Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 61.2 vāryupaspṛśatastīranihite vāsasāvṛte /
BhāMañj, 1, 590.1 nidhāya dhṛtarāṣṭrāya nyāsabhūtānnṛpātmajān /
BhāMañj, 1, 612.2 havirdhāne caranvīryaṃ nidadhe kalaśe cyutam //
BhāMañj, 5, 403.1 ityuktvāsya bhujaṃ skandhe nidadhe sa hi līlayā /
BhāMañj, 6, 91.1 bahiḥ sparśānsamutsṛjya bhrūmadhyanihitekṣaṇaḥ /
BhāMañj, 7, 373.2 bhāraḥ kasmin asahyo 'yaṃ dhuraṃdhara nidhīyatām //
BhāMañj, 7, 379.2 bhīme rakṣāṃ nidhāyāsya maṅgalālaṃkṛto yayau //
BhāMañj, 7, 522.1 hutvā prāṇānalaṃ bāṇairbhrūmadhye nihitekṣaṇaḥ /
BhāMañj, 12, 86.2 citānaleṣu nihitāḥ svapratāpamivāviśan //
BhāMañj, 13, 200.2 nidhāya mārutasutaṃ yauvarājye mahābhujam //
BhāMañj, 13, 816.1 bhrūmadhyanihitajyotir udghāṭya brahmasaṃpuṭam /
BhāMañj, 13, 1189.2 gātre nidhāya vāsāṃsi hriyā saṃkocamāyayuḥ //
BhāMañj, 13, 1571.2 gaṅgāyāṃ nihitaḥ sāpi nidadhe taṃ girestaṭe //
BhāMañj, 13, 1571.2 gaṅgāyāṃ nihitaḥ sāpi nidadhe taṃ girestaṭe //
BhāMañj, 14, 120.2 lebhe pāṇḍusutaḥ śrīmānmaruttanihitaṃ nidhim //
BhāMañj, 15, 37.2 nidhāya kānanopānte caturaṅgaṃ mahadbalam //
BhāMañj, 16, 65.1 rājye nidhāya tatraiva vajraṃ yāte dhanaṃjaye /