Occurrences

Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Mahābhārata
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Āryāsaptaśatī
Janmamaraṇavicāra

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 25.3 ācāntasyāvaśiṣṭaṃ syān nigirann eva tacchuciḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 13.0 asaṃkhādaṃ nigiret //
Gautamadharmasūtra
GautDhS, 1, 1, 45.0 cyuteṣvāsrāvavad vidyān nigirann eva tacchuciḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
GobhGS, 3, 8, 16.0 asaṃsvādaṃ nigired bhadrān naḥ śreya iti //
Khādiragṛhyasūtra
KhādGS, 3, 1, 44.0 puṣṭikāma eva prathamajātasya vatsasya prāṅ mātuḥ pralehanāl lalāṭam ullihya nigiret gavām iti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 11.1 saṃ te payāṃsīti pūrveṇa prathamaṃ grāsaṃ grased uttareṇa nigired viṣam apy asyānnaṃ bhavati /
SVidhB, 2, 7, 13.1 vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet /
SVidhB, 3, 1, 10.1 vrīhiyavau sarpirmadhumiśrāv āsye 'vadhāya sa pūrvyo mahonām ity etan manasānudrutyānte svāhākāreṇa nigiret /
Vasiṣṭhadharmasūtra
VasDhS, 3, 41.1 dantavad dantasakteṣu yaccāntarmukhe bhaven nigirann eva tacchucir iti //
Mahābhārata
MBh, 1, 24, 6.10 yaste kaṇṭham anuprāpto nigīrṇaṃ baḍiśaṃ yathā /
MBh, 1, 218, 6.2 mokṣayāmāsa taṃ mātā nigīrya bhujagātmajā //
MBh, 1, 218, 7.1 tasya pūrvaṃ śiro grastaṃ puccham asya nigīryate /
MBh, 12, 23, 15.1 bhūmir etau nigirati sarpo bilaśayān iva /
MBh, 13, 36, 16.1 bhūmir etau nigirati sarpo bilaśayān iva /
Daśakumāracarita
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
Liṅgapurāṇa
LiPur, 1, 70, 135.2 girayo hi nigīrṇatvācchayānatvācchiloccayāḥ //
Matsyapurāṇa
MPur, 123, 36.1 nigīrṇatvācca girayaḥ parvabandhācca parvatāḥ /
Viṣṇupurāṇa
ViPur, 5, 27, 10.1 kṣiptaḥ samudre matsyena nigīrṇaste vaśaṃ gataḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 25, 34.2 jarayaty āśu yā kośaṃ nigīrṇam analo yathā //
Bhāratamañjarī
BhāMañj, 1, 974.2 śataṃ vaśiṣṭhaputrāṇāṃ nigīrya kṣudhito 'bhavat //
BhāMañj, 1, 1368.1 nigīrya prayayau bhītā pucchaśeṣeṇa sūcitam /
Kathāsaritsāgara
KSS, 3, 5, 118.2 nigīrṇavasudhātalo balabhareṇa lāvāṇakaṃ jagāma viṣayaṃ nijaṃ sa kila vatsarājo jayī //
KSS, 5, 2, 47.2 aparikṣatasarvāṅgaṃ mahāmatsyo nigīrṇavān //
KSS, 5, 2, 58.2 magno 'mbudhau nigīrṇo 'haṃ matsyena prāpito 'dhunā //
KSS, 5, 3, 120.2 yathā matsyanigīrṇaḥ prāg utsthaladvīpam āpa saḥ //
Narmamālā
KṣNarm, 2, 135.2 sādhurnigīryate bhaṭṭairmatsyairiva jale baliḥ //
Āryāsaptaśatī
Āsapt, 2, 583.1 satatam aruṇitamukhe sakhi nigirantī garalam iva girāṃ gumpham /
Janmamaraṇavicāra
JanMVic, 1, 185.3 amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata tadānīṃ niścitaṃ vaḥ śivatvam /