Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 70.5 vijane vane sthātum aśakyatayā janapadagāminaṃ mārgamanveṣṭumudyuktayā mayā vivaśāyāstasyāḥ samīpe bālakaṃ nikṣipya gantumanucitamiti kumāro 'pyanāyi iti //
DKCar, 1, 1, 71.5 cirāyuṣmattayā sa connatataruśākhāsamāsīnena vānareṇa kenacitpakvaphalabuddhyā parigṛhya phaletaratayā vitataskandhamūle nikṣipto 'bhūt /
DKCar, 1, 2, 9.1 citragupto 'pi tatra tatra saṃtapteṣvāyasastambheṣu badhyamānān atyuṣṇīkṛte vitataśarāve taile nikṣipyamāṇān laguḍairjarjarīkṛtāvayavān niśitaṭaṅkaiḥ paritakṣyamāṇānapi darśayitvā puṇyabuddhimupadiśya māmamuñcat /
DKCar, 1, 2, 12.2 tatpraviśya tatra nikṣiptaṃ tāmraśāsanaṃ śāsanaṃ vidhāturiva samādāya vidhiṃ tadupadiṣṭaṃ diṣṭavijayamiva vidhāya pātālalokādhīśvareṇa bhavatā bhavitavyam /
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 1, 5, 25.3 tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat /