Occurrences

Mahābhārata

Mahābhārata
MBh, 5, 62, 24.2 yat prāśya puruṣo martyo 'maratvaṃ nigacchati //
MBh, 5, 70, 26.2 dāsyam eke nigacchanti pareṣām arthahetunā //
MBh, 6, BhaGī 9, 31.1 kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati /
MBh, 6, BhaGī 18, 36.2 abhyāsādramate yatra duḥkhāntaṃ ca nigacchati //
MBh, 6, 79, 5.2 mahodadhiguṇābhyāsāl lavaṇatvaṃ nigacchati //
MBh, 12, 137, 23.1 anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati /
MBh, 12, 137, 23.2 putrapautre vinaṣṭe tu paralokaṃ nigacchati //
MBh, 12, 190, 3.2 ekadeśakriyaścātra nirayaṃ sa nigacchati //
MBh, 13, 15, 40.1 tvāṃ buddhvā brāhmaṇo vidvānna pramohaṃ nigacchati /
MBh, 13, 26, 27.2 vigāhya vai nirāhāro rājalakṣmīṃ nigacchati //
MBh, 13, 28, 12.2 svayoniṃ mānayatyeṣa bhāvo bhāvaṃ nigacchati //
MBh, 13, 58, 21.2 nivapan pūjayaṃścaiva teṣvānṛṇyaṃ nigacchati //
MBh, 13, 70, 36.3 agomī gopradātṝṇāṃ kathaṃ lokānnigacchati //
MBh, 13, 131, 50.2 vṛtte sthitaśca suśroṇi brāhmaṇatvaṃ nigacchati //
MBh, 13, 133, 55.1 yadi mānuṣatāṃ devi kadācit sa nigacchati /
MBh, 14, 17, 20.2 yathā pañcasu bhūteṣu saṃśritatvaṃ nigacchati /
MBh, 14, 40, 3.2 taṃ jānan brāhmaṇo vidvānna pramohaṃ nigacchati //