Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
RRĀ, V.kh., 2, 2.2 bhāvanāyāṃ kvacic caiva nānāvargo nigadyate //
RRĀ, V.kh., 2, 48.1 athavā hiṃgulāt sūtaṃ grāhayettannigadyate /
RRĀ, V.kh., 4, 67.1 pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /
RRĀ, V.kh., 4, 110.2 yojayellohavādeṣu tadidānīṃ nigadyate //
RRĀ, V.kh., 4, 135.1 pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /
RRĀ, V.kh., 7, 1.2 khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //
RRĀ, V.kh., 9, 36.2 tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate //
RRĀ, V.kh., 9, 104.2 tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate //
RRĀ, V.kh., 14, 15.1 tataḥ kacchapayantreṇa jārayettannigadyate /
RRĀ, V.kh., 14, 21.1 jāritaṃ siddhabījena sārayettannigadyate /
RRĀ, V.kh., 15, 1.2 jāritasya narapāradasya vai tatsamastamadhunā nigadyate //
RRĀ, V.kh., 15, 63.3 jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate //
RRĀ, V.kh., 19, 140.2 tatsarvaṃ dhanavardhanaṃ nigaditaṃ bhūyiṣṭhamadhvāṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //