Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Suśrutasaṃhitā
Rasaprakāśasudhākara
Bhāvaprakāśa

Buddhacarita
BCar, 5, 40.1 sacivaistu nidarśito yathāvad bahumānātpraṇayācca śāstrapūrvam /
Carakasaṃhitā
Ca, Sū., 1, 76.1 śodhanārthāśca ṣaḍ vṛkṣāḥ punarvasunidarśitāḥ /
Ca, Sū., 7, 50.1 vidhireṣa vikārāṇām anutpattau nidarśitaḥ /
Ca, Sū., 7, 54.1 āgantūnāmanutpattāveṣa mārgo nidarśitaḥ /
Ca, Sū., 14, 70.2 saṃgraheṇa ca ṣaṭ svedāḥ svedādhyāye nidarśitāḥ /
Ca, Sū., 22, 30.2 ūrustambhaprabhṛtayo rūkṣaṇīyā nidarśitāḥ //
Ca, Sū., 22, 33.2 viṣasvedātiyogārtāḥ stambhanīyā nidarśitāḥ //
Ca, Śār., 1, 4.1 kim ajño jñaḥ sa nityaḥ kiṃ kim anityo nidarśitaḥ /
Ca, Cik., 3, 268.2 trayodaśavidhaḥ svedaḥ svedādhyāye nidarśitaḥ /
Ca, Cik., 4, 6.2 gharmaścānnavidāhaśca hetuḥ pūrvaṃ nidarśitaḥ //
Mahābhārata
MBh, 1, 2, 202.1 vyavahāro 'tra kārtsnyena dharmārthīyo nidarśitaḥ /
MBh, 3, 135, 33.2 setum abhyārabhacchakro yavakrītaṃ nidarśayan //
MBh, 3, 284, 22.2 ahaṃ tāta sahasrāṃśuḥ sauhṛdāt tvāṃ nidarśaye /
MBh, 8, 17, 77.1 nidarśayantau tv astrāṇi divyāni raṇamūrdhani /
MBh, 12, 59, 33.2 daṇḍanītiśca vipulā vidyāstatra nidarśitāḥ //
MBh, 12, 73, 17.1 rājā carati yaṃ dharmaṃ brāhmaṇena nidarśitam /
MBh, 12, 149, 116.3 eṣā buddhiḥ samastānāṃ cāturvarṇye nidarśitā //
MBh, 13, 70, 41.1 evamādīni me tatra dharmarājo nyadarśayat /
MBh, 13, 83, 4.2 ṛṣiṇā nāciketena pūrvam eva nidarśitam //
MBh, 13, 101, 29.2 śatrūṇām abhicārārtham atharvasu nidarśitāḥ //
MBh, 14, 54, 3.2 draṣṭum icchāmi te rūpam aiśvaraṃ tannidarśaya //
Rāmāyaṇa
Rām, Ār, 63, 25.2 jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan //
Rām, Ār, 69, 1.1 nidarśayitvā rāmāya sītāyāḥ pratipādane /
Rām, Ār, 69, 36.2 nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca //
Rām, Su, 8, 50.2 stambhān arohannipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām //
Rām, Su, 18, 1.2 sākārair madhurair vākyair nyadarśayata rāvaṇaḥ //
Rām, Su, 22, 16.1 sīte paryāptam etāvad bhartṛsneho nidarśitaḥ /
Rām, Yu, 11, 12.1 tam ahaṃ hetubhir vākyair vividhaiśca nyadarśayam /
Rām, Yu, 74, 27.1 nidarśayasvātmabalaṃ samudyataṃ kuruṣva sarvāyudhasāyakavyayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 178.1 kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ /
Bodhicaryāvatāra
BoCA, 9, 96.2 saṃsarge ca niraṃśatvaṃ yadi dṛṣṭaṃ nidarśaya //
Kāmasūtra
KāSū, 3, 5, 2.5 yāścānyā api samānajātīyāḥ kanyāḥ śakuntalādyāḥ svabuddhyā bhartāraṃ prāpya samprayuktā modante sma tāścāsyā nidarśayet /
Kāvyādarśa
KāvĀ, 1, 12.1 chandovicityāṃ sakalas tatprabandho nidarśitaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 14.2 upamā nāma sā tasyāḥ prapañco 'yaṃ nidarśyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 171.2 udāharaṇamālaiṣāṃ rūpavyaktyai nidarśyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 216.2 saṃśayātiśayādīnāṃ vyaktyai kiṃcin nidarśyate //
Kūrmapurāṇa
KūPur, 1, 28, 34.2 sarvavedāntasāraṃ hi dharmān vedanidarśitān //
KūPur, 1, 29, 5.2 māhātmyaṃ devadevasya dharmān vedanidarśitān //
Suśrutasaṃhitā
Su, Utt., 60, 37.2 pūrvamācaritair mantrair bhūtavidyānidarśitaiḥ //
Rasaprakāśasudhākara
RPSudh, 1, 157.2 śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam //
RPSudh, 7, 67.2 adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai //
Bhāvaprakāśa
BhPr, 7, 3, 82.1 tasya sāhajikā doṣā vaṅgasyeva nidarśitāḥ /