Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Bhāratamañjarī

Atharvaveda (Śaunaka)
AVŚ, 7, 38, 2.1 yenā nicakra āsurīndraṃ devebhyas pari /
AVŚ, 10, 1, 26.2 mṛgaḥ sa mṛgayus tvaṃ na tvā nikartum arhati //
Maitrāyaṇīsaṃhitā
MS, 2, 12, 5, 4.1 ihaivāgne adhidhārayā rayiṃ mā tvā nikran pūrvacittau nikāriṇaḥ /
Ṛgveda
ṚV, 8, 78, 5.1 nakīm indro nikartave na śakraḥ pariśaktave /
Ṛgvedakhilāni
ṚVKh, 4, 5, 25.2 mṛgasya hi mṛgāris tvaṃ taṃ tvaṃ nikartum arhasi //
ṚVKh, 4, 5, 31.2 tathā tvayā yujā vayaṃ tasya nikṛṇma sthās tu jaṅgamam //
ṚVKh, 4, 5, 33.2 tai stha nikṛṇma sthāny ugre yadi no jīvayasva īm //
ṚVKh, 4, 5, 36.1 evaṃ tvaṃ nikṛtāsmābhir brahmaṇā devi sarvaśaḥ /
Mahābhārata
MBh, 1, 143, 19.27 nikṛtā dhārtarāṣṭreṇa pāpenākṛtabuddhinā /
MBh, 1, 194, 14.3 sadā ca vairī drupadaḥ satataṃ nikṛtastvayā /
MBh, 2, 71, 9.2 nikṛtasyāpi te putrair hṛte rājye dhaneṣu ca /
MBh, 3, 35, 19.1 yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā /
MBh, 3, 36, 29.2 avaśyaṃ tair nikartavyam asmākaṃ tatpriyaiṣibhiḥ //
MBh, 3, 63, 16.1 anāgā yena nikṛtas tvam anarho janādhipa /
MBh, 3, 69, 5.2 mayā kṣudreṇa nikṛtā pāpenākṛtabuddhinā //
MBh, 3, 147, 27.1 nikṛtaḥ sa tato bhrātrā kasmiṃścit kāraṇāntare /
MBh, 4, 24, 19.1 yena trigartā nikṛtā balena mahatā nṛpa /
MBh, 4, 29, 2.1 asakṛnnikṛtaḥ pūrvaṃ matsyaiḥ sālveyakaiḥ saha /
MBh, 4, 44, 17.1 asmābhir eṣa nikṛto varṣāṇīha trayodaśa /
MBh, 5, 22, 32.2 duryodhanena nikṛto manasvī no cet kruddhaḥ pradahed dhārtarāṣṭrān //
MBh, 5, 53, 3.2 tvayā hyevāditaḥ pārthā nikṛtā bharatarṣabha //
MBh, 5, 88, 58.2 duryodhanena nikṛtā varṣam adya caturdaśam //
MBh, 5, 88, 63.1 sāhaṃ pitrā ca nikṛtā śvaśuraiśca paraṃtapa /
MBh, 5, 133, 13.2 nikṛteneha bahuśaḥ śatrūn pratijigīṣayā //
MBh, 5, 150, 11.2 nikṛtaśca mayā pūrvaṃ saha sarvaiḥ sahodaraiḥ //
MBh, 5, 156, 11.2 anubhūtāḥ sahāmātyair nikṛtair adhidevane //
MBh, 6, 68, 6.2 samavartata saṃgrāme putreṇa nikṛtastava //
MBh, 6, 93, 6.1 nikṛtaḥ pāṇḍavaiḥ śūrair avadhyair daivatair api /
MBh, 7, 21, 21.1 nikṛto hi mahābāhur amitaujā vṛkodaraḥ /
MBh, 7, 108, 12.2 dharme sthitā mahātmāno nikṛtāḥ pāṇḍunandanāḥ //
MBh, 7, 127, 18.1 nikṛtyā nikṛtāḥ pārthā viṣayogaiśca bhārata /
MBh, 9, 59, 13.2 svakāḥ pitṛṣvasuḥ putrāste parair nikṛtā bhṛśam //
MBh, 9, 59, 32.1 nikṛtyā nikṛtā nityaṃ dhṛtarāṣṭrasutair vayam /
MBh, 12, 81, 35.1 nikṛtasya narair anyair jñātir eva parāyaṇam /
MBh, 12, 81, 36.1 ātmānam eva jānāti nikṛtaṃ bāndhavair api /
MBh, 12, 162, 6.1 lubdhaḥ krūrastyaktadharmā nikṛtaḥ śaṭha eva ca /
MBh, 12, 171, 18.2 asakṛccāsi nikṛto na ca nirvidyase tano //
MBh, 12, 171, 41.2 nikṛto dhananāśena śaye sarvāṅgavijvaraḥ //
MBh, 14, 16, 37.1 tataḥ kadācin nirvedānnikārānnikṛtena ca /
MBh, 14, 18, 22.2 sarvaṃ tat kāraṇaṃ yena nikṛto 'yam ihāgataḥ //
MBh, 15, 36, 27.1 apāpāḥ pāṇḍavā yena nikṛtāḥ pāpabuddhinā /
Rāmāyaṇa
Rām, Bā, 55, 22.1 viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt /
Rām, Ki, 8, 17.2 vālinā nikṛto bhrātrā kṛtavairaś ca rāghava //
Rām, Su, 19, 13.1 evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ /
Daśakumāracarita
DKCar, 2, 7, 10.0 jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam nikaṭasthasya kasyacijjīrṇasālasya skandharandhre nyadadhām //
Bhāratamañjarī
BhāMañj, 12, 60.2 nikṛte jiṣṇunā manye yaśo nirlūnam ātmanaḥ //