Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 13.1 tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /
RCūM, 4, 14.2 nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
RCūM, 4, 19.2 sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham //
RCūM, 5, 24.2 tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //
RCūM, 5, 49.2 nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca //
RCūM, 5, 66.2 sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca //
RCūM, 5, 67.2 sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām //
RCūM, 5, 70.2 koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam //
RCūM, 5, 77.2 pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ //
RCūM, 5, 81.1 pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /
RCūM, 5, 132.2 śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //
RCūM, 5, 139.2 bhūrichidravatīṃ cakrīṃ valayopari nikṣipet //
RCūM, 5, 140.1 śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ /
RCūM, 5, 149.1 krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet /
RCūM, 5, 151.1 pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet /
RCūM, 10, 16.1 prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam /
RCūM, 10, 16.2 nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale //
RCūM, 10, 93.2 nikṣipya kūpikāmadhye paripūrya prayatnataḥ //
RCūM, 10, 124.2 tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare //
RCūM, 10, 139.2 saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca //
RCūM, 11, 13.1 gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim /
RCūM, 11, 60.2 kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //
RCūM, 12, 34.1 śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /
RCūM, 13, 12.2 vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam //
RCūM, 13, 47.1 nikṣiped vālukāyantre prapaceddinapañcakam /
RCūM, 14, 45.2 nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam //
RCūM, 14, 147.2 drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //
RCūM, 14, 150.2 vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam //
RCūM, 14, 216.2 goṇyāṃ nikṣipya nistvañci vidhāya tadanantaram //
RCūM, 14, 217.2 tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā //
RCūM, 15, 8.1 nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /
RCūM, 16, 22.2 tato nikṣipya lohāśmakambūnāmeva bhājane //