Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Matsyapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā

Buddhacarita
BCar, 1, 26.2 diśaḥ prasedurvimale nirabhre vihāyase dundubhayo nineduḥ //
Mahābhārata
MBh, 2, 4, 1.3 tava viṣphāraghoṣeṇa meghavanninadiṣyati /
MBh, 6, 87, 6.1 ninadat sumahānādaṃ nirghātam iva rākṣasaḥ /
MBh, 8, 35, 26.2 marmasv api ca marmajño ninadan vyadhamad bhṛśam //
MBh, 9, 10, 1.3 dravamāṇeṣu yodheṣu ninadatsu ca dantiṣu //
MBh, 9, 22, 17.1 ninadatsu ca yodheṣu śaṅkhavaryaiśca pūritaiḥ /
MBh, 14, 75, 8.1 sa tena preṣito rājñā meghavanninadanmuhuḥ /
Rāmāyaṇa
Rām, Yu, 4, 23.3 kṣveḍanto ninadantaśca jagmur vai dakṣiṇāṃ diśam //
Rām, Yu, 31, 80.1 rāmastu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ /
Rām, Yu, 45, 29.1 ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ /
Rām, Yu, 56, 10.2 nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ //
Rām, Yu, 60, 35.1 anyonyam abhisarpanto ninadantaśca visvaram /
Kirātārjunīya
Kir, 16, 13.2 nāvartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ //
Matsyapurāṇa
MPur, 138, 5.2 ninedurvādayantaśca nānāvādyānyanekaśaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 31.0 yadāyaṃ puruṣo jāyamānaḥ purīṣapaṅkamagnavadano mūtradhārābhir abhiṣicyamāno dehe saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇo vikrośan ninadaṃś ca jāyate //
Tantrākhyāyikā
TAkhy, 1, 256.1 ekadā tv asau vividhapiśitanāśitakṣud dikṣu sthitānāṃ kroṣṭukānāṃ krośatāṃ ninādaṃ śrutvā tvaritataram uccair ninanāda //