Occurrences

Ṛgveda
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Rājanighaṇṭu
Mugdhāvabodhinī
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra

Ṛgveda
ṚV, 6, 44, 23.2 ayaṃ tridhātu divi rocaneṣu triteṣu vindad amṛtaṃ nigūᄆham //
ṚV, 10, 108, 11.2 bṛhaspatir yā avindan nigūḍhāḥ somo grāvāṇa ṛṣayaś ca viprāḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 20.1 ghṛtam iva payasi nigūḍhaṃ bhūte bhūte ca vasati vijñānam /
Buddhacarita
BCar, 8, 55.1 sujātajālāvatatāṅgulī mṛdū nigūḍhagulphau bisapuṣpakomalau /
Carakasaṃhitā
Ca, Sū., 11, 21.2 vahnirnigūḍho dhūmena maithunaṃ garbhadarśanāt //
Mahābhārata
MBh, 1, 13, 13.2 mūṣakena nigūḍhena garte 'smin nityavāsinā //
MBh, 1, 61, 88.16 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 1, 67, 14.6 nigūḍhagulphā raktauṣṭhī suraktanakhapaddhatiḥ /
MBh, 1, 104, 5.1 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 1, 113, 33.1 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 2, 19, 4.2 nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ //
MBh, 2, 57, 5.1 amitratāṃ yāti naro 'kṣamaṃ bruvan nigūhate guhyam amitrasaṃstave /
MBh, 4, 21, 35.3 nigūḍhastvaṃ tathā vīra kīcakaṃ vinipātaya //
MBh, 5, 37, 26.2 na catvare niśi tiṣṭhennigūḍho na rājanyāṃ yoṣitaṃ prārthayīta //
MBh, 9, 55, 16.2 adya krodhaṃ vimokṣyāmi nigūḍhaṃ hṛdaye ciram /
MBh, 11, 5, 11.1 papāta sa dvijastatra nigūḍhe salilāśaye /
MBh, 12, 84, 3.2 kulīnaḥ pūjito nityaṃ na hi śaktiṃ nigūhati //
MBh, 12, 120, 19.1 nigūḍhabuddhir dhīraḥ syād vaktavye vakṣyate tathā /
MBh, 13, 97, 22.1 athābhreṣu nigūḍhaśca raśmibhiḥ parivāritaḥ /
Manusmṛti
ManuS, 8, 362.2 sajjayanti hi te nārīr nigūḍhāś cārayanti ca //
ManuS, 9, 256.2 nigūḍhacāriṇaś cānyān anāryān āryaliṅginaḥ //
Rāmāyaṇa
Rām, Yu, 60, 31.2 māyānigūḍhaṃ ca surendraśatruṃ na cātra taṃ rākṣasam abhyapaśyan //
Rām, Yu, 67, 41.2 evaṃ nigūḍho 'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ //
Saundarānanda
SaundĀ, 1, 52.2 anigūḍhārthivibhavaṃ nigūḍhajñānapauruṣam //
SaundĀ, 1, 52.2 anigūḍhārthivibhavaṃ nigūḍhajñānapauruṣam //
Śvetāśvataropaniṣad
ŚvetU, 1, 3.1 te dhyānayogānugatā apaśyan devātmaśaktiṃ svaguṇair nigūḍhām /
ŚvetU, 1, 14.2 dhyānanirmathanābhyāsād devaṃ paśyen nigūḍhavat //
Amaruśataka
AmaruŚ, 1, 82.2 na dṛṣṭeḥ śaithilyaṃ milana iti ceto dahati me nigūḍhāntaḥkopāt kaṭhinahṛdaye saṃvṛtiriyam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 113.2 gūḍhavaṃśaṃ bṛhat pṛṣṭhaṃ nigūḍhāḥ saṃdhayo dṛḍhāḥ //
AHS, Cikitsitasthāna, 7, 72.1 nigūḍhaśalyāharaṇe śastrakṣārāgnikarmaṇi /
AHS, Cikitsitasthāna, 14, 77.2 nigūḍhaṃ yadi vonnaddhaṃ stimitaṃ kaṭhinaṃ sthiram //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.5 śleṣmaṇi cāntarnigūḍhe stabdhe bahiḥ śītopacārastatpīḍitasyoṣmaṇo 'ntaḥpraveśena kaphavilayanāyeti /
Daśakumāracarita
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 3, 25.1 śrutvā ca tāpasīgiramahamapi pravṛddhabāṣpo nigūḍham abhyadhām yadyevamamba samāśvasihi //
DKCar, 2, 3, 64.1 bhūyo 'pi mayā dṛḍhatarīkartum upanyastam asti ko'pi rājasūnurnigūḍhaṃ caran //
Kirātārjunīya
Kir, 1, 6.2 tavānubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām //
Kir, 12, 37.1 vivare 'pi nainam anigūḍham abhibhavitum eṣa pārayan /
Kir, 14, 12.2 dvidheva kṛtvā hṛdayaṃ nigūhataḥ sphurad asādhor vivṛṇoti vāgasiḥ //
Kāmasūtra
KāSū, 4, 2, 28.1 jyeṣṭhābhayācca nigūḍhasaṃmānārthinī syād iti gonardīyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 174.1 avyāpakaṃ vyastapadaṃ nigūḍhārthaṃ tathākulam /
KātySmṛ, 1, 175.1 yadvyastapadam avyāpi nigūḍhārthaṃ tathākulam /
KātySmṛ, 1, 184.2 nigūḍhārthaṃ tu tat proktam uttaraṃ vyavahārataḥ //
Matsyapurāṇa
MPur, 154, 477.1 eṣa sa padmabhavo'yamupetya prāṃśujaṭāmṛgacarmanigūḍhaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 90.2 strīpuṃsayor nigūḍhāyā vyabhicārād ṛte striyāḥ //
Suśrutasaṃhitā
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Utt., 47, 10.2 nigūḍham api bhāvaṃ svaṃ prakāśīkurute 'vaśaḥ //
Śatakatraya
ŚTr, 1, 73.1 pāpān nivārayati yojayate hitāya guhyaṃ nigūhati guṇān prakaṭīkaroti /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 27.1 nigūḍhajatruṃ pṛthutuṅgavakṣasam āvartanābhiṃ valivalgūdaraṃ ca /
BhāgPur, 4, 13, 48.2 vicikyururvyāmatiśokakātarā yathā nigūḍhaṃ puruṣaṃ kuyoginaḥ //
BhāgPur, 4, 16, 10.1 avyaktavartmaiṣa nigūḍhakāryo gambhīravedhā upaguptavittaḥ /
BhāgPur, 4, 25, 24.2 vastrāntena nigūhantīṃ vrīḍayā gajagāminīm //
Garuḍapurāṇa
GarPur, 1, 65, 41.2 maṇibandhairnigūḍhaiśca suśliṣṭaiḥ śubhagandhibhiḥ //
GarPur, 1, 65, 93.1 nigūḍhagulphopacitau padmakāntitalau śubhau /
GarPur, 1, 65, 106.2 nigūḍhamaṇibandhau ca padmagarbhopamau karau //
Kathāsaritsāgara
KSS, 1, 5, 65.2 nigūḍhaṃ sa nṛpastatra lekhahāraṃ vyasarjayat //
KSS, 3, 5, 33.2 kumbhāś caturṣu koṇeṣu nigūḍhāḥ sthāpitā bhuvi //
Rasahṛdayatantra
RHT, 14, 12.1 mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 2.2 śimbīnigūḍham iti tat pravadanti śimbīdhānyaṃ tṛṇodbhavatayā tṛṇadhānyam anyat //
Mugdhāvabodhinī
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
Rasataraṅgiṇī
RTar, 2, 2.1 nigūḍhānuktaleśoktasaṃdigdhārthapradīpikā /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 71.1 dharmanigūḍhasthānam ākhyātaṃ bodhisattvānāṃ mahāsattvānāṃ pariniṣpattihetoḥ //