Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasahṛdayatantra
Rasendracintāmaṇi
Tantrāloka
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 21.0 nigṛhya bhakṣam avarohed ity āhuḥ //
Aitareyabrāhmaṇa
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 6.2 maunavratī haviṣyāśī nigṛhītendriyakriyaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 12.0 athā sapatnāṁ indro me nigrābheṇādharāṁ akar iti savyenopabhṛtaṃ nigṛhṇāti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 5.1 nigṛhya bāhū plavase dyām iva cākaśat /
Gobhilagṛhyasūtra
GobhGS, 2, 9, 15.0 tā vāmena pāṇinā nigṛhya dakṣiṇena pāṇinaudumbaraṃ kṣuraṃ gṛhītvādarśaṃ vābhinidadhāti svadhite mainaṃ hiṃsīr iti //
Jaiminīyabrāhmaṇa
JB, 1, 154, 2.0 te devā asurān ṛcy eva nigṛhya sāmnāpīḍayan //
Kāṭhakagṛhyasūtra
KāṭhGS, 51, 11.0 utkhidya vapāṃ śākhāṃ viśākhāṃ ca pracchādya carame 'ṅgāre vapāṃ nigṛhyāntarā śākhāgnī hṛtvābhighārya śrapayati //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 2, 60.0 amunā vā enam etan nigṛhītaṃ varuṇo gṛhṇāti //
Pañcaviṃśabrāhmaṇa
PB, 11, 11, 12.0 aiyāhā iti vā indro vṛtram ahann aiyādohoveti nyagṛhṇād vārtraghne sāmanī vīryavatī //
Taittirīyasaṃhitā
TS, 5, 4, 6, 68.0 brahmaṇaivātmānam udgṛhṇāti brahmaṇā bhrātṛvyaṃ nigṛhṇāti //
TS, 6, 6, 11, 23.0 svād evainaṃ yoner nigṛhṇāti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
VaikhŚS, 10, 15, 8.0 tata ulmukam apisṛjyāhavanīyasyāntame 'ṅgāre vapāṃ nigṛhya vāyo vīhi stokānām iti surakṣitaṃ chinnāgram adhastād vapāyā antame 'ṅgāre prāsyati //
Āpastambaśrautasūtra
ĀpŚS, 6, 18, 2.2 prabhūr asi prāhaṃ tam abhibhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado nigṛhṇīyād yadi sadṛśena /
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
Ṛgveda
ṚV, 8, 23, 3.1 yeṣām ābādha ṛgmiya iṣaḥ pṛkṣaś ca nigrabhe /
Ṛgvedakhilāni
ṚVKh, 2, 16, 1.2 madhye hradasya plavasva nigṛhya caturaḥ padaḥ /
Aṣṭasāhasrikā
ASāh, 4, 1.44 tasya taṃ vātaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.46 tasya tad api pittaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.47 śleṣmaṇāpi parigṛddhe sarvato bādhyamāne śarīre sthāpyeta tasya tam api śleṣmāṇaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.48 sāṃnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta tasya tam api sāṃnipātikaṃ vyādhiṃ nigṛhṇīyāt na vivardhayet upaśamayet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 94.0 nigṛhyānuyoge ca //
Buddhacarita
BCar, 3, 17.1 śīghraṃ samarthāpi tu gantumanyā gatiṃ nijagrāha yayau na tūrṇam /
BCar, 4, 6.1 tasya tā vapuṣākṣiptā nigṛhītaṃ jajṛmbhire /
BCar, 12, 48.2 nigṛhṇannindriyagrāmaṃ yatate manasaḥ śame //
Carakasaṃhitā
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Indr., 8, 4.1 jaṭībhūtāni pakṣmāṇi dṛṣṭiścāpi nigṛhyate /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 20, 14.13 calanti naḥ khaga hṛdayāni cāniśaṃ nigṛhyatāṃ vapur idam agnisaṃnibham /
MBh, 1, 74, 2.1 yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā /
MBh, 1, 109, 23.2 nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ //
MBh, 1, 116, 8.1 tata enāṃ balād rājā nijagrāha rahogatām /
MBh, 1, 119, 16.2 śiraḥsu ca nigṛhyainān yodhayāmāsa pāṇḍavaḥ //
MBh, 1, 119, 18.1 pādeṣu ca nigṛhyainān vinihatya balād balī /
MBh, 1, 141, 18.2 vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva //
MBh, 1, 141, 19.1 nigṛhya taṃ balād bhīmo visphurantaṃ cakarṣa ha /
MBh, 1, 151, 1.47 abhojyaṃ ca śavaṃ spṛṣṭvā nigṛhīte bake bhavet /
MBh, 1, 158, 9.2 upakrāntā nigṛhṇīmo rākṣasaiḥ saha bāliśān //
MBh, 1, 171, 15.2 dahed eṣa ca mām eva nigṛhītaḥ svatejasā //
MBh, 1, 181, 25.17 vikarṇacitrasenābhyāṃ nigṛhītaśca kauravaḥ /
MBh, 1, 194, 2.2 nigrahītuṃ yadā vīra śakitā na tadā tvayā //
MBh, 1, 208, 9.2 nijagrāha jale grāhaḥ kuntīputraṃ dhanaṃjayam //
MBh, 2, 14, 12.1 nigrāhyalakṣaṇaṃ prāpto dharmārthanayalakṣaṇaiḥ /
MBh, 2, 28, 17.3 śrūyate nigṛhīto vai purastāt pāradārikaḥ //
MBh, 2, 28, 38.2 nijagrāha mahābāhustarasā potaneśvaram //
MBh, 2, 55, 8.1 tvanniyuktaḥ savyasācī nigṛhṇātu suyodhanam /
MBh, 2, 60, 26.1 tato 'bravīt tāṃ prasabhaṃ nigṛhya keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām /
MBh, 2, 68, 15.1 tad vai śrutvā bhīmaseno 'tyamarṣī nirbhartsyoccaistaṃ nigṛhyaiva roṣāt /
MBh, 3, 5, 12.3 athāparo bhavati hi taṃ nigṛhya pāṇḍoḥ putraṃ prakuruṣvādhipatye //
MBh, 3, 14, 12.2 pathyaṃ ca bharataśreṣṭha nigṛhṇīyāṃ balena tam //
MBh, 3, 70, 4.1 nigṛhṇīṣva mahābuddhe hayān etān mahājavān /
MBh, 3, 72, 24.1 sa nigṛhyātmano duḥkhaṃ dahyamāno mahīpatiḥ /
MBh, 3, 132, 4.2 praviśya yajñāyatanaṃ vivāde bandiṃ nijagrāhatur aprameyam //
MBh, 3, 132, 5.2 kathaṃprabhāvaḥ sa babhūva vipras tathāyuktaṃ yo nijagrāha bandim /
MBh, 3, 132, 13.2 sa vai tadā vādavidā nigṛhya nimajjito bandinehāpsu vipraḥ //
MBh, 3, 133, 17.1 vidvān bandī vedavido nigṛhya vāde bhagnān apratiśaṅkamānaḥ /
MBh, 3, 137, 18.2 nigṛhīto balād dvāri so 'vātiṣṭhata pārthiva //
MBh, 3, 137, 19.1 nigṛhītaṃ tu śūdreṇa yavakrītaṃ sa rākṣasaḥ /
MBh, 3, 169, 8.2 nyagṛhṇan dānavā ghorā rathacakre ca bhārata //
MBh, 3, 169, 11.1 parvataiśchādyamāno 'haṃ nigṛhītaiś ca vājibhiḥ /
MBh, 3, 170, 26.2 nyagṛhṇaṃ saha daiteyais tat puraṃ bharatarṣabha //
MBh, 3, 176, 9.1 nigṛhya taṃ mahābāhuṃ tataḥ sa bhujagas tadā /
MBh, 3, 202, 17.2 nigṛhītavisṛṣṭāni svargāya narakāya ca //
MBh, 3, 232, 17.2 sarvopāyair vimocyās te nigṛhya paripanthinaḥ //
MBh, 3, 235, 2.2 kimarthaṃ ca sadāro 'yaṃ nigṛhītaḥ suyodhanaḥ //
MBh, 3, 238, 40.2 nigṛhyante ca yuddheṣu mokṣyante ca svasainikaiḥ //
MBh, 3, 256, 2.2 abhidrutya nijagrāha keśapakṣe 'tyamarṣaṇaḥ //
MBh, 3, 262, 40.2 mūrdhajeṣu nijagrāha kham upācakrame tataḥ //
MBh, 4, 2, 4.2 vinigrāhyā yadi mayā nigrahīṣyāmi tān api /
MBh, 4, 4, 33.1 pragṛhītaśca yo 'mātyo nigṛhītaśca kāraṇaiḥ /
MBh, 4, 29, 26.2 vayam api nigṛhṇīmo dvidhā kṛtvā varūthinīm //
MBh, 4, 35, 16.3 kṣipraṃ me ratham āsthāya nigṛhṇīṣva hayottamān //
MBh, 5, 7, 24.1 nigṛhyokto hṛṣīkeśastvadarthaṃ kurunandana /
MBh, 5, 25, 9.1 te cet kurūn anuśāsya stha pārthā ninīya sarvān dviṣato nigṛhya /
MBh, 5, 28, 11.2 upāsīnā vāsudevasya buddhiṃ nigṛhya śatrūn suhṛdo nandayanti //
MBh, 5, 29, 17.2 dharmatrāṇaṃ puṇyam eṣāṃ kṛtaṃ syād ārye vṛtte bhīmasenaṃ nigṛhya //
MBh, 5, 30, 40.2 nigṛhya śatrūn suhṛdo 'nugṛhya vāsobhir annena ca vo bhariṣye //
MBh, 5, 34, 68.2 yo mohānna nigṛhṇāti tam āpad grasate naram //
MBh, 5, 74, 8.2 aham ete nigṛhṇīyāṃ bāhubhyāṃ sacarācare //
MBh, 5, 80, 49.1 satyaṃ te pratijānāmi kṛṣṇe bāṣpo nigṛhyatām /
MBh, 5, 88, 99.2 putrādhibhir abhidhvastā nigṛhyābuddhijaṃ tamaḥ //
MBh, 5, 93, 60.2 lobhe 'tiprasṛtān putrānnigṛhṇīṣva viśāṃ pate //
MBh, 5, 127, 45.1 nigṛhya suhṛdāṃ manyuṃ śādhi rājyaṃ yathocitam /
MBh, 5, 128, 5.1 vayam eva hṛṣīkeśaṃ nigṛhṇīma balād iva /
MBh, 5, 128, 19.2 nigrahītuṃ kilecchanti sahitā vāsavānujam //
MBh, 5, 128, 24.1 rājann ete yadi kruddhā māṃ nigṛhṇīyur ojasā /
MBh, 5, 128, 27.2 nigṛhya rājan pārthebhyo dadyāṃ kiṃ duṣkṛtaṃ bhavet //
MBh, 5, 128, 36.2 pāpaiḥ sahāyaiḥ saṃhatya nigrahītuṃ kilecchasi //
MBh, 5, 180, 12.1 tato 'haṃ bāṇapāteṣu triṣu vāhānnigṛhya vai /
MBh, 6, 13, 35.2 asaṃbādhā mahārāja tānnigṛhṇanti te gajāḥ //
MBh, 6, BhaGī 2, 68.1 tasmādyasya mahābāho nigṛhītāni sarvaśaḥ /
MBh, 6, BhaGī 9, 19.1 tapāmyaham ahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca /
MBh, 6, 55, 40.2 uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam //
MBh, 6, 55, 97.1 nigṛhyamāṇaśca tadādidevo bhṛśaṃ saroṣaḥ kila nāma yogī /
MBh, 6, 55, 98.2 balānnijagrāha kirīṭamālī pade 'tha rājan daśame kathaṃcit //
MBh, 6, 73, 9.2 jīvagrāhaṃ nigṛhṇīmo vayam enaṃ narādhipāḥ //
MBh, 6, 74, 9.2 niścayaṃ manasā kṛtvā nigrahītuṃ pracakramuḥ //
MBh, 6, 99, 45.1 yat purā na nigṛhṇīṣe vāryamāṇo mahātmabhiḥ /
MBh, 6, 102, 30.2 uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam //
MBh, 6, 102, 62.2 nijagrāha mahābāhur bāhubhyāṃ parigṛhya vai //
MBh, 6, 102, 63.1 nigṛhyamāṇaḥ pārthena kṛṣṇo rājīvalocanaḥ /
MBh, 6, 102, 64.2 nijagrāha hṛṣīkeśaṃ kathaṃcid daśame pade //
MBh, 6, 116, 9.1 bhīṣmastu vedanāṃ dhairyānnigṛhya bharatarṣabha /
MBh, 7, 1, 25.2 āsurīva yathā senā nigṛhīte purā balau //
MBh, 7, 12, 9.1 tvāṃ nigṛhyāhave rājan dhārtarāṣṭro yam icchati /
MBh, 7, 12, 10.2 na tvāṃ droṇo nigṛhṇīyājjīvamāne mayi dhruvam //
MBh, 7, 50, 61.1 nigṛhya vāsudevastaṃ putrādhibhir abhiplutam /
MBh, 7, 78, 34.1 te hatā hanyamānāśca nyagṛhṇaṃstaṃ rathottamam /
MBh, 7, 86, 14.2 śaktaścāpi raṇe droṇo nigṛhītuṃ yudhiṣṭhiram //
MBh, 7, 86, 16.2 dharmarājaṃ yathā droṇo nigṛhṇīyād raṇe balāt //
MBh, 7, 86, 17.1 nigṛhīte naraśreṣṭhe bhāradvājena mādhava /
MBh, 7, 86, 19.2 yadi droṇo raṇe kruddho nigṛhṇīyād yudhiṣṭhiram //
MBh, 7, 88, 51.1 atha bhojastvasaṃbhrānto nigṛhya turagān svayam /
MBh, 7, 88, 59.1 nigṛhītāstu bhojena bhojānīkepsavo raṇe /
MBh, 7, 89, 40.1 tathā droṇena samare nigṛhīteṣu pāṇḍuṣu /
MBh, 7, 117, 53.2 mūrdhajeṣu nijagrāha padā corasyatāḍayat //
MBh, 7, 119, 2.2 nigṛhya bhūriśravasā balād bhuvi nipātitaḥ //
MBh, 7, 144, 32.2 nyagṛhṇan bahavo rājañ śalabhān vāyasā iva //
MBh, 7, 144, 33.2 tasmin eva pade yattā nigṛhṇanti sma bhārata //
MBh, 7, 169, 13.2 nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sataḥ //
MBh, 7, 169, 46.2 nigṛhītaḥ pade ṣaṣṭhe balena balināṃ varaḥ //
MBh, 8, 8, 37.2 nigṛhyamāṇo nātiṣṭhad vātadhvasta ivāmbudaḥ //
MBh, 8, 19, 57.2 nigṛhītā bhṛśaṃ nāgāḥ prāsatomaraśaktibhiḥ //
MBh, 8, 19, 58.1 nigṛhya ca gadāḥ kecit pārśvasthair bhṛśadāruṇaiḥ /
MBh, 8, 23, 41.1 praṇayād bahumānāc ca taṃ nigṛhya sutas tava /
MBh, 8, 31, 58.3 ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam //
MBh, 8, 37, 5.1 nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ /
MBh, 8, 37, 12.2 nigṛhya balavat tūrṇaṃ siṃhanādam athānadan //
MBh, 8, 37, 15.2 nigṛhītaṃ rathaṃ dṛṣṭvā keśavaṃ cāpy abhidrutam /
MBh, 8, 51, 61.2 tato mām api saṃrabdho nigrahītuṃ pracakrame //
MBh, 9, 18, 44.2 nigrahītuṃ pracakrur hi yodhāṃścānyān avārayan //
MBh, 9, 19, 15.1 taṃ nāgarājaṃ sahasā praṇunnaṃ vidrāvyamāṇaṃ ca nigṛhya śālvaḥ /
MBh, 9, 19, 19.1 śaraiśca vegaṃ sahasā nigṛhya tasyābhito 'bhyāpatato gajasya /
MBh, 9, 27, 46.1 uvāca cainaṃ medhāvī nigṛhya smārayann iva /
MBh, 11, 13, 7.2 rajo nigṛhyatām etacchṛṇu cedaṃ vaco mama //
MBh, 11, 14, 19.2 anigṛhya purā putrān asmāsvanapakāriṣu //
MBh, 11, 16, 27.2 nigṛhya kavaceṣūgrā bhakṣayanti sahasraśaḥ //
MBh, 11, 26, 7.1 dhṛtarāṣṭrastu rājarṣir nigṛhyābuddhijaṃ tamaḥ /
MBh, 12, 19, 20.1 kalyāṇagocaraṃ kṛtvā manastṛṣṇāṃ nigṛhya ca /
MBh, 12, 25, 15.1 tarasā buddhipūrvaṃ vā nigrāhyā eva śatravaḥ /
MBh, 12, 27, 26.3 maivam ityabravīd vyāso nigṛhya munisattamaḥ //
MBh, 12, 46, 3.1 nigṛhīto hi vāyuste pañcakarmā śarīragaḥ /
MBh, 12, 56, 27.2 nigrāhyā eva satataṃ bāhubhyāṃ ye syur īdṛśāḥ //
MBh, 12, 56, 29.2 nigṛhṇīyāt svadharmeṇa dharmāpekṣī nareśvaraḥ //
MBh, 12, 59, 111.2 nigrāhyaste sa bāhubhyāṃ śaśvad dharmam avekṣataḥ //
MBh, 12, 87, 18.1 pūjayed dhārmikān rājā nigṛhṇīyād adhārmikān /
MBh, 12, 87, 22.2 bhaktān pujayatā nityaṃ dviṣataśca nigṛhṇatā //
MBh, 12, 91, 28.1 nigṛhītād amātyācca strībhyaścaiva viśeṣataḥ /
MBh, 12, 99, 42.2 jīvagrāhaṃ nigṛhṇāti tasya lokā yathā mama //
MBh, 12, 108, 18.1 putrān bhrātṝnnigṛhṇanto vinaye ca sadā ratāḥ /
MBh, 12, 111, 3.2 viṣayāṃśca nigṛhṇanti durgāṇyatitaranti te //
MBh, 12, 145, 6.2 praviśann eva ca vanaṃ nigṛhītaḥ sa kaṇṭakaiḥ //
MBh, 12, 182, 16.1 manaḥ prāṇe nigṛhṇīyāt prāṇaṃ brahmaṇi dhārayet /
MBh, 12, 207, 11.2 sampravṛttam udīrṇaṃ ca nigṛhṇīyād dvijo manaḥ //
MBh, 12, 208, 17.1 dhṛtimān ātmavān buddhiṃ nigṛhṇīyād asaṃśayam /
MBh, 12, 208, 17.2 mano buddhyā nigṛhṇīyād viṣayānmanasātmanaḥ //
MBh, 12, 208, 18.1 nigṛhītendriyasyāsya kurvāṇasya mano vaśe /
MBh, 12, 220, 21.1 nigṛhīte mayi bhṛśaṃ śakra kiṃ katthitena te /
MBh, 12, 249, 13.3 tejastat svaṃ nijagrāha punar evāntar ātmanā //
MBh, 12, 250, 26.2 tadābravīd devadevo nigṛhyedaṃ vacastataḥ //
MBh, 12, 288, 11.1 kṣepābhimānād abhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum /
MBh, 12, 311, 6.1 sa tu dhairyeṇa mahatā nigṛhṇan hṛcchayaṃ muniḥ /
MBh, 12, 327, 22.1 tasya me taptatapaso nigṛhītendriyasya ca /
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 348, 18.2 nigṛhīto mayā roṣaḥ śrutvaiva vacanaṃ tava //
MBh, 13, 31, 55.2 śakrastvam iti yo daityair nigṛhītaḥ kilābhavat //
MBh, 13, 41, 6.2 nigṛhītā manuṣyendra na śaśāka viceṣṭitum //
MBh, 13, 41, 11.2 nijagrāha mahātejā yogena balavat prabho /
MBh, 13, 46, 14.2 lālitā nigṛhītā ca strī śrīr bhavati bhārata //
MBh, 13, 83, 45.3 apatyārthaṃ nigṛhṇīṣva tejo jvalitam uttamam //
MBh, 14, 31, 6.1 sa nigṛhya mahādoṣān sādhūn samabhipūjya ca /
MBh, 14, 31, 12.1 tasmād enaṃ samyag avekṣya lobhaṃ nigṛhya dhṛtyātmani rājyam icchet /
MBh, 14, 52, 21.1 na ca te prasabhaṃ yasmāt te nigṛhya nivartitāḥ /
MBh, 14, 67, 10.1 sāpi bāṣpakalāṃ vācaṃ nigṛhyāśrūṇi caiva ha /
MBh, 15, 24, 4.2 gāndhārīṃ viduraṃ caiva samābhāṣya nigṛhya ca //
MBh, 15, 45, 44.2 nigṛhya bāṣpaṃ dhairyeṇa dharmarājo 'bravīd idam //
Manusmṛti
ManuS, 8, 130.1 vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt /
ManuS, 8, 184.2 ubhau nigṛhya dāpyaḥ syād iti dharmasya dhāraṇā //
ManuS, 8, 220.1 nigṛhya dāpayec cainaṃ samayavyabhicāriṇam /
ManuS, 8, 310.1 adhārmikaṃ tribhir nyāyair nigṛhṇīyāt prayatnataḥ /
ManuS, 9, 305.2 tathā pāpān nigṛhṇīyād vratam etaddhi vāruṇam //
ManuS, 9, 309.2 stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca //
ManuS, 11, 32.2 tasmāt svenaiva vīryeṇa nigṛhṇīyād arīn dvijaḥ //
Rāmāyaṇa
Rām, Bā, 55, 20.2 nigṛhītas tvayā brahman viśvāmitro mahātapāḥ //
Rām, Ay, 9, 26.2 rāmābhiṣekasaṃkalpān nigṛhya vinivartaya //
Rām, Ay, 16, 60.1 dhārayan manasā duḥkham indriyāṇi nigṛhya ca /
Rām, Ay, 31, 23.2 ayodhyāyās tvam evādya bhava rājā nigṛhya mām //
Rām, Ay, 72, 4.1 pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau /
Rām, Ār, 10, 52.1 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā /
Rām, Ār, 10, 79.1 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā /
Rām, Ār, 17, 18.2 nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt //
Rām, Ār, 39, 6.2 ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ //
Rām, Ār, 39, 7.2 nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase //
Rām, Ār, 39, 7.2 nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase //
Rām, Ār, 39, 7.2 nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase //
Rām, Ki, 7, 8.1 bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi /
Rām, Ki, 18, 11.2 bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi //
Rām, Su, 46, 35.2 nijagrāha mahābāhur mārutātmajam indrajit //
Rām, Su, 46, 43.2 paraiḥ prasahyābhigatair nigṛhya nanāda taistaiḥ paribhartsyamānaḥ //
Rām, Su, 56, 34.1 chāyā me nigṛhītā ca na ca paśyāmi kiṃcana /
Rām, Yu, 20, 22.2 vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā //
Rām, Yu, 22, 23.1 vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā /
Rām, Yu, 36, 26.1 alaṃ trāsena sugrīva bāṣpavego nigṛhyatām /
Rām, Yu, 55, 46.2 kṣipraṃ samutpatya nigṛhya dorbhyāṃ babhañja vegena suto 'nilasya //
Rām, Yu, 58, 39.2 kupitaśca nijagrāha kirīṭe rākṣasarṣabham //
Rām, Yu, 64, 18.2 svasthaścāpi nijagrāha hanūmantaṃ mahābalam //
Rām, Utt, 29, 13.2 jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām //
Rām, Utt, 29, 16.1 yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā /
Rām, Utt, 29, 35.1 yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā /
Rām, Utt, 32, 72.2 tadārjunaḥ sampraviveśa tāṃ purīṃ baliṃ nigṛhyeva sahasralocanaḥ //
Rām, Utt, 87, 19.2 vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare //
Rām, Utt, 96, 15.2 nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha //
Saundarānanda
SaundĀ, 2, 10.2 āpannān parijagrāha nijagrāhāsthitān pathi //
SaundĀ, 4, 44.1 sa kāmarāgeṇa nigṛhyamāṇo dharmānurāgeṇa ca kṛṣyamāṇaḥ /
SaundĀ, 5, 48.1 aniṣṭamapyauṣadhamāturāya dadāti vaidyaśca yathā nigṛhya /
SaundĀ, 9, 42.2 dravatphalebhyo dhṛtiraśmibhirmano nigṛhyatāṃ gauriva śasyalālasā //
SaundĀ, 10, 59.1 dhṛtiṃ pariṣvajya vidhūya vikriyāṃ nigṛhya tāvacchrutacetasī śṛṇu /
SaundĀ, 11, 9.2 nigṛhītendriyaḥ svastho niyame yadi saṃsthitaḥ //
SaundĀ, 14, 2.1 prāṇāpānau nigṛhṇāti glāninidre prayacchati /
Saṅghabhedavastu
SBhedaV, 1, 125.0 yan nu vayaṃ saṃgamya samāgamya yo 'smākaṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ vayaṃ kṣetrāṇām adhipatiṃ sthāpayema yo 'smākaṃ nigṛhītavyāṃśca nigrahīṣyati pragṛhītavyāṃś ca pragrahīṣyati //
SBhedaV, 1, 125.0 yan nu vayaṃ saṃgamya samāgamya yo 'smākaṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ vayaṃ kṣetrāṇām adhipatiṃ sthāpayema yo 'smākaṃ nigṛhītavyāṃśca nigrahīṣyati pragṛhītavyāṃś ca pragrahīṣyati //
SBhedaV, 1, 127.0 evaṃ cāhuḥ ehi tvaṃ bhoḥ sattva asmān nigṛhītavyāṃś ca nigṛhāṇa pragṛhītavyāṃś ca pragṛhāṇa yaccāsmākaṃ kṣetrebhyaḥ sampatsyate tatas te vayaṃ dharmyāṃ kṣitim anupradāsyāma iti //
SBhedaV, 1, 127.0 evaṃ cāhuḥ ehi tvaṃ bhoḥ sattva asmān nigṛhītavyāṃś ca nigṛhāṇa pragṛhītavyāṃś ca pragṛhāṇa yaccāsmākaṃ kṣetrebhyaḥ sampatsyate tatas te vayaṃ dharmyāṃ kṣitim anupradāsyāma iti //
SBhedaV, 1, 128.0 sa teṣāṃ nigṛhītavyāṃś ca nigṛhṇāti pragṛhītavyāṃś ca pragṛhṇāti //
SBhedaV, 1, 128.0 sa teṣāṃ nigṛhītavyāṃś ca nigṛhṇāti pragṛhītavyāṃś ca pragṛhṇāti //
Agnipurāṇa
AgniPur, 6, 26.2 kaikeyyā vañcito rāma rājyaṃ kuru nigṛhya mām //
AgniPur, 249, 9.2 nigṛhṇīyān madhyamayā tato 'ṅgulyā punaḥ punaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 33.2 mṛditvā karṇināṃ karṇaṃ nāḍyāsyena nigṛhya vā //
AHS, Nidānasthāna, 15, 54.2 sakthyutkṣepaṃ nigṛhṇāti gṛdhrasīṃ tāṃ pracakṣate //
AHS, Utt., 18, 21.2 pacet tailaṃ tad āsrāvaṃ nigṛhṇātyāśu pūraṇāt //
AHS, Utt., 25, 60.1 tvacamāśu nigṛhṇanti tvakcūrṇaiścūrṇitā vraṇāḥ /
AHS, Utt., 26, 14.2 ghṛṣṭe rujaṃ nigṛhyāśu vraṇe cūrṇāni yojayet //
Bodhicaryāvatāra
BoCA, 5, 54.2 nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā //
BoCA, 8, 167.2 evameṣaḥ vaśaḥ kāryo nigrāhyastadatikrame //
BoCA, 8, 168.2 tvāmeva nigrahīṣyāmi sarvadoṣāstadāśritāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 121.2 raṅgo bhaṅgam agṛhṇāt sa nigṛhyajyeṣṭhamallavat //
BKŚS, 18, 333.2 nigṛhītāḥ śikhāmadhye muktāḥ katipayā mayā //
BKŚS, 24, 55.1 so 'yam asmadyaśaścauro yadi nāśu nigṛhyate /
BKŚS, 24, 57.1 śāstrārthajñānamattasya nigṛhītasya vādinaḥ /
Daśakumāracarita
DKCar, 2, 1, 12.1 atha tasya rājakumārasya kamalamūḍhaśaśikiraṇarajjudāmanigṛhītamiva rajataśṛṅkhalopagūḍhaṃ caraṇayugalamāsīt //
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 282.1 madenasā ca tau prorṇutau śvo niyataṃ nigrahīṣyete //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 6, 273.1 arthalobhāttu nigṛhya sādhvasaṃ sā gṛhītā śastrikayorumūle yadṛcchayā kiṃcid ullikhitam //
DKCar, 2, 6, 296.1 so 'yaṃ mayā bhītayāvadhūtaprārthanaḥ sphurantīṃ māṃ nigṛhyābhyadhāvat //
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
Divyāvadāna
Divyāv, 12, 305.1 tīrthyān nigṛhniṣyāmi //
Divyāv, 12, 308.1 pratibalastvaṃ maudgalyāyana tīrthyān sahadharmeṇa nigṛhītum //
Harivaṃśa
HV, 5, 15.1 nigṛhya taṃ mahātmāno visphurantaṃ mahābalam /
HV, 5, 53.2 kopaṃ nigṛhya dharmātmā vasudhām idam abravīt //
HV, 15, 46.1 nigṛhītas tadāhaṃ tu sacivair mantrakovidaiḥ /
Harṣacarita
Harṣacarita, 1, 55.1 roṣadoṣaniṣadye svahṛdaye nigrāhye kimarthamasi nigṛhītavānanāgasaṃ sarasvatīm //
Harṣacarita, 1, 55.1 roṣadoṣaniṣadye svahṛdaye nigrāhye kimarthamasi nigṛhītavānanāgasaṃ sarasvatīm //
Kirātārjunīya
Kir, 9, 42.1 śīdhupānavidhurāsu nigṛhṇan mānam āśu śithilīkṛtalajjaḥ /
Kir, 16, 8.2 saṃgharṣayogād iva mūrchitāni hrādaṃ nigṛhṇanti na dundubhīnām //
Kir, 17, 5.2 laghuprayatnaṃ nigṛhītavīryas trimārgagāvega iveśvareṇa //
Kir, 18, 12.2 caraṇayoś caraṇānamitakṣitir nijagṛhe tisṛṇāṃ jayinaṃ purām //
Kumārasaṃbhava
KumSaṃ, 3, 69.1 athendriyakṣobham ayugmanetraḥ punar vaśitvād balavan nigṛhya /
KumSaṃ, 4, 41.2 atha tena nigṛhya vikriyām abhiśaptaḥ phalam etad anvabhūt //
KumSaṃ, 8, 5.1 evam āli nigṛhītasādhvasaṃ śaṅkaro rahasi sevyatām iti /
Kāmasūtra
KāSū, 5, 5, 21.2 nigṛhītāriṣaḍvargastathā vijayate mahīm //
Kātyāyanasmṛti
KātySmṛ, 1, 610.2 sa nigṛhya balād dāpyo daṇḍyaś ca na dadāti yaḥ //
KātySmṛ, 1, 968.2 sarvasvaṃ vā nigṛhyaitān purāt śīghraṃ pravāsayet //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 27.1 na padmasyendunigrāhyasyendulajjākarī dyutiḥ /
Kūrmapurāṇa
KūPur, 1, 16, 1.2 andhake nigṛhīte vai prahlādasya mahātmanaḥ /
Liṅgapurāṇa
LiPur, 1, 10, 32.1 prasīdati na saṃdeho nigṛhya vividhaṃ tamaḥ /
LiPur, 1, 91, 41.1 nigṛhya manasā sarvaṃ śuklaṃ dhyānam anusmaret /
LiPur, 1, 96, 72.1 bhindannurasi bāhubhyāṃ nijagrāha haro harim /
LiPur, 1, 96, 109.2 tato nigṛhya ca hariṃ siṃha ity upacetasam //
Matsyapurāṇa
MPur, 28, 2.1 yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā /
MPur, 48, 46.1 tenāsau nigṛhītaśca na cacāla padātpadam /
Nāradasmṛti
NāSmṛ, 2, 12, 68.1 pāṇau yaś ca nigṛhṇīyād veṇyāṃ vastrāntare 'pi vā /
NāSmṛ, 2, 13, 29.2 sa tasyā bharaṇaṃ kuryān nigṛhṇīyāt pathaś cyutām //
NāSmṛ, 2, 19, 69.2 hanyād upāyair nipuṇair gṛhītān pure ca rāṣṭre nigṛhṇīyāt pāpān //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 103.2 nigṛhītavisṛṣṭāni svargāya narakāya ca //
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
PABh zu PāśupSūtra, 1, 16, 12.0 nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti //
PABh zu PāśupSūtra, 1, 16, 12.0 nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti //
PABh zu PāśupSūtra, 1, 16, 16.0 āṅ iti āsanabandhanibhṛtanigṛhītakaluṣakṣapaṇavisargādimaryādām adhikurute //
Saṃvitsiddhi
SaṃSi, 1, 68.2 bādhanaṃ tena vāgbādhād virodhena nigṛhyase //
Suśrutasaṃhitā
Su, Sū., 7, 22.1 nivartate sādhvavagāhate ca śalyaṃ nigṛhyoddharate ca yasmāt /
Su, Nid., 1, 74.2 sakthnaḥ kṣepaṃ nigṛhṇīyādgṛdhrasīti hi sā smṛtā //
Su, Cik., 2, 77.1 ghṛṣṭe rujo nigṛhyāśu cūrṇair upacaredvraṇam /
Viṣṇupurāṇa
ViPur, 6, 7, 43.1 śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
Śatakatraya
ŚTr, 3, 4.1 khalālāpāḥ soḍhāḥ katham api tadārādhanaparairnigṛhyāntarbāṣpaṃ hasitam api śūnyena manasā /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 4.1 nijagrāhaujasā vīraḥ kaliṃ digvijaye kvacit /
BhāgPur, 1, 16, 5.2 kasya hetornijagrāha kaliṃ digvijaye nṛpaḥ /
BhāgPur, 3, 2, 31.1 vipannān viṣapānena nigṛhya bhujagādhipam /
BhāgPur, 3, 12, 7.1 dhiyā nigṛhyamāṇo 'pi bhruvor madhyāt prajāpateḥ /
BhāgPur, 3, 12, 30.2 yas tvaṃ duhitaraṃ gaccher anigṛhyāṅgajaṃ prabhuḥ //
BhāgPur, 3, 14, 40.2 strīṇāṃ nigṛhyamāṇānāṃ kopiteṣu mahātmasu //
BhāgPur, 4, 4, 10.2 svatejasā bhūtagaṇān samutthitān nigṛhya devī jagato 'bhiśṛṇvataḥ //
BhāgPur, 10, 1, 66.1 devakīṃ vasudevaṃ ca nigṛhya nigaḍairgṛhe /
BhāgPur, 10, 1, 69.2 svayaṃ nigṛhya bubhuje śūrasenānmahābalaḥ //
Bhāratamañjarī
BhāMañj, 13, 693.1 hataṃ tena bakaṃ jñātvā nijagrāha tamutkaṭam /
BhāMañj, 13, 974.2 asāmarthyena viprāṇāṃ nigṛhyante yathā tathā //
BhāMañj, 19, 11.2 tadā nigṛhyātibalaṃ munayastamapātayan //
Garuḍapurāṇa
GarPur, 1, 166, 51.2 sātikṣepaṃ nigṛhṇāti gṛdhrasīṃ tāṃ pracakṣate //
Hitopadeśa
Hitop, 2, 150.7 ṭiṭṭibho 'vadatkim ahaṃ tvayā nirbalaḥ samudreṇa nigrahītavyaḥ /
Hitop, 2, 152.6 tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ /
Kathāsaritsāgara
KSS, 2, 5, 168.2 prakaṭīkṛtya tadvṛttaṃ nigṛhyata iti sthitiḥ //
KSS, 4, 3, 22.1 tat kiṃ sākṣibhir eṣaiva nigrāhyā strī sabāndhavā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 175.2 padmanābhadine bhuṅkte nigrāhyo dasyuvad bhavet //
Rasahṛdayatantra
RHT, 14, 9.1 evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /
Rasendracintāmaṇi
RCint, 7, 59.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /
Tantrāloka
TĀ, 17, 112.2 nigṛhītāni bandhāya vimuktāni vimuktaye //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 84.2 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 12.2 śvetā raktā tathā pītā kṛṣṇā caiva nigṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 28.3 śvetā pītā tathā raktā kṛṣṇā caiva nigṛhyate //
Gheraṇḍasaṃhitā
GherS, 4, 8.1 śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit /
GherS, 4, 15.2 nigṛhya samavāyena pratyāhāram upakramet //
Mugdhāvabodhinī
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 8.1 tapāmyahaṃ tato varṣaṃ nigṛhṇāmy utsṛjāmi ca /
SkPur (Rkh), Revākhaṇḍa, 188, 13.1 vasanti ye saṃnyasitvā ca tatra nigṛhya duḥkhāni vimuktasaṅghāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 95.2 iti te vacanaṃ śrutvā kiṃkarās taṃ nigṛhya ca //
SkPur (Rkh), Revākhaṇḍa, 214, 12.2 adhanyaḥ kṛtapuṇyo 'haṃ nigrāhyaḥ parameśvara /
Yogaratnākara
YRā, Dh., 309.1 maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ /