Occurrences

Rasārṇava

Rasārṇava
RArṇ, 4, 18.2 mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet //
RArṇ, 6, 38.1 grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam /
RArṇ, 7, 104.2 tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //
RArṇ, 10, 40.1 tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet /
RArṇ, 11, 34.2 abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet //
RArṇ, 11, 121.2 paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //
RArṇ, 12, 109.3 tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //
RArṇ, 12, 235.0 nikṣiptā martyaloke sā samyak te kathayāmyaham //
RArṇ, 12, 243.3 saptābhimantritānkṛtvā sādhako dikṣu nikṣipet //
RArṇ, 12, 293.3 śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet //
RArṇ, 12, 315.1 gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /
RArṇ, 12, 372.1 śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /
RArṇ, 12, 374.1 karañjaphalamadhyasthaṃ sūtakaṃ tatra nikṣipet /
RArṇ, 14, 51.2 eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet //
RArṇ, 14, 52.1 mūṣāmadhye tu nikṣipya andhayitvā prayatnataḥ /
RArṇ, 14, 163.2 hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //
RArṇ, 15, 43.2 nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet //
RArṇ, 15, 93.2 dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //
RArṇ, 17, 19.2 samyag āvartya deveśi guṭikaikāṃ tu nikṣipet //
RArṇ, 17, 135.1 peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet /
RArṇ, 17, 139.2 nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet //
RArṇ, 18, 216.3 nakṣatrāṇi ca sampūjya ātmānaṃ tatra nikṣipet //
RArṇ, 18, 219.1 māṃsapiṇḍaṃ bhavettatra vāyuṃ tatraiva nikṣipet /
RArṇ, 18, 219.2 kāntavarṇaṃ tadā kāryaṃ nikṣipet khaṃ kapālake //