Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasaprakāśasudhākara
Rasārṇava
Spandakārikānirṇaya
Ānandakanda
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 13, 8.2 mṛtyoḥ padaṃ yopayanto nv eta paścā nikṛtya mṛtyuṃ padayopanena //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 31.1 na nakhāni nikṛntate //
Baudhāyanaśrautasūtra
BaudhŚS, 8, 21, 22.0 nakhāni nikṛntate //
Jaiminigṛhyasūtra
JaimGS, 2, 4, 12.0 satīśarīram uptakeśaṃ nikṛttanakhaṃ prakṣālitaṃ citām āropayanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 4.3 nikṛntanti nakhān /
JUB, 4, 6, 4.1 atha haiṣāṃ sa bhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyenābhyajya daṇḍopānaham bibhrat //
Jaiminīyabrāhmaṇa
JB, 1, 47, 2.0 uptvā keśaśmaśrūṇi nakhān nikṛntanti //
JB, 1, 47, 3.0 nakhān nikṛtya nirāntraṃ kurvanti //
Taittirīyabrāhmaṇa
TB, 3, 8, 1, 2.7 nakhāni nikṛntate /
Taittirīyasaṃhitā
TS, 6, 1, 1, 9.0 nakhāni nikṛntate //
Vasiṣṭhadharmasūtra
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 24.1 hutvā parivapyau parivāpyamānābhyāṃ sūkaravikartam aśvaṃ nikṛntati //
Āpastambaśrautasūtra
ĀpŚS, 20, 1, 10.1 nakhāni nikṛntate //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 4.1 sa vai nakhānyevāgre nikṛntate /
Arthaśāstra
ArthaŚ, 4, 7, 10.1 ato 'nyatamena kāraṇena hataṃ hatvā vā daṇḍabhayād udbaddhanikṛttakaṇṭhaṃ vidyāt //
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 18, 5.6 dṛṣṭvā ca punar mūlanikṛtta iva drumo bhagavataḥ pādayor nipatyovāca varāho 'smi sugata niṣīdatu bhagavān agrāsana iti /
Mahābhārata
MBh, 1, 17, 23.1 dahat kvacij jvalana ivāvalelihat prasahya tān asuragaṇān nyakṛntata /
MBh, 1, 76, 24.4 kvacid āśīviṣo hanyācchastram anyaṃ nikṛntati /
MBh, 1, 98, 1.6 śatāni daśa bāhūnāṃ nikṛttānyarjunasya vai //
MBh, 1, 219, 4.3 nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt //
MBh, 3, 21, 29.1 te nikṛttabhujaskandhāḥ kabandhākṛtidarśanāḥ /
MBh, 3, 152, 14.1 gṛhṇīta badhnīta nikṛntatemaṃ pacāma khādāma ca bhīmasenam /
MBh, 3, 194, 29.3 cakreṇa śitadhāreṇa nyakṛntata mahāyaśāḥ //
MBh, 3, 221, 36.1 nikṛttayodhanāgāśvaṃ kṛttāyudhamahāratham /
MBh, 3, 252, 23.2 tayā samākṣiptatanuḥ sa pāpaḥ papāta śākhīva nikṛttamūlaḥ //
MBh, 3, 263, 33.2 khaḍgena bhṛśatīkṣṇena nikṛttas tilakāṇḍavat //
MBh, 3, 272, 13.3 te nikṛttāḥ śarais tīkṣṇair nyapatan vasudhātale //
MBh, 3, 275, 14.2 papāta devī vyathitā nikṛttā kadalī yathā //
MBh, 3, 294, 30.2 nikṛtteṣu ca gātreṣu na me bībhatsatā bhavet //
MBh, 3, 294, 36.1 tato devā mānavā dānavāśca nikṛntantaṃ karṇam ātmānam evam /
MBh, 4, 53, 69.2 chinnavarmadhvajaḥ śūro nikṛttaḥ parameṣubhiḥ //
MBh, 4, 59, 15.1 tatastāni nikṛttāni śarajālāni bhāgaśaḥ /
MBh, 4, 59, 41.2 nyakṛntad gārdhrapatreṇa bhīṣmasyāmitatejasaḥ //
MBh, 5, 9, 35.1 nikṛtteṣu tatasteṣu niṣkrāmaṃstriśirāstvatha /
MBh, 5, 9, 39.1 tatasteṣu nikṛtteṣu vijvaro maghavān abhūt /
MBh, 5, 38, 9.2 viśvāsād bhayam utpannaṃ mūlānyapi nikṛntati //
MBh, 5, 182, 12.1 nirmuktānāṃ pannagānāṃ sarūpā dṛṣṭvā śaktīr hemacitrā nikṛttāḥ /
MBh, 6, 15, 9.1 nikṛntantam anīkāni śaradaṃṣṭraṃ tarasvinam /
MBh, 6, 44, 35.1 rathaneminikṛttāśca nikṛttā niśitaiḥ śaraiḥ /
MBh, 6, 44, 35.1 rathaneminikṛttāśca nikṛttā niśitaiḥ śaraiḥ /
MBh, 6, 45, 5.2 nicakarta mahāvegair bhallaiḥ saṃnataparvabhiḥ //
MBh, 6, 48, 69.3 ubhayoḥ senayor vīrā nyakṛntanta parasparam //
MBh, 6, 50, 12.1 anyonyasya tadā yodhā nikṛntanto viśāṃ pate /
MBh, 6, 50, 30.1 nikṛtya tu raṇe bhīmastomarān vai caturdaśa /
MBh, 6, 50, 44.1 nikṛtya rathinām ājau ratheṣāśca yugāni ca /
MBh, 6, 51, 28.2 nicakarta śarair ugrai raudraṃ bibhrad vapustadā //
MBh, 6, 55, 109.2 gadāṃ ca madrādhipabāhumuktāṃ dvābhyāṃ śarābhyāṃ nicakarta vīraḥ //
MBh, 6, 55, 112.2 nikṛtya dehān viviśuḥ pareṣāṃ narendranāgendraturaṃgamāṇām //
MBh, 6, 55, 119.1 nikṛttayantrā nihatendrakīlā dhvajā mahānto dhvajinīmukheṣu /
MBh, 6, 55, 124.1 narāśvanāgāsthinikṛttaśarkarā vināśapātālavatī bhayāvahā /
MBh, 6, 57, 22.2 bhallena bhṛśatīkṣṇena nicakartāsya kārmukam //
MBh, 6, 81, 21.1 nikṛttacāpaḥ samarānapekṣaḥ parājitaḥ śāṃtanavena rājñā /
MBh, 6, 86, 42.2 apatanta nikṛttāṅgā gatā bhūmiṃ gatāsavaḥ //
MBh, 6, 86, 57.1 sa nikṛttaṃ dhanur dṛṣṭvā khaṃ javena samāviśat /
MBh, 6, 90, 40.2 anyonyaṃ samapaśyanta nikṛttānmedinītale /
MBh, 6, 101, 18.2 nyakṛntann uttamāṅgāni kāyebhyo hayasādinām //
MBh, 6, 101, 20.2 nyakṛntann uttamāṅgāni vicaranto diśo daśa //
MBh, 6, 112, 128.1 rathaneminikṛttāśca gajaiścaivāvapothitāḥ /
MBh, 6, 114, 56.1 nikṛntamānā marmāṇi dṛḍhāvaraṇabhedinaḥ /
MBh, 6, 114, 106.1 hatapravīrāśca vayaṃ nikṛttāśca śitaiḥ śaraiḥ /
MBh, 7, 30, 23.2 dhanur dhvajaṃ ca chatraṃ ca dviṣataḥ sa nyakṛntata //
MBh, 7, 31, 55.1 te nikṛttāyudhāḥ śūrā nirviṣā bhujagā iva /
MBh, 7, 31, 57.1 tā nikṛtya śitair bāṇaistribhistribhir ajihmagaiḥ /
MBh, 7, 35, 39.1 nikṛttavarmakavacāñ śakṛnmūtrāsṛgāplutān /
MBh, 7, 40, 14.1 saubhadracāpaprabhavair nikṛttāḥ parameṣubhiḥ /
MBh, 7, 64, 47.2 vegaṃ kurvanti saṃrabdhā nikṛttāḥ parameṣubhiḥ //
MBh, 7, 67, 39.1 tasyārjuno dhanuśchittvā śarāvāpaṃ nikṛtya ca /
MBh, 7, 68, 33.2 nicakarta śirāṃsyugrau bāhūn api subhūṣaṇān //
MBh, 7, 73, 1.2 bāṇe tasminnikṛtte tu dhṛṣṭadyumne ca mokṣite /
MBh, 7, 74, 25.1 jyeṣṭhasya ca śiraḥ kāyāt kṣurapreṇa nyakṛntata /
MBh, 7, 74, 29.2 nicakarta sa saṃchinnaḥ papātādricayo yathā //
MBh, 7, 78, 22.1 tānnikṛttān iṣūn dṛṣṭvā dūrato brahmavādinā /
MBh, 7, 79, 29.2 śalyasya samare cāpaṃ muṣṭideśe nyakṛntata //
MBh, 7, 83, 10.2 kṣurapreṇa śiro rājannicakarta mahāmanāḥ //
MBh, 7, 90, 21.2 dvābhyāṃ śarābhyāṃ hārdikyo nicakarta dvidhā tadā //
MBh, 7, 91, 31.2 asyato vṛṣṇivīrasya nicakarta śarāsanam //
MBh, 7, 94, 14.1 athāsya sūtasya śiro nikṛtya bhallena vajrāśanisaṃnibhena /
MBh, 7, 94, 15.1 sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt /
MBh, 7, 96, 34.1 saubalasya dhanuśchittvā hastāvāpaṃ nikṛtya ca /
MBh, 7, 97, 37.2 nikṛttabāhavo rājannipetur dharaṇītale //
MBh, 7, 101, 73.1 śataśaḥ śerate bhūmau nikṛttā govṛṣā iva /
MBh, 7, 114, 49.1 sāpatad daśadhā rājannikṛttā karṇasāyakaiḥ /
MBh, 7, 115, 18.1 athāsya sūtasya śiro nikṛtya bhallena kālānalasaṃnibhena /
MBh, 7, 115, 18.2 sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt //
MBh, 7, 117, 37.2 nikṛtya puruṣavyāghrau bāhuyuddhaṃ pracakratuḥ //
MBh, 7, 118, 33.1 nikṛttabhujam āsīnaṃ chinnahastam iva dvipam /
MBh, 7, 118, 51.2 aśvasya medhyasya śiro nikṛttaṃ nyastaṃ havirdhānam ivottareṇa //
MBh, 7, 131, 117.1 nikṛttair hastihastaiśca vicaladbhir itastataḥ /
MBh, 7, 132, 24.2 nikṛtya pṛthivīṃ rājā cakre śoṇitakardamām //
MBh, 7, 136, 4.2 nikṛtya pṛthivīṃ cakre bhīmaḥ śoṇitakardamām //
MBh, 7, 136, 7.1 nikṛttair hastihastaiśca luṭhamānaistatastataḥ /
MBh, 7, 140, 28.1 tasya pārtho dhanuśchittvā hastāvāpaṃ nikṛtya ca /
MBh, 7, 145, 14.2 nipapāta śarastūrṇaṃ nikṛttaḥ karṇasāyakaiḥ //
MBh, 7, 146, 6.2 nicakarta śirāṃsyugraiḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 157, 24.2 kṛṣṇaṃ nikṛndhi pāṇḍūnāṃ mūlaṃ sarvatra sarvadā //
MBh, 7, 162, 9.2 nānāyudhanikṛttānāṃ ceṣṭatām āturaḥ svanaḥ //
MBh, 7, 165, 4.1 bāṇapātanikṛttāstu yodhāste kurusattama /
MBh, 8, 14, 41.2 nikṛttair vṛṣabhākṣāṇāṃ virājati vasuṃdharā //
MBh, 8, 17, 41.2 ekaikaṃ pañcabhir bāṇaiḥ sahadevo nyakṛntata //
MBh, 8, 33, 3.1 nicakarta śirāṃsy eṣāṃ bāhūn ūrūṃś ca sarvaśaḥ /
MBh, 8, 53, 11.2 krodhāddhayāṃstasya rathaṃ dhvajaṃ ca bāṇaiḥ sudhārair niśitair nyakṛntat //
MBh, 8, 54, 4.2 te vai nipetus tapanīyapuṅkhā dvidhā tridhā bhīmaśarair nikṛttāḥ //
MBh, 8, 60, 17.1 teṣāṃ dhanūṃṣi dhvajavājisūtāṃs tūṇaṃ patākāś ca nikṛtya bāṇaiḥ /
MBh, 8, 60, 23.1 tataḥ śinīnām ṛṣabhaḥ śitaiḥ śarair nikṛtya karṇaprahitān iṣūn bahūn /
MBh, 8, 62, 52.2 tato 'sya kāyān nicakarta nākuliḥ śiraḥ kṣureṇāmbujasaṃnibhānanam //
MBh, 8, 64, 17.1 varāyudhān pāṇigatān karaiḥ saha kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca /
MBh, 8, 66, 23.3 viyadgato bāṇanikṛttadeho hy anekarūpo nihatāsya mātā //
MBh, 8, 68, 19.1 gajair nikṛttāparahastagātrair udvepamānaiḥ patitaiḥ pṛthivyām /
MBh, 8, 68, 23.2 viśīrṇaśastrair vinikṛttabandhurair nikṛttacakrākṣayugatriveṇubhiḥ //
MBh, 9, 11, 46.1 hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata /
MBh, 9, 16, 22.2 nikṛtya raukme paṭuvarmaṇī tayor vidārayāmāsa bhujau mahātmā //
MBh, 9, 16, 28.2 sa bhīmasenena nikṛttavarmā madrādhipaścarma sahasratāram //
MBh, 9, 16, 31.1 athāsya carmāpratimaṃ nyakṛntad bhīmo mahātmā daśabhiḥ pṛṣatkaiḥ /
MBh, 9, 16, 31.2 khaḍgaṃ ca bhallair nicakarta muṣṭau nadan prahṛṣṭastava sainyamadhye //
MBh, 9, 16, 73.1 tannikṛttaṃ dhanuḥ śreṣṭham apāsya śinipuṃgavaḥ /
MBh, 9, 17, 26.1 hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata /
MBh, 9, 18, 51.2 nikṛttaṃ vibabhau tatra ghorarūpaṃ bhayānakam //
MBh, 9, 20, 18.1 nikṛttaṃ tad dhanuḥśreṣṭham apāsya śinipuṃgavaḥ /
MBh, 9, 25, 12.2 vasante puṣpaśabalā nikṛttā iva kiṃśukāḥ //
MBh, 9, 26, 33.2 śūrāṇām aśvapṛṣṭhebhyaḥ śirāṃsi nicakarta ha //
MBh, 9, 57, 7.2 māyāvinaṃ ca rājānaṃ māyayaiva nikṛntatu //
MBh, 10, 1, 3.2 nikṛttā niśitaiḥ śastraiḥ samantāt kṣatavikṣatāḥ //
MBh, 10, 3, 30.1 adyāhaṃ sarvapāñcālānnihatya ca nikṛtya ca /
MBh, 10, 8, 63.2 nyakṛntad asinā drauṇir asimārgaviśāradaḥ //
MBh, 10, 8, 109.1 sāyudhān sāṅgadān bāhūnnicakarta śirāṃsi ca /
MBh, 10, 10, 4.2 sahasrāṇi nikṛntadbhir niḥśeṣaṃ te balaṃ kṛtam //
MBh, 11, 6, 10.1 ye tu vṛkṣaṃ nikṛntanti mūṣakāḥ satatotthitāḥ /
MBh, 11, 25, 23.2 droṇena samare paśya nikṛttaṃ bahudhā śaraiḥ //
MBh, 12, 108, 28.2 abhyantarād bhayaṃ jātaṃ sadyo mūlaṃ nikṛntati //
MBh, 12, 136, 138.2 viśvāsād bhayam utpannaṃ mūlānyapi nikṛntati //
MBh, 13, 31, 40.2 apatan rudhirārdrāṅgā nikṛttā iva kiṃśukāḥ //
MBh, 13, 46, 6.1 jāmīśaptāni gehāni nikṛttānīva kṛtyayā /
MBh, 13, 107, 39.2 āyur asya nikṛntāmi prajām asyādade tathā //
MBh, 14, 29, 17.2 dvijair utpāditaṃ kṣatraṃ jāmadagnyo nyakṛntata //
MBh, 14, 31, 3.1 etānnikṛtya dhṛtimān bāṇasaṃghair atandritaḥ /
MBh, 14, 31, 9.2 taṃ lobham asibhistīkṣṇair nikṛntantaṃ nikṛntata //
MBh, 14, 31, 9.2 taṃ lobham asibhistīkṣṇair nikṛntantaṃ nikṛntata //
MBh, 14, 31, 13.2 ādhirājyaṃ puraskṛtya lobham ekaṃ nikṛntatā //
MBh, 14, 37, 4.2 nikṛnta chinddhi bhinddhīti paramarmāvakartanam //
MBh, 18, 2, 21.2 nikṛttodarapādaiśca tatra tatra praveritaiḥ //
Rāmāyaṇa
Rām, Ār, 17, 22.1 nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca /
Rām, Ār, 63, 26.1 nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ /
Rām, Ār, 66, 8.1 sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ /
Rām, Ār, 66, 14.2 diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau //
Rām, Ki, 17, 1.2 papāta sahasā vālī nikṛtta iva pādapaḥ //
Rām, Su, 56, 42.2 mayā parvatasaṃkāśā nikṛttahṛdayā satī //
Rām, Yu, 22, 25.2 paṭṭasair bahubhiśchinno nikṛttaḥ pādapo yathā //
Rām, Yu, 47, 95.1 tān prekṣamāṇaḥ sahasā nikṛttān nikṛttabhogān iva pannagendrān /
Rām, Yu, 47, 95.1 tān prekṣamāṇaḥ sahasā nikṛttān nikṛttabhogān iva pannagendrān /
Rām, Yu, 47, 100.1 nikṛttacāpaṃ tribhir ājaghāna bāṇaistadā dāśarathiḥ śitāgraiḥ /
Rām, Yu, 47, 133.1 sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ /
Rām, Yu, 49, 24.2 vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate //
Rām, Yu, 53, 49.2 petur dharaṇyāṃ bahavaḥ plavaṃgā nikṛttamūlā iva sālavṛkṣāḥ //
Rām, Yu, 55, 22.2 nipetuste tu medinyāṃ nikṛttā iva kiṃśukāḥ //
Rām, Yu, 55, 108.1 yaiḥ sāyakaiḥ sālavarā nikṛttā vālī hato vānarapuṃgavaśca /
Rām, Yu, 55, 114.1 sa kumbhakarṇo 'stranikṛttabāhur mahānnikṛttāgra ivācalendraḥ /
Rām, Yu, 55, 114.1 sa kumbhakarṇo 'stranikṛttabāhur mahānnikṛttāgra ivācalendraḥ /
Rām, Yu, 55, 116.1 sa kumbhakarṇasya bhujo nikṛttaḥ papāta bhūmau girisaṃnikāśaḥ /
Rām, Yu, 55, 118.1 nikṛttabāhur vinikṛttapādo vidārya vaktraṃ vaḍavāmukhābham /
Rām, Yu, 59, 67.1 taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam /
Rām, Yu, 59, 79.1 tāñ śarān yudhi samprekṣya nikṛttān rāvaṇātmajaḥ /
Rām, Yu, 67, 29.2 nikṛtya patagā bhūmau petuste śoṇitokṣitāḥ //
Rām, Yu, 67, 30.2 tān iṣūn patato bhallair anekair nicakartatuḥ //
Rām, Yu, 83, 41.1 nikṛttaśirasaḥ kecid rāvaṇena valīmukhāḥ /
Rām, Yu, 84, 12.2 vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ //
Rām, Yu, 85, 11.1 rakṣasā tena bāṇaughair nikṛttā sā sahasradhā /
Rām, Yu, 85, 28.1 nikṛttaśirasastasya patitasya mahītale /
Rām, Yu, 95, 12.2 sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ //
Rām, Utt, 22, 10.2 yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 59.2 yena cāsisanāthena nikṛttāḥ kariṇāṃ karāḥ //
Daśakumāracarita
DKCar, 2, 2, 336.1 niṣpatataśca me nigaḍanāya prasāryamāṇapāṇestasya pādenorasi nihatya patitasya tasyaivāsidhenvā śiro nyakṛntam //
DKCar, 2, 6, 114.1 svamāṃsāsṛgapanītakṣutpipāsāṃ tāṃ nayannantare kamapi nikṛttapāṇipādakarṇanāsikam avanipṛṣṭhe viceṣṭamānaṃ puruṣamadrākṣīt //
Divyāvadāna
Divyāv, 10, 44.1 te mūlanikṛttā iva drumāḥ pādayor nipatya praṇidhānaṃ kartumārabdhāḥ //
Divyāv, 12, 384.2 kutastvamāgacchasi muktapāṇi rathakārameṣa iva nikṛttaśṛṅgaḥ /
Divyāv, 13, 496.1 sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati avatarāvatara mahādakṣiṇīya mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti //
Harivaṃśa
HV, 3, 106.3 vajrapāṇis tato garbhaṃ saptadhā taṃ nyakṛntata //
Kūrmapurāṇa
KūPur, 2, 31, 31.1 nikṛttavadano devo brahmā devena śaṃbhunā /
Liṅgapurāṇa
LiPur, 1, 29, 77.1 nikṛtya keśān saśikhān upavītaṃ visṛjya ca /
LiPur, 1, 93, 8.2 drutaṃ cālpavīryaprabhinnāṅgabhinnā vayaṃ daityarājasya śastrairnikṛttāḥ //
LiPur, 1, 100, 38.2 nikṛtya karajāgreṇa vīrabhadraḥ pratāpavān //
LiPur, 2, 3, 45.1 pūrvotsṛṣṭaṃ svadehaṃ taṃ khādannityaṃ nikṛtya vai /
Matsyapurāṇa
MPur, 29, 2.2 śanairāvartyamānastu mūlānyapi nikṛntati //
MPur, 150, 91.2 pracaṇḍakoparaktākṣo nyakṛntaddānavānraṇe //
MPur, 153, 193.2 khaḍgena rākṣasendrasya nicakarta ca vāhanam //
Suśrutasaṃhitā
Su, Śār., 6, 32.2 evaṃ vināśam upayānti hi tatra viddhā vṛkṣā ivāyudhavighātanikṛttamūlāḥ //
Viṣṇupurāṇa
ViPur, 5, 20, 16.2 rakṣisainyaṃ nikṛtyobhau niṣkrāntau kārmukālayāt //
Bhāratamañjarī
BhāMañj, 1, 642.2 dadau ca taṃ nikṛtyāsmai nirvikārānano 'tha saḥ //
BhāMañj, 6, 422.1 nikṛttaiścāmaroṣṇīṣaiśchannāśca pṛthivībhujām /
BhāMañj, 10, 44.1 rāghaveṣunikṛttasya rākṣasasya śiraḥ purā /
BhāMañj, 13, 1686.2 te 'pi śastranikṛttasya paśoraśnanti vigraham //
Garuḍapurāṇa
GarPur, 1, 114, 47.2 viśvāsādbhayamutpannaṃ mūlādapi nikṛntati //
GarPur, 1, 143, 16.2 nikṛtya karṇo nāse ca rāmeṇāthāpavāritā //
GarPur, 1, 143, 46.2 nikṛtya bāhucakrāṇi rāvaṇaṃ tu nyapātayan //
Hitopadeśa
Hitop, 4, 66.15 kṣālayanty api vṛkṣāṅghriṃ nadīvelā nikṛntati //
Kathāsaritsāgara
KSS, 3, 4, 310.2 yā sāntarjalasuptasya puṃsastasya nyakṛtyata //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 122.1 pūrvaviddhāṃ prakurvāṇo naro dharmān nikṛntati /
Rasaprakāśasudhākara
RPSudh, 3, 45.1 kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati /
Rasārṇava
RArṇ, 12, 204.2 cakratulyaṃ bhramatyetadāyudhāni nikṛntati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 2.0 tadajñānaṃ pradarśayiṣyamāṇasvarūpeṇonmeṣarūpeṇa cedviluptaṃ nikṛttaṃ tadāsau glānirajñānātmano hetorabhāvāt kutaḥ syānna bhaved ityarthaḥ //
Ānandakanda
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
ĀK, 1, 23, 411.1 cakratulyaṃ bhramatyetadāyudhāni nikṛntati /
Śukasaptati
Śusa, 21, 3.5 viśvāsād bhayamutpannaṃ mūlādapi nikṛntati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 63.1 kālena vṛkṣāḥ prapatanti ye 'pi mahātaraṃgaughanikṛttamūlāḥ /