Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 5, 30, 1.1 payasvatīr oṣadhayaḥ payasvan māmakaṃ vacaḥ /
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 56.1 payasvatīr oṣadhayaḥ payasvan māmakaṃ payaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 18, 9, 19.1 atha yajamāno mukhaṃ vimṛṣṭe payasvad astu me mukham payasvacchiro astu me /
BaudhŚS, 18, 9, 19.1 atha yajamāno mukhaṃ vimṛṣṭe payasvad astu me mukham payasvacchiro astu me /
Jaiminigṛhyasūtra
JaimGS, 1, 23, 6.2 tebhyo balim annakāmo harāmyannaṃ payasvad bahulaṃ me astviti //
Jaiminīyaśrautasūtra
JaimŚS, 11, 17.0 stutasya stutam asy ūrjasvat payasvad ity āvartiṣu //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 3.0 stutasya stutam asy ūrjasvat payasvad ā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
Vaitānasūtra
VaitS, 3, 7, 8.1 stutasya stutam asy ūrjasvat payasvat /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 5.1 payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 3, 7, 7.0 eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva payasvadbhavati //
Ṛgveda
ṚV, 10, 17, 14.1 payasvatīr oṣadhayaḥ payasvan māmakaṃ vacaḥ /
ṚV, 10, 17, 14.2 apām payasvad it payas tena mā saha śundhata //