śrutvā niḥsṛto 'haṃ nṛpālayāt /
Rām, Ki, 52, 11.2 niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt //
Rām, Ki, 66, 42.1 niḥśvasadbhistadā taistu bhujagair ardhaniḥsṛtaiḥ /
Rām, Su, 1, 66.1 kapivātaśca balavānmeghavātaśca niḥsṛtaḥ /
Rām, Yu, 75, 6.1 adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ /
Rām, Yu, 88, 11.1 sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ /
Rām, Yu, 91, 22.1 nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān /
Rām, Utt, 8, 11.1 skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā /
Saundarānanda
SaundĀ, 7, 49.1 yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ /
SaundĀ, 7, 49.1 yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ /
SaundĀ, 10, 39.1 tāḥ niḥsṛtāḥ prekṣya vanāntarebhyastaḍitpatākā iva toyadebhyaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 40.1 viṭpittakaphavāteṣu niḥsṛteṣu kramāt sravet /
AHS, Śār., 5, 13.2 utsiktaṃ mehanaṃ yasya vṛṣaṇāvatiniḥsṛtau //
AHS, Cikitsitasthāna, 8, 122.1 vātolbaṇāni prāyeṇa bhavantyasre 'tiniḥsṛte /
AHS, Kalpasiddhisthāna, 3, 30.2 niḥsṛtāṃ tu tiladrākṣākalkaliptāṃ praveśayet //
AHS, Utt., 13, 38.1 kṛṣṇasarpavadane sahaviṣkaṃ dagdham añjananiḥsṛtadhūmam /
AHS, Utt., 34, 25.2 praveśayen niḥsṛtāṃ ca vivṛtāṃ parivartayet //
Bodhicaryāvatāra
BoCA, 2, 32.1 kathaṃ ca niḥsarāmyasmān nityodvego'smi nāyakāḥ /
BoCA, 2, 33.1 kathaṃ ca niḥsarāmyasmāt paritrāyata satvaram /
BoCA, 2, 60.1 abhayaṃ kena me dattaṃ niḥsariṣyāmi vā katham /
BoCA, 2, 63.2 aśubhān niyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham //
Daśakumāracarita
DKCar, 2, 2, 109.1 athāsau nagaradevateva nagaramoṣaroṣitā niḥsaṃbādhavelāyāṃ niḥsṛtā saṃnikṛṣṭā kācidunmiṣadbhūṣaṇā yuvatirāvirāsīt //
DKCar, 2, 2, 369.1 samagaṃsi cāhaṃ śṛgālikāmukhaniḥsṛtavārtānuraktayā rājaduhitrā //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Kirātārjunīya
Kir, 9, 21.2 niḥsṛtas timirabhāranirodhād ucchvasann iva rarāja digantaḥ //
Kir, 18, 11.1 karaṇaśṛṅkhalaniḥsṛtayos tayoḥ kṛtabhujadhvani valgu vivalgatoḥ /
Kūrmapurāṇa
KūPur, 1, 37, 2.1 yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā /
KūPur, 1, 41, 36.1 niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam /
KūPur, 1, 45, 28.2 kauśikī lohitā caiva himavatpādaniḥsṛtāḥ //
KūPur, 1, 45, 36.2 malayānniḥsṛtā nadyaḥ sarvāḥ śītajalāḥ smṛtāḥ //
KūPur, 2, 4, 15.2 vidhāya dattavān vedānaśeṣānātmaniḥsṛtān //
Liṅgapurāṇa
LiPur, 1, 43, 45.2 yasmāt suvarṇānniḥsṛtya nadyeṣā sampravartate //
LiPur, 1, 54, 68.1 grahān niḥsṛtya sūryāt tu kṛtsne nakṣatramaṇḍale /
LiPur, 1, 60, 9.1 bhāvābhāvau hi lokānām ādityānniḥsṛtau purā /
LiPur, 1, 70, 318.2 sahasrāṇāṃ sahasraṃ tu ātmano niḥsṛtāḥ prajāḥ //
Matsyapurāṇa
MPur, 108, 24.1 yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā /
MPur, 114, 23.1 ikṣurlauhitam ityetā himavatpārśvaniḥsṛtāḥ /
MPur, 136, 53.2 dānavā niḥsṛtā dṛṣṭvā devadevarathe suram //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 12, 1.2 cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram //
PABh zu PāśupSūtra, 1, 16, 1.0 atra prāṇo nāma ya eṣa mukhanāsikābhyāṃ niḥsarati vāyur eṣa prāṇaḥ //
Suśrutasaṃhitā
Su, Sū., 15, 23.2 ojaḥ saṃkṣīyate hy ebhyo dhātugrahaṇaniḥsṛtam /
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 7, 6.2 koṣṭhādupasnehavadannasāro niḥsṛtya duṣṭo 'nilaveganunnaḥ //
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 22, 45.1 pittajeṣu vighṛṣṭeṣu niḥsṛte duṣṭaśoṇite /
Su, Cik., 40, 28.1 tasya pramāṇam aṣṭau bindavaḥ pradeśinīparvadvayaniḥsṛtāḥ prathamā mātrā dvitīyā śuktiḥ tṛtīyā pāṇiśuktiḥ ityetāstisro mātrā yathābalaṃ prayojyāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 42, 1.0 pradīpādāv advipravṛttatvaṃ dṛṣṭam dvir vidyunniḥsṛteti saṃkhyābhāvaḥ sampratipattirjvālādau //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 5.0 śāstravidhinā gehānniḥsṛtyāraṇyaṃ prasthito vānaprasthaḥ tasya karma vānaprasthyam //
Viṣṇupurāṇa
ViPur, 2, 3, 10.1 śatadrūcandrabhāgādyā himavatpādaniḥsṛtāḥ /
ViPur, 2, 12, 13.1 niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ sudhāmṛtam /
ViPur, 2, 12, 22.1 ādityānniḥsṛto rāhuḥ somaṃ gacchati parvasu /
ViPur, 5, 16, 12.2 so 'kṣiṇī vivṛte cakre niḥsṛte muktabandhane //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 67.1 niḥsaranti yathā lohapiṇḍāt taptāt sphuliṅgakāḥ /
YāSmṛ, 3, 180.2 yo yasmān niḥsṛtaś caiṣāṃ sa tasminn eva līyate //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 21.2 tṛṣākulaṃ niḥsṛtamadrigahvarādavekṣamāṇaṃ mahiṣīkulaṃ jalam //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 41.2 yathā vanān niḥsarato datā dhṛtā mataṃgajendrasya sapattrapadminī //
BhāgPur, 3, 18, 7.1 taṃ niḥsarantaṃ salilād anudruto hiraṇyakeśo dviradaṃ yathā jhaṣaḥ /
BhāgPur, 3, 28, 22.1 yacchaucaniḥsṛtasaritpravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt /
Bhāratamañjarī
BhāMañj, 1, 100.1 aṇḍebhyo niḥsṛtāḥ pūrvaṃ kadrūputrā yadāhayaḥ /
BhāMañj, 5, 132.1 ato 'nyathā tu gāṇḍīvaniḥsṛtaiḥ śaramaṇḍalaiḥ /
BhāMañj, 6, 472.2 vidāryamāṇo nīrandhrairgāṇḍīvānniḥsṛtaiḥ śaraiḥ //
BhāMañj, 7, 332.2 nigharṣaniḥsṛtajvālākarālamabhavannabhaḥ //
BhāMañj, 7, 765.1 nārāyaṇāstraniḥsṛtaiḥ pradīptāyudhamaṇḍalaiḥ /
BhāMañj, 10, 41.2 svakarānniḥsṛtaṃ bhasma tenābhūnnirmado muniḥ //
BhāMañj, 11, 28.2 cakrāyudhasahasrāṇi niḥsṛtāni sa vismayaḥ //
BhāMañj, 16, 24.2 athāpaśyanmukhāttasya niḥsṛtaṃ madhusūdanaḥ //
Garuḍapurāṇa
GarPur, 1, 161, 12.1 saśabdo niḥsared vāyur vahate mūtramalpakam /
Hitopadeśa
Hitop, 1, 39.6 tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān asmi priyasuhṛn me citragrīvaḥ samāyātaḥ /
Hitop, 1, 70.4 tat parijñāya mārjāraḥ koṭarān niḥsṛtya bahiḥ palāyitaḥ /
Hitop, 1, 98.2 ityādi tadvacanam ākarṇya hiraṇyako bahiḥ niḥsṛtyāhāpyāyito 'haṃ bhavatām etena vacanāmṛtena /
Hitop, 1, 200.1 iti bahu vilapya hiraṇyakaś citrāṅgalaghupatanakāv āha yāvad ayaṃ vyādho vanān na niḥsarati tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām /
Hitop, 2, 85.2 anantaraṃ tadbhayān mūṣiko 'pi bilān na niḥsarati /
Hitop, 3, 137.3 tad devapādādeśād bahir niḥsṛtya svavikramaṃ darśayāmi /
Hitop, 3, 137.6 yadi bahir niḥsṛtya yoddhavyam /
Kathāsaritsāgara
KSS, 3, 6, 87.2 niḥsṛtyābdasahasreṇa kumāro 'bhūt ṣaḍānanaḥ //
KSS, 4, 3, 59.2 tatrāśarīrā nabhaso niḥsasāra sarasvatī //
Kṛṣiparāśara
KṛṣiPar, 1, 88.2 niḥsaranti gavāṃ sthānāt tatra kiṃ poṣaṇādibhiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 3.0 ṣaḍarśāṃsi nānākāmataśca dvādaśavarṣād yonisaṃkocadinaṃ śītoṣṇavīryabhedena nānākāmataśca śītoṣṇavīryabhedena yonisaṃkocadinaṃ śītoṣṇavīryabhedena niḥsṛtaṃ catasro'śmaryaḥ bhinnā param nordhvamadho na anantaraṃ iti iti //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
Rasahṛdayatantra
RHT, 5, 52.1 yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ /
Rasaprakāśasudhākara
RPSudh, 4, 59.1 khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye /
RPSudh, 5, 41.2 khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam //
RPSudh, 5, 43.1 dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret /
RPSudh, 11, 114.0 śuddhaśaṅkhanibhaṃ rūpyaṃ niṣkamātraṃ hi niḥsaret //
Rasaratnasamuccaya
RRS, 3, 19.2 vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 145.1 tasmānniḥsarate hema sphuradrūpaṃ na saṃśayaḥ /
Rasendracūḍāmaṇi
RCūM, 11, 7.1 vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ /
RCūM, 14, 89.1 khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi /
Rasādhyāya
RAdhy, 1, 195.1 jālaṃ kārayatā sūte vastrānniḥsarate punaḥ /
RAdhy, 1, 378.1 niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 137.2, 2.0 pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati //
RAdhyṬ zu RAdhy, 195.2, 7.0 tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti //
RAdhyṬ zu RAdhy, 195.2, 10.0 yadi vastrānniḥsṛto gālitaḥ sannijataulye tiṣṭhati tadā jñeyo'sau pariṇāmaka iti //
Skandapurāṇa
SkPur, 7, 6.2 niḥsṛtā vadanād devī prahvā samavātiṣṭhata //
SkPur, 22, 27.2 yasmātsuvarṇānniḥsṛtya nadyekā sampravartata /
Tantrasāra
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 10.2 vyomabhir niḥsarad bāhye dhyāyet sṛṣṭyādibhāvakam //
Tantrāloka
TĀ, 5, 28.1 vyomabhirniḥsaratyeva tattadviṣayagocare /
TĀ, 16, 23.2 svadakṣiṇena niḥsṛtya maṇḍalasthasya vāmataḥ //
TĀ, 16, 24.1 praviśyānyena niḥsṛtya kumbhasthe karkarīgate /
TĀ, 16, 44.1 niḥsṛtya jhaṭiti svātmavāmamārgeṇa saṃviśet /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 40.1 caraṇānniḥsṛte toye trir nimajya japenmanum /
Āryāsaptaśatī
Āsapt, 2, 66.2 ajaḍe śaśīva tapane sa tu praviṣṭo 'pi niḥsarati //
Āsapt, 2, 125.1 uddiśya niḥsarantīṃ sakhīm iyaṃ kapaṭakopakuṭilabhrūḥ /
Āsapt, 2, 271.2 pratiparvatapanavāsī niḥsṛtamātraḥ śaśī śītaḥ //
Āsapt, 2, 316.2 hṛdayavidāraṇaniḥsṛtakusumāsraśareva harasi manaḥ //
Āsapt, 2, 347.2 viśikha iva kalitakarṇaḥ praviśati hṛdayaṃ na niḥsarati //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 25.3, 3.0 gudam anuparyetīti pariṇataṃ sadanurūpatayā niḥsaratītyarthaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 65.3 bhaved dhanaṃjayāc chabdaṃ kṣaṇamātraṃ na niḥsaret //
Haribhaktivilāsa
HBhVil, 3, 152.1 tato 'ruṇodayasyānte snānārthaṃ niḥsared bahiḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 98.1 abhyāsān niḥsṛtāṃ cāndrīṃ vibhūtyā saha miśrayet /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 11.0 kiṃvā dhātugrahaṇasrotaḥsthānatayā dhātugrahaṇaṃ hṛdayaṃ tato niḥsṛtaṃ dhamanībhireva kiṃvā niṣṭhitam iti pāṭhaḥ tadā ojovāhisrotaḥsu hṛdi sthitamityarthaḥ iti cakraḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 40.1 pibataḥ patitaṃ toyaṃ bhājane mukhaniḥsṛtam /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 96.2 yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ kiṃ teṣāmekaṃ nirvāṇamuta dve trīṇi vā /
SDhPS, 5, 149.1 tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati //
SDhPS, 5, 193.1 traidhātukānniḥsṛtasya śrāvakasya vijānataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 36.1 sa saptalokāntaraniḥsṛtātmā mahabhujāveṣṭitasarvagātraḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 73.2 tasminniṣpīḍyamāne tu vāri yanniḥsṛtaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 21, 76.1 nānāvarṇāruṇaṃ śubhraṃ vastrādyadvāri niḥsṛtam /
SkPur (Rkh), Revākhaṇḍa, 43, 33.1 namo 'stu te ṛṣivarasaṅghasevite namo 'stu te trinayanadehaniḥsṛte /
SkPur (Rkh), Revākhaṇḍa, 44, 11.2 pātālān niḥsṛtā gaṅgā bhogavatītisaṃjñitā //
SkPur (Rkh), Revākhaṇḍa, 49, 12.2 parvatān niḥsṛtā tatra mahāpuṇyā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 73, 1.4 godehānniḥsṛtaṃ liṅgaṃ puṇyaṃ bhūmitale nṛpa //
SkPur (Rkh), Revākhaṇḍa, 73, 2.2 godehānniḥsṛtaṃ kasmālliṅgaṃ pāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 73, 4.2 niḥsṛto dehamadhyāttu acchedyaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 23.3 godehānniḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 170, 1.3 dṛṣṭvā tāś cukruśuḥ sarvā niḥsṛtya jalamadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 73.1 hareḥ pādodakaṃ dṛṣṭvā niḥsṛtaṃ munayastu te /
SkPur (Rkh), Revākhaṇḍa, 198, 57.3 niḥsṛtau śūlamūlāgrālliṅgārcāpratirūpiṇau //