Occurrences

Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Mṛgendratantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Mānavagṛhyasūtra
MānGS, 1, 2, 4.1 ud u tyaṃ jātavedasamiti dve nigadya kaste vimuñcatīti vimucyodakāñjalim utsṛjati //
Vasiṣṭhadharmasūtra
VasDhS, 27, 10.2 āhāraśuddhiṃ vakṣyāmi tan me nigadataḥ śṛṇu //
Vārāhagṛhyasūtra
VārGS, 1, 5.0 svāhākārāntaṃ nigadya homāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 29.1 āsīno juhuyāj jānvakno nigadya svāhākārāntam //
VārŚS, 1, 1, 5, 15.4 bṛhaspatiṃ havāmaha iti nigadya vācaṃ yacchati //
VārŚS, 1, 4, 2, 21.1 ādhānamantrān nigadyopasthakṛta ādadhāti //
VārŚS, 1, 7, 2, 32.0 yad grāma ity ubhau yājyāṃ nigadya juhutaḥ //
Carakasaṃhitā
Ca, Sū., 7, 5.2 pṛthakpṛthakcikitsārthaṃ tānme nigadataḥ śṛṇu //
Mahābhārata
MBh, 1, 5, 6.2 nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam /
MBh, 1, 99, 1.3 vakṣyāmi niyataṃ mātastan me nigadataḥ śṛṇu //
MBh, 1, 123, 76.1 asāmānyam idaṃ tāta lokeṣvastraṃ nigadyate /
MBh, 2, 45, 29.2 idaṃ cādbhutam atrāsīt tanme nigadataḥ śṛṇu //
MBh, 2, 65, 3.2 dhiyā nigaditaṃ kṛtsnaṃ pathyaṃ niḥśreyasaṃ param //
MBh, 2, 71, 12.1 yathā ca bhīmo vrajati tanme nigadataḥ śṛṇu /
MBh, 3, 102, 15.2 agastyād varam āsādya tan me nigadataḥ śṛṇu //
MBh, 3, 273, 21.2 yathā niraharad vīras tan me nigadataḥ śṛṇu //
MBh, 4, 3, 19.6 iti nigaditavṛttāṃ dharmasūnur niśamya prathitaguṇagaṇaughālaṃkṛtāṃ rājaputrīm /
MBh, 5, 66, 6.2 sārāsārabalaṃ jñātuṃ tanme nigadataḥ śṛṇu //
MBh, 6, 13, 20.1 deśāṃstatra pravakṣyāmi tanme nigadataḥ śṛṇu /
MBh, 6, 85, 14.2 lokakṣayakaro rājaṃstanme nigadataḥ śṛṇu //
MBh, 6, 106, 7.2 yathāśakti yathotsāhaṃ tanme nigadataḥ śṛṇu //
MBh, 9, 15, 18.2 tatra yanmānasaṃ mahyaṃ tat sarvaṃ nigadāmi vaḥ //
MBh, 9, 57, 12.2 ślokastattvārthasahitastanme nigadataḥ śṛṇu //
MBh, 12, 8, 31.2 rājarṣayo jitasvargā dharmo hyeṣāṃ nigadyate //
MBh, 12, 56, 38.2 asmin arthe mahārāja tanme nigadataḥ śṛṇu //
MBh, 12, 157, 6.2 hanta te vartayiṣyāmi tanme nigadataḥ śṛṇu //
MBh, 12, 177, 29.2 rasajñānaṃ tu vakṣyāmi tanme nigadataḥ śṛṇu //
MBh, 12, 284, 1.3 tapovidhiṃ tu vakṣyāmi tanme nigadataḥ śṛṇu //
MBh, 12, 297, 4.2 nijagāda tatastasmai śreyaskaram idaṃ vacaḥ //
MBh, 13, 17, 19.2 nigadiṣye mahābāho stavānām uttamaṃ stavam //
MBh, 13, 17, 23.2 nigadiṣye mahābāho stavānām uttamaṃ stavam //
MBh, 13, 55, 10.2 śrutavān asmi yad rājaṃstanme nigadataḥ śṛṇu //
MBh, 13, 69, 7.1 sa vāsudevena samuddhṛtaśca pṛṣṭaśca kāmānnijagāda rājā /
MBh, 13, 112, 38.2 jīvo mohasamāyuktastanme nigadataḥ śṛṇu //
MBh, 13, 117, 9.2 ye bhavanti manuṣyāṇāṃ tānme nigadataḥ śṛṇu //
MBh, 13, 145, 4.2 prāñjaliḥ śatarudrīyaṃ tanme nigadataḥ śṛṇu //
MBh, 14, 17, 39.2 yathāvat tāṃ nigadataḥ śṛṇuṣvāvahito dvija //
MBh, 14, 24, 13.1 nirdvaṃdvam iti yat tvetat tanme nigadataḥ śṛṇu //
MBh, 14, 88, 18.2 dhanaṃjayasya nṛpate tanme nigadataḥ śṛṇu //
Rāmāyaṇa
Rām, Bā, 50, 16.2 yathābalaṃ yathāvṛttaṃ tan me nigadataḥ śṛṇu //
Rām, Ay, 21, 7.1 tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ /
Rām, Ay, 34, 33.2 dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ //
Rām, Ār, 13, 6.2 tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava //
Rām, Ki, 5, 3.2 dharme nigaditaś caiva pitur nirdeśapālakaḥ //
Rām, Ki, 18, 56.2 niśamya rāmasya raṇāvamardino vacaḥ suyuktaṃ nijagāda vānaraḥ //
Rām, Yu, 26, 33.1 idaṃ vacastatra nigadya mālyavān parīkṣya rakṣo'dhipater manaḥ punaḥ /
Saundarānanda
SaundĀ, 3, 26.2 paurajanamapi ca tatpravaṇaṃ nijagāda dharmavinayaṃ vināyakaḥ //
SaundĀ, 8, 14.2 śramaṇaḥ sa śiraḥ prakampayannijagādātmagataṃ śanairidam //
SaundĀ, 10, 58.2 maharṣicandro jagatastamonudastamaḥprahīṇo nijagāda gautamaḥ //
SaundĀ, 12, 18.2 śreyaścaivāmukhībhūtaṃ nijagāda tathāgataḥ //
Amarakośa
AKośa, 1, 161.1 vimarśo bhāvanā caiva vāsanā ca nigadyate /
Amaruśataka
AmaruŚ, 1, 13.1 dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas tatprātargurusaṃnidhau nigadatastasyopahāraṃ vadhūḥ /
AmaruŚ, 1, 35.2 iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiṃcit //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 17.1 daśottaraṃ sahasre dve nijagādātrinandanaḥ /
AHS, Nidānasthāna, 13, 20.2 śophapradhānāḥ kathitāḥ sa evāto nigadyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 179.1 evam uktābravīd evam evaṃ nāma nigadyatām /
BKŚS, 21, 44.1 athavāstām idaṃ tāvad idaṃ tāvan nigadyatām /
Kirātārjunīya
Kir, 6, 9.1 sitavājine nijagadū rucayaś calavīcirāgaracanāpaṭavaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 400.2 na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet //
Kāvyālaṃkāra
KāvyAl, 1, 11.1 sarvathā padamapyekaṃ na nigādyam avadyavat /
KāvyAl, 2, 17.2 varṇānāṃ yaḥ punarvādo yamakaṃ tannigadyate //
KāvyAl, 5, 69.1 iti nigaditāstāstā vācām alaṃkṛtayo mayā bahuvidhakṛtīrdṛṣṭvānyeṣāṃ svayaṃ paritarkya ca /
Laṅkāvatārasūtra
LAS, 1, 11.2 sūtrametannigadyate bhagavānapi bhāṣatām //
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
Liṅgapurāṇa
LiPur, 1, 70, 223.1 bhātirdīptau nigaditaḥ punaścātha prajāpatiḥ /
LiPur, 2, 15, 23.2 vyaktāvyaktajñarūpīti śivaḥ kaiścinnigadyate //
LiPur, 2, 16, 11.1 virāṭ hiraṇyagarbhātmā kaiścidīśo nigadyate /
Matsyapurāṇa
MPur, 4, 7.2 gāyatrī brahmaṇastadvadaṅgabhūtā nigadyate //
MPur, 11, 56.1 dvijarūpaḥ śikhī brahmā nigadankarṇakuṇḍalaḥ /
MPur, 16, 52.1 yathendusaṃkṣaye tadvadanyatrāpi nigadyate /
MPur, 53, 43.1 skāndaṃ nāma purāṇaṃ ca hyekāśītirnigadyate /
MPur, 53, 69.2 saṃkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate //
MPur, 74, 5.2 sā tu kalyāṇinī nāma vijayā ca nigadyate //
MPur, 93, 2.4 yena brahmanvidhānena tanme nigadataḥ śṛṇu //
MPur, 93, 36.1 śukraṃ te anyaditi ca śukrasyāpi nigadyate /
MPur, 122, 62.1 apāṃ vidāraṇāccaiva mandaraḥ sa nigadyate /
MPur, 123, 37.2 krauñcadvīpe giriḥ krauñcastasya nāmnā nigadyate //
MPur, 124, 5.2 mahitatvānmahacchabdo hyasminnarthe nigadyate //
MPur, 125, 3.2 etadveditum icchāmas tato nigada sattama //
MPur, 128, 36.1 sravatiḥ syandanārthe ca dhātureṣa nigadyate /
MPur, 138, 49.2 raṇaśirasi samāgataḥ surāṇāṃ nijagādedam ariṃdamo 'tiharṣāt //
MPur, 158, 16.1 nigaditā bhuvanairiti caṇḍikā janani śumbhaniśumbhaniṣūdanī /
Nāradasmṛti
NāSmṛ, 1, 1, 20.2 kriyābhedān manuṣyāṇāṃ śataśākho nigadyate //
NāSmṛ, 2, 1, 211.2 na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet //
Suśrutasaṃhitā
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Utt., 8, 8.2 ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataśca //
Su, Utt., 26, 46.2 asmiñchāstre nigaditāḥ saṃkhyārūpacikitsitaiḥ //
Su, Utt., 39, 69.2 santatyā yo 'visargī syātsaṃtataḥ sa nigadyate //
Viṣṇupurāṇa
ViPur, 1, 8, 1.3 rudrasargaṃ pravakṣyāmi tan me nigadataḥ śṛṇu //
ViPur, 2, 16, 11.3 adhaḥśabdanigadyaṃ kiṃ kiṃ cordhvam abhidhīyate //
ViPur, 6, 5, 70.1 evaṃ nigaditārthasya sa tattvaṃ tasya tattvataḥ /
Viṣṇusmṛti
ViSmṛ, 1, 65.1 sukhāsīnā nibodha tvaṃ dharmān nigadato mama /
Yājñavalkyasmṛti
YāSmṛ, 3, 178.1 avyaktam ātmā kṣetrajñaḥ kṣetrasyāsya nigadyate /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 6.2 ye cānye śakunādayo nigaditāḥ sarve 'pi te śobhanā lalāṭo bhṛgunandasya na tadā śakuro 'pi jīvendataḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 33, 36.1 etan nigaditaṃ tāta yat pṛṣṭo 'haṃ tavānagha /
BhāgPur, 11, 7, 16.2 tat tv añjasā nigaditaṃ bhavatā yathāhaṃ saṃsādhayāmi bhagavann anuśādhi bhṛtyam //
Bhāratamañjarī
BhāMañj, 1, 318.1 eṣa daityānparityajya vrajāmīti nigadya saḥ /
BhāMañj, 1, 371.1 yayātiriti dauhitraiḥ pṛṣṭaḥ sarvaṃ nigadya tat /
BhāMañj, 6, 484.2 sthito 'smīti ca gāṅgeyo nigadya yaśasāṃ nidhiḥ //
BhāMañj, 9, 57.2 saṃjayo 'yaṃ mayā labdho nigadyeti sasaṃbhramam //
BhāMañj, 13, 623.1 māṃ bhakṣayeti kāruṇyānnigadya vihagaḥ svayam /
BhāMañj, 13, 1561.2 nigadya capalāsīti pradadurna pratiśrayam //
BhāMañj, 13, 1772.2 praṇamya pāṇḍavo 'smīti nigadya samupāviśat //
BhāMañj, 14, 112.2 pūriteyaṃ marumahī nigadyeti yayau hariḥ //
Garuḍapurāṇa
GarPur, 1, 3, 4.2 saprapañcaṃ niṣprapañcaṃ kṛtaṃ viṣṇornigadyate //
GarPur, 1, 34, 8.1 pūjāvidhiṃ pravakṣyāmi tanme nigadataḥ śṛṇu /
GarPur, 1, 162, 21.1 śothaḥ pradhānaḥ kathitaḥ sa evāto nigadyate /
Gītagovinda
GītGov, 4, 12.1 pratipadam idam api nigadati mādhava tava caraṇe patitā aham /
GītGov, 11, 21.2 dvāre nikuñjanilayasya harim nirīkṣya vrīḍāvatīm atha sakhī nijagāda rādhām //
GītGov, 12, 16.1 śrījayadevabhaṇitam idam anupadanigaditamadhuripumodam /
GītGov, 12, 19.2 nijagāda nirābādhā rādhā svādhīnabhartṛkā //
GītGov, 12, 21.1 nijagāda sā yadunandane krīḍati hṛdayānandane //
GītGov, 12, 23.1 nijagāda sā yadunandane krīḍati hṛdayānandane //
GītGov, 12, 25.1 nijagāda sā yadunandane krīḍati hṛdayānandane //
GītGov, 12, 27.1 nijagāda sā yadunandane krīḍati hṛdayānandane //
GītGov, 12, 29.1 nijagāda sā yadunandane krīḍati hṛdayānandane //
GītGov, 12, 31.1 nijagāda sā yadunandane krīḍati hṛdayānandane //
GītGov, 12, 33.1 nijagāda sā yadunandane krīḍati hṛdayānandane //
GītGov, 12, 35.1 nijagāda sā yadunandane krīḍati hṛdayānandane //
GītGov, 12, 36.2 kalaya valayaśreṇīm pāṇau pade kuru nūpurau iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot //
Hitopadeśa
Hitop, 3, 37.2 tenāsau svayaṃ tatrāvasthāya dvitīyaṃ tatratyamantrakāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati /
Hitop, 4, 12.26 atha praṇidhir bakas tatrāgatyovāca deva prāg eva mayā nigaditaṃ durgaśodha hi pratikṣaṇaṃ kartavyam iti /
Hitop, 4, 58.1 rājñā evam astv iti nigadya vicitranāmā bakaḥ suguptalekhaṃ dattvā siṃhaladvīpaṃ prahitaḥ /
Kathāsaritsāgara
KSS, 2, 2, 117.1 te ca dṛṣṭvā nijagadustaṃ saṃbhrāntamupāgatam /
KSS, 2, 2, 162.1 tacchrutvā viśvadattastaṃ śrīdattaṃ nijagāda saḥ /
KSS, 2, 4, 70.2 tataścāpratibhedāya sa rājā nijagāda tam //
KSS, 3, 1, 5.2 nijagāda rumaṇvantaṃ mantrī yaugandharāyaṇaḥ //
KSS, 4, 1, 52.2 kṣaṇāntare nijagade devyā vāsavadattayā //
KSS, 4, 2, 15.2 tasyāḥ sarveṣu śṛṇvatsu nijagāda kathām imām //
KSS, 4, 2, 231.2 nijagāda nijābhīṣṭasiddhyai jīmūtavāhanaḥ //
KSS, 5, 1, 35.2 tadā kanakarekhā sā nijagāda nṛpātmajā //
KSS, 5, 1, 78.1 tataśca sā rājasutā janakaṃ nijagāda tam /
KSS, 5, 1, 230.2 nijagāda rājatanayā tam avasthitaniścayā bhūyaḥ //
KSS, 5, 3, 286.2 nijagāda śaktivego vāgmī vatseśvaraṃ bhūyaḥ //
KSS, 6, 1, 51.1 evaṃ vaṇiksutenokte sa rājā nijagāda tam /
KSS, 6, 1, 107.2 kaliṅgadatto dharmaikasādaro nijagāda tām //
Maṇimāhātmya
MaṇiMāh, 1, 26.1 gopitaṃ yan mayā pūrvaṃ tan me nigadataḥ śṛṇu /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 21.2 vṛttiṃ leśānnigadato bharadvāja nibodha me //
Rasamañjarī
RMañj, 1, 33.2 athavā hiṅgulāt sūtaṃ grāhayet tannigadyate //
RMañj, 6, 314.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 133.1 atha krāmaṇakaṃ karma pāradasya nigadyate /
RPSudh, 3, 1.1 atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /
RPSudh, 4, 3.1 pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā /
RPSudh, 6, 22.1 sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi /
RPSudh, 6, 26.2 netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā //
Rasaratnasamuccaya
RRS, 3, 148.0 prathamo 'lpaguṇastatra carmāraḥ sa nigadyate //
RRS, 4, 77.2 ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam //
RRS, 8, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //
RRS, 10, 2.0 muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate //
Rasaratnākara
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
RRĀ, V.kh., 2, 2.2 bhāvanāyāṃ kvacic caiva nānāvargo nigadyate //
RRĀ, V.kh., 2, 48.1 athavā hiṃgulāt sūtaṃ grāhayettannigadyate /
RRĀ, V.kh., 4, 67.1 pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /
RRĀ, V.kh., 4, 110.2 yojayellohavādeṣu tadidānīṃ nigadyate //
RRĀ, V.kh., 4, 135.1 pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /
RRĀ, V.kh., 7, 1.2 khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //
RRĀ, V.kh., 9, 36.2 tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate //
RRĀ, V.kh., 9, 104.2 tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate //
RRĀ, V.kh., 14, 15.1 tataḥ kacchapayantreṇa jārayettannigadyate /
RRĀ, V.kh., 14, 21.1 jāritaṃ siddhabījena sārayettannigadyate /
RRĀ, V.kh., 15, 1.2 jāritasya narapāradasya vai tatsamastamadhunā nigadyate //
RRĀ, V.kh., 15, 63.3 jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate //
RRĀ, V.kh., 19, 140.2 tatsarvaṃ dhanavardhanaṃ nigaditaṃ bhūyiṣṭhamadhvāṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //
Rasendracintāmaṇi
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
RCint, 8, 240.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /
Rasendracūḍāmaṇi
RCūM, 4, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //
RCūM, 5, 32.2 puṭamaucityayogena dīyate tannigadyate //
RCūM, 5, 97.1 muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate /
RCūM, 11, 40.2 rasoparasaloheṣu tadevātra nigadyate //
RCūM, 11, 107.2 prathamo'lpaguṇastatra carmāraḥ sa nigadyate //
RCūM, 12, 66.2 duḥchāyāṃcaladhūlisaṅgatibhavālakṣmīharaṃ sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam //
RCūM, 15, 28.1 sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /
RCūM, 16, 1.2 sukarā sulabhadravyā kṛtapūrvā nigadyate //
Rasendrasārasaṃgraha
RSS, 1, 48.1 athavā hiṅgulātsūtaṃ grāhayettannigadyate /
Rasārṇava
RArṇ, 2, 37.3 rasadīkṣāvidhānaṃ tu tasmānnigaditaṃ śṛṇu //
RArṇ, 12, 371.2 śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate //
Rājanighaṇṭu
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Prabh, 7.1 atha nigaditaḥ prabhadraḥ picumandaḥ pāribhadrako nimbaḥ /
RājNigh, Āmr, 222.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā saptaprabhedā budhaiḥ //
RājNigh, Śālyādivarga, 40.2 madhurā ca sugandhā ca tilavāsī nigadyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 9.1 jñāpayantī jagatyatra jñānaśaktirnigadyate /
Tantrāloka
TĀ, 1, 272.1 icchādi śaktitritayamidameva nigadyate /
TĀ, 3, 69.1 parāparātparaṃ tattvaṃ saiṣā devī nigadyate /
TĀ, 3, 158.1 idaṃ catuṣkamantaḥsthamata eva nigadyate /
TĀ, 3, 249.2 unmeṣaśaktirjñānākhyā tvapareti nigadyate //
TĀ, 6, 35.1 yastu mūrtyavabhāsāṃśaḥ sa deśādhvā nigadyate /
TĀ, 6, 41.1 tatpramātari māyīye kālatattvaṃ nigadyate /
TĀ, 6, 251.1 sthūlo varṇodayaḥ so 'yaṃ purā sūkṣmo nigadyate //
TĀ, 7, 2.1 ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate /
TĀ, 8, 406.2 atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ //
TĀ, 16, 291.2 kriyājñānavibhedena sā ca dvedhā nigadyate //
TĀ, 17, 13.2 āvāhanānantaraṃ hi karma sarvaṃ nigadyate //
TĀ, 21, 1.1 parokṣasaṃsthitasyātha dīkṣākarma nigadyate //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 14.2 ata eva maheśāni māyāśaktirnigadyate //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 4.0 athavā bhāvikaṃ svapnāvasthā sṛṣṭir ucyate bhautikaṃ jāgratprathā sthitir nigadyate śūnyaṃ suṣuptadaśāsaṃhāro 'bhidhīyate //
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
Ānandakanda
ĀK, 1, 15, 357.1 tantubhirveṣṭayeddevi tanmantraṃ ca nigadyate /
ĀK, 1, 23, 571.1 śailavārikṛtasundarīrasaiḥ khecarīti gulikā nigadyate //
ĀK, 1, 26, 32.2 puṭamaucityayogena dīyate tannigadyate //
ĀK, 1, 26, 149.2 muṣṇāti doṣānmūṣeyaṃ sā mūṣeti nigadyate //
ĀK, 2, 1, 146.2 ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate //
ĀK, 2, 7, 81.1 ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate /
ĀK, 2, 9, 18.1 divyauṣadhyo nigadyante tāsu tā guṇavattarāḥ /
ĀK, 2, 9, 76.2 rasabandhavidhau proktā bilvinīti nigadyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 4.0 viṣamārambhamūlādyair jvara eko nigadyate ityādi auṣadhagrahaṇena ca sarvapathyāvarodhaḥ //
Śyainikaśāstra
Śyainikaśāstra, 2, 7.1 doṣāropo guṇādau yaḥ sāsūyeti nigadyate /
Śyainikaśāstra, 4, 1.2 viśrambhaṇādyupāyaiśca vihitā sā nigadyate //
Abhinavacintāmaṇi
ACint, 1, 22.2 guñjaḥ syāt triyavaiś ca raktiyugalaṃ vallaś ca tatpañcakair māṣomāṣacatuṣṭyam nigaditaṃ śāṇaś ca śānadvayam //
ACint, 1, 23.2 karṣābhyām api śuktikā nigaditā karṣaiś caturbhiḥ palam bilvaṃ muṣṭir athāpi śuktiyugalaṃ syāt kuñcikā ṣoḍaśī //
Bhāvaprakāśa
BhPr, 6, 2, 9.1 vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī nigaditā jātā pratiṣṭhānake /
BhPr, 6, 2, 9.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā sapta prabhedā budhaiḥ //
BhPr, 6, 8, 52.2 lohasiṃhānikā kiṭṭī siṃhānaṃ ca nigadyate /
BhPr, 6, 8, 147.1 khaṭikā kaṭhinī cāpi lekhanī ca nigadyate /
BhPr, 6, 8, 165.1 ratnaṃ klībe maṇiḥ puṃsi striyāmapi nigadyate /
BhPr, 6, 8, 187.2 māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam /
BhPr, 6, 8, 187.3 devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //
Gheraṇḍasaṃhitā
GherS, 2, 18.2 kṛtvā dhanustulyavivartitāṅgaṃ nigadyate vai dhanurāsanaṃ tat //
GherS, 3, 7.2 pūrakair vāyuṃ sampūrya mahāmudrā nigadyate //
GherS, 3, 15.3 jarāvināśinī mudrā mūlabandho nigadyate //
GherS, 3, 19.2 jālaṃdhare dhārayet prāṇaṃ mahābandho nigadyate //
GherS, 6, 6.1 bhramarāḥ kokilās tatra guñjanti nigadanti ca /
Gorakṣaśataka
GorŚ, 1, 17.2 yonisthānaṃ dvayor madhye kāmarūpaṃ nigadyate //
GorŚ, 1, 77.1 udarāt paścime bhāge hy adho nābher nigadyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 42.1 vājigandhānvitairebhiḥ kṣayeṣu ca nigadyate /
Haribhaktivilāsa
HBhVil, 3, 285.2 prakṣepaṇaṃ prakurvīta brahmahā sa nigadyate //
HBhVil, 3, 286.2 viruddham ācaran mohād brahmahā sa nigadyate //
HBhVil, 4, 314.2 bhaktebhyaś ca samastebhyas tena mālā nigadyase //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 30.1 mukhān nirgamayec caiṣā netiḥ siddhair nigadyate /
HYP, Dvitīya upadeśaḥ, 39.1 kramaparicayavaśyanāḍicakrā gajakaraṇīti nigadyate haṭhajñaiḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 20.3 kavargaṃ kalahrīṃ ca nigadya kāmeśvarīvāgdevatāyai namaḥ iti lalāṭe /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 149, 11.0 sa tu carmāra iti nigadyate //
RRSṬīkā zu RRS, 10, 32.2, 10.0 yatkoṣṭhīyantraṃ prāguditaṃ sā calatkoṣṭhīti nigadyate //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
Rasataraṅgiṇī
RTar, 2, 2.2 suniścitārthā vibudhaiḥ paribhāṣā nigadyate //
RTar, 2, 39.2 kriyate sa pratīvāpa āvāpaśca nigadyate //
RTar, 2, 49.2 bhāvanaṃ tanmataṃ vijñair bhāvanā ca nigadyate //
RTar, 2, 64.2 kavalagrahasaṃjñaśca suvarṇaśca nigadyate //
RTar, 2, 65.1 karṣadvayaṃ tvardhapalaṃ syācchuktiśca nigadyate /
RTar, 2, 66.2 caturthikā ca bilvaṃ ca prakuñcaśca nigadyate //
RTar, 2, 67.1 palābhyāṃ prasṛtaṃ jñeyaṃ prasṛtiśca nigadyate /
RTar, 2, 68.1 kuḍavābhyāṃ śarāvaḥ syānmānikā ca nigadyate /
RTar, 3, 1.2 krauñcikā vahnimitrā ca pācanī ca nigadyate //
RTar, 3, 2.2 kumudākārasādṛśyāt kumudī ca nigadyate //
RTar, 3, 10.2 sūtasiddhikarī caiṣā yogamūṣā nigadyate //
RTar, 3, 22.2 aṅgāraśakaṭī cāpi hasanī ca nigadyate //
RTar, 3, 24.2 vahnisaṃdhānikā yā tu koṣṭhikā sā nigadyate //
RTar, 3, 50.2 chāṇaṃ ca chagaṇaṃ caiva karīṣaṃ ca nigadyate //
RTar, 4, 56.2 bhittyā dvyaṃgulasaṃmitaḥ khalu yathā cendrāṅgulo gharṣakaḥ khalvo'yaṃ khalu vartulo nigaditaḥ sūtādisiddhipradaḥ //
RTar, 4, 57.2 gharṣaḥ sūryasamāṃgulaḥ suviśado lohādibhirnirmitaḥ khalvo'yaṃ rasasiddhikṛnnigadito droṇīnibho'tyuttamaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 33.1 pādmaṃ ca pañcapañcāśatsahasrāṇi nigadyate /
SkPur (Rkh), Revākhaṇḍa, 15, 7.1 yadetacchatasāhasraṃ jambūdvīpaṃ nigadyate /
SkPur (Rkh), Revākhaṇḍa, 209, 126.2 pūjācatuṣṭayaṃ devi śivarātryāṃ nigadyate //
SkPur (Rkh), Revākhaṇḍa, 232, 55.1 iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 3.0 ṛco vedo vedaḥ so 'yam iti sūktaṃ nigadet //
ŚāṅkhŚS, 16, 2, 6.0 yajurvedo vedaḥ so 'yam iti yājuṣam anuvākaṃ nigadet //
ŚāṅkhŚS, 16, 2, 9.0 atharvavedo vedaḥ so 'yam iti bheṣajaṃ nigadet //
ŚāṅkhŚS, 16, 2, 12.0 āṅgiraso vedo vedaḥ so 'yam iti ghoraṃ nigadet //
ŚāṅkhŚS, 16, 2, 15.0 sarpavidyā vedaḥ so 'yam iti sarpavidyāṃ nigadet //
ŚāṅkhŚS, 16, 2, 18.0 rakṣovidyā vedaḥ so 'yam iti rakṣovidyāṃ nigadet //
ŚāṅkhŚS, 16, 11, 3.0 prathame ca sūkte nigadet //
ŚāṅkhŚS, 16, 11, 6.0 uttame ca sūkte nigadet //