Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 143, 19.27 nikṛtā dhārtarāṣṭreṇa pāpenākṛtabuddhinā /
MBh, 1, 194, 14.3 sadā ca vairī drupadaḥ satataṃ nikṛtastvayā /
MBh, 2, 71, 9.2 nikṛtasyāpi te putrair hṛte rājye dhaneṣu ca /
MBh, 3, 35, 19.1 yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā /
MBh, 3, 36, 29.2 avaśyaṃ tair nikartavyam asmākaṃ tatpriyaiṣibhiḥ //
MBh, 3, 63, 16.1 anāgā yena nikṛtas tvam anarho janādhipa /
MBh, 3, 69, 5.2 mayā kṣudreṇa nikṛtā pāpenākṛtabuddhinā //
MBh, 3, 147, 27.1 nikṛtaḥ sa tato bhrātrā kasmiṃścit kāraṇāntare /
MBh, 4, 24, 19.1 yena trigartā nikṛtā balena mahatā nṛpa /
MBh, 4, 29, 2.1 asakṛnnikṛtaḥ pūrvaṃ matsyaiḥ sālveyakaiḥ saha /
MBh, 4, 44, 17.1 asmābhir eṣa nikṛto varṣāṇīha trayodaśa /
MBh, 5, 22, 32.2 duryodhanena nikṛto manasvī no cet kruddhaḥ pradahed dhārtarāṣṭrān //
MBh, 5, 53, 3.2 tvayā hyevāditaḥ pārthā nikṛtā bharatarṣabha //
MBh, 5, 88, 58.2 duryodhanena nikṛtā varṣam adya caturdaśam //
MBh, 5, 88, 63.1 sāhaṃ pitrā ca nikṛtā śvaśuraiśca paraṃtapa /
MBh, 5, 133, 13.2 nikṛteneha bahuśaḥ śatrūn pratijigīṣayā //
MBh, 5, 150, 11.2 nikṛtaśca mayā pūrvaṃ saha sarvaiḥ sahodaraiḥ //
MBh, 5, 156, 11.2 anubhūtāḥ sahāmātyair nikṛtair adhidevane //
MBh, 6, 68, 6.2 samavartata saṃgrāme putreṇa nikṛtastava //
MBh, 6, 93, 6.1 nikṛtaḥ pāṇḍavaiḥ śūrair avadhyair daivatair api /
MBh, 7, 21, 21.1 nikṛto hi mahābāhur amitaujā vṛkodaraḥ /
MBh, 7, 108, 12.2 dharme sthitā mahātmāno nikṛtāḥ pāṇḍunandanāḥ //
MBh, 7, 127, 18.1 nikṛtyā nikṛtāḥ pārthā viṣayogaiśca bhārata /
MBh, 9, 59, 13.2 svakāḥ pitṛṣvasuḥ putrāste parair nikṛtā bhṛśam //
MBh, 9, 59, 32.1 nikṛtyā nikṛtā nityaṃ dhṛtarāṣṭrasutair vayam /
MBh, 12, 81, 35.1 nikṛtasya narair anyair jñātir eva parāyaṇam /
MBh, 12, 81, 36.1 ātmānam eva jānāti nikṛtaṃ bāndhavair api /
MBh, 12, 162, 6.1 lubdhaḥ krūrastyaktadharmā nikṛtaḥ śaṭha eva ca /
MBh, 12, 171, 18.2 asakṛccāsi nikṛto na ca nirvidyase tano //
MBh, 12, 171, 41.2 nikṛto dhananāśena śaye sarvāṅgavijvaraḥ //
MBh, 14, 16, 37.1 tataḥ kadācin nirvedānnikārānnikṛtena ca /
MBh, 14, 18, 22.2 sarvaṃ tat kāraṇaṃ yena nikṛto 'yam ihāgataḥ //
MBh, 15, 36, 27.1 apāpāḥ pāṇḍavā yena nikṛtāḥ pāpabuddhinā /