Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 13, 2.1 ūrjam asmā ūrjasvatī dhattaṃ payo 'smai payasvatī dhattam /
AVP, 1, 33, 1.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVP, 1, 104, 1.2 sā naḥ payasvatī duhām uttarāmuttarāṃ samām //
AVP, 4, 2, 5.2 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 23, 6.1 ghṛtād ullupto madhumān payasvān sahasraprāṇaḥ śatayonir vayodhāḥ /
AVP, 4, 23, 6.2 śaṃbhūś ca mayobhūś corjasvāṃś ca payasvāṃś cāstṛtas tvābhi rakṣatu //
AVP, 4, 27, 4.3 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 5, 30, 1.1 payasvatīr oṣadhayaḥ payasvan māmakaṃ vacaḥ /
AVP, 5, 30, 1.1 payasvatīr oṣadhayaḥ payasvan māmakaṃ vacaḥ /
AVP, 5, 30, 1.2 atho payasvatāṃ paya ā harāmi sahasraśaḥ //
AVP, 10, 2, 1.2 tvam uttaro bhrātṛvyebhyas tava lakṣmīḥ payasvatī //
AVP, 10, 2, 9.1 agnīṣomā pavamāno virāḍ devī payasvatī /
AVP, 10, 9, 5.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye mā punītām //
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 5.1 ūrjam asmā ūrjasvatī dhattaṃ payo asmai payasvatī dhattam /
AVŚ, 3, 10, 1.2 sā naḥ payasvatī duhām uttarāmuttarām samām //
AVŚ, 3, 12, 2.2 ūrjasvatī ghṛtavatī payasvaty ucchrayasva mahate saubhagāya //
AVŚ, 3, 17, 4.2 sā naḥ payasvatī duhām uttarāmuttarāṃ samām //
AVŚ, 3, 24, 1.1 payasvatīr oṣadhayaḥ payasvan māmakaṃ vacaḥ /
AVŚ, 3, 24, 1.1 payasvatīr oṣadhayaḥ payasvan māmakaṃ vacaḥ /
AVŚ, 3, 24, 1.2 atho payasvatīnām ā bhare 'haṃ sahasraśaḥ //
AVŚ, 3, 24, 2.1 vedāhaṃ payasvantaṃ cakāra dhānyam bahu /
AVŚ, 4, 8, 4.2 viśas tvā sarvā vāñchantv āpo divyāḥ payasvatīḥ //
AVŚ, 4, 8, 6.1 abhi tvā varcasāsicann āpo divyāḥ payasvatīḥ /
AVŚ, 4, 38, 3.3 sā naḥ payasvaty aitu mā no jaiṣur idaṃ dhanam //
AVŚ, 6, 22, 2.1 payasvatīḥ kṛṇuthāpa oṣadhīḥ śivā yad ejathā maruto rukmavakṣasaḥ /
AVŚ, 6, 59, 2.2 karat payasvantaṃ goṣṭham ayakṣmāṁ uta pūruṣān //
AVŚ, 6, 62, 1.2 dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye na punītām //
AVŚ, 7, 60, 2.1 ime gṛhā mayobhuva ūrjasvantaḥ payasvantaḥ /
AVŚ, 7, 73, 5.1 tapto vāṃ gharmo nakṣatu svahotā pra vām adhvaryuś caratu payasvān /
AVŚ, 7, 89, 1.2 payasvān agna āgamaṃ tam mā saṃ sṛja varcasā //
AVŚ, 8, 2, 14.3 śivā abhi kṣarantu tvāpo divyāḥ payasvatīḥ //
AVŚ, 8, 7, 17.2 tā naḥ payasvatīḥ śivā oṣadhīḥ santu śaṃ hṛde //
AVŚ, 9, 1, 14.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVŚ, 9, 3, 16.1 ūrjasvatī payasvatī pṛthivyāṃ nimitā mitā /
AVŚ, 9, 4, 1.1 sāhasras tveṣa ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat /
AVŚ, 9, 4, 3.1 pumān antarvānt sthaviraḥ payasvān vasoḥ kabandhaṃ ṛṣabho bibharti /
AVŚ, 9, 4, 9.1 daivīr viśaḥ payasvān ā tanoṣi tvām indraṃ tvāṃ sarasvantam āhuḥ /
AVŚ, 10, 5, 46.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVŚ, 12, 1, 59.1 śantivā surabhiḥ syonā kīlālodhnī payasvatī /
AVŚ, 13, 1, 27.1 vimimīṣva payasvatīṃ ghṛtācīṃ devānāṃ dhenur anapaspṛg eṣā /
AVŚ, 18, 3, 56.1 payasvatīr oṣadhayaḥ payasvan māmakaṃ payaḥ /
AVŚ, 18, 3, 56.1 payasvatīr oṣadhayaḥ payasvan māmakaṃ payaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 5.1 mantraṃ codāharanti ūrjasvān payasvān payasā pinvamāno 'smān vanaspate payasābhyāvavṛtsva iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 4, 11, 6.2 payasvāṁ agna āgamam taṃ mā saṃsṛja varcaseti //
BaudhŚS, 16, 26, 1.1 athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
BaudhŚS, 18, 9, 16.1 tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 16.1 tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 19.1 atha yajamāno mukhaṃ vimṛṣṭe payasvad astu me mukham payasvacchiro astu me /
BaudhŚS, 18, 9, 19.1 atha yajamāno mukhaṃ vimṛṣṭe payasvad astu me mukham payasvacchiro astu me /
BaudhŚS, 18, 9, 19.2 payasvān viśvataḥ pratyaṅ payasā saṃ pipṛgdhi meti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 2.5 ūrjasvatī payasvatī ghṛtavatyucchrayasva mahate saubhagāyeti //
BhārGS, 2, 13, 5.4 ūrjasvatīḥ payasvatīr madhunā ghṛtena svadhā stha tarpayata me pitṝn /
BhārGS, 2, 15, 8.3 ayaṃ catuḥśarāvo ghṛtavān apūpaḥ payasvān agne rayimān puṣṭimāṃś ca /
BhārGS, 2, 16, 4.1 ūrjasvatīṃ payasvatīṃ tāṃ me juṣantāṃ pitaraḥ sametāḥ /
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 4.4 tā naḥ payasvatīḥ santv asmin goṣṭhe vayovṛdha iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 23.1 athāparaṃ prajāpater bhāgo 'sy ūrjasvānpayasvān /
Gopathabrāhmaṇa
GB, 2, 1, 7, 16.0 prajāpater bhāgo 'sy ūrjasvān payasvān //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 29, 1.9 ūrjasvantaḥ payasvanta irāvanto hasāmudaḥ /
HirGS, 2, 14, 4.7 ayaṃ catuḥśarāvo ghṛtavānapūpaḥ payasvānagne rayimānpuṣṭimāṃśca /
Jaiminigṛhyasūtra
JaimGS, 1, 23, 6.2 tebhyo balim annakāmo harāmyannaṃ payasvad bahulaṃ me astviti //
Jaiminīyabrāhmaṇa
JB, 1, 93, 29.0 payasvān eva bhavaty āsya sahasrasā vīro jāyate //
JB, 2, 251, 14.0 tām kalaśam apaghrāpayaty apajighra kalaśaṃ mahyā tvā viśantv indavaḥ sā no dhukṣaḥ sahasram urudhārā payasvatīti //
Jaiminīyaśrautasūtra
JaimŚS, 11, 17.0 stutasya stutam asy ūrjasvat payasvad ity āvartiṣu //
JaimŚS, 22, 20.0 abhyādhāyopatiṣṭhate 'po 'nvacāriṣaṃ rasena samasṛkṣmahi payasvāṃ agna āgamaṃ taṃ mā saṃsṛja varcaseti //
Kauśikasūtra
KauśS, 3, 4, 1.0 payasvatīr iti sphātikaraṇam //
KauśS, 11, 3, 9.1 payasvatīr iti brahmoktāḥ piñjūlīr āvapati //
KauśS, 11, 10, 12.6 payaḥ pitṛbhya āhārṣaṃ payasvanto gṛhā mama /
KauśS, 14, 1, 10.1 vi mimīṣva payasvatīm iti mimānam anumantrayate //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.5 ūrjasvatī payasvatī cāsmān sthūṇe payasābhyavavṛtsva /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 3, 2.1 indrāya tvā suṣuttamaṃ madhumantaṃ payasvantam /
MS, 1, 3, 39, 10.2 payasvān agnā āgamaṃ taṃ mā saṃsṛja varcasā //
MS, 2, 8, 14, 2.21 ṛtuṣṭhāḥ stha ṛtāvṛdho ghṛtaścuto madhuścutā ūrjasvatīḥ payasvatīḥ svadhāyinīḥ kulāyinīḥ /
MS, 2, 12, 1, 6.2 payasvatīḥ pradiśaḥ santu mahyam //
MS, 2, 13, 10, 15.2 sā naḥ payasvatī duhā uttarāmuttarāṃ samām //
MS, 3, 11, 1, 6.1 uṣāsānaktā bṛhatī bṛhantaṃ payasvatī sudughe śūram indram /
MS, 3, 11, 4, 8.4 śukrāḥ payasvanto 'mṛtāḥ prasthitā vo madhuścyutaḥ /
MS, 3, 16, 4, 10.1 svarvatī sudughā naḥ payasvatīmaṃ yajñam avatu yā ghṛtācī /
MS, 3, 16, 4, 12.2 ghṛtavatī savitur ādhipatye payasvatī rātir āśā no astu //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 3.0 stutasya stutam asy ūrjasvat payasvad ā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.17 sā naḥ payasvatī dhukṣvottarām uttarāṃ samāṃ svāhā /
Taittirīyasaṃhitā
TS, 1, 1, 1, 4.0 ā pyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā ayakṣmāḥ //
TS, 1, 7, 3, 34.1 ūrjasvān payasvān iti //
TS, 7, 1, 6, 6.5 ājighra kalaśam mahy urudhārā payasvaty ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā vā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
VaikhŚS, 3, 2, 15.0 vidyud asīty apa upaspṛśyāpareṇāhavanīyaṃ dakṣiṇātikramya payasvatīr oṣadhaya ity apa ācāmati //
Vaitānasūtra
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 3, 7, 8.1 stutasya stutam asy ūrjasvat payasvat /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 27.6 ūrjasvatī cāsi payasvatī ca //
VSM, 6, 30.3 uttamena pavinorjasvantaṃ madhumantaṃ payasvantam /
VSM, 8, 42.2 punarūrjā nivartasva sā naḥ sahasraṃ dhukṣvorudhārā payasvatī punar māviśatād rayiḥ //
Vārāhagṛhyasūtra
VārGS, 1, 7.6 payasvatīty uttarām /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 5.1 payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ /
VārŚS, 1, 1, 2, 5.1 payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ /
VārŚS, 1, 1, 3, 1.2 vasantasyāhaṃ devayajyayā tejasvān payasvān bhūyāsam /
VārŚS, 1, 1, 3, 16.4 prajāpater bhāgo 'sy ūrjasvān payasvān /
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 1.2 tā naḥ santu payasvatīr asmin goṣṭhe vayovṛdhaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 6.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācyaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.19 svarvatī sudughā naḥ payasvatī diśāṃ devy avatu no ghṛtācī /
ĀśvŚS, 4, 12, 2.24 ghṛtavatī savitar ādhipatye payasvatī rantir āśā no astu /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 4, 5, 8, 9.1 urudhārā payasvatī punar māviśatād rayir iti /
ŚBM, 13, 3, 7, 7.0 eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva payasvadbhavati //
ŚBM, 13, 3, 7, 7.0 eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva payasvadbhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 9, 3.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācya ity ā gāvo agmann iti ca pratyāgatāsu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 2.1 ghṛtād ullupto madhumān payasvān dhanaṃjayo dharuṇo dhārayiṣṇuḥ /
ŚāṅkhĀ, 12, 7, 4.1 ghṛtād ullupto madhumān payasvān dhanaṃjayo dharuṇo dhārayiṣṇuḥ /
Ṛgveda
ṚV, 1, 23, 23.2 payasvān agna ā gahi tam mā saṃ sṛja varcasā //
ṚV, 2, 3, 6.2 tantuṃ tataṃ saṃvayantī samīcī yajñasya peśaḥ sudughe payasvatī //
ṚV, 4, 57, 7.2 sā naḥ payasvatī duhām uttarām uttarāṃ samām //
ṚV, 6, 70, 2.1 asaścantī bhūridhāre payasvatī ghṛtaṃ duhāte sukṛte śucivrate /
ṚV, 10, 9, 9.2 payasvān agna ā gahi tam mā saṃ sṛja varcasā //
ṚV, 10, 17, 14.1 payasvatīr oṣadhayaḥ payasvan māmakaṃ vacaḥ /
ṚV, 10, 17, 14.1 payasvatīr oṣadhayaḥ payasvan māmakaṃ vacaḥ /
ṚV, 10, 17, 14.2 apām payasvad it payas tena mā saha śundhata //
Ṛgvedakhilāni
ṚVKh, 4, 12, 1.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācyaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 5.0 vṛṣṭidyāvā rītyāpā śambhuvau mayobhuvā ūrjasvatī payasvatī sūpacaraṇā ca svadhicaraṇā ca tayor āvidīty avasāya //
ŚāṅkhŚS, 4, 9, 4.0 prajāpater bhāgo 'sy ūrjasvān payasvān akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha cety anvāhāryam abhimṛśya //