Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 36.2 kūpe nipatito dūrādāhūto guruṇāvadat //
BhāMañj, 1, 37.1 arkapatrāśanādandhaḥ kūpe nipatitaḥ prabho /
BhāMañj, 1, 188.2 bhujagāḥ sarpasatrāgnau nipetuḥ kuñjaropamāḥ //
BhāMañj, 1, 319.1 pādayornipapātāsya bhīto daityapatistataḥ /
BhāMañj, 1, 394.2 vasiṣṭhena vayaṃ śaptā nipatāmo mahītale //
BhāMañj, 1, 417.3 vaśiṣṭhaśāpān nipatadvasumokṣakṛtakṣaṇā //
BhāMañj, 1, 608.1 śarastambhe nipatitāttasmānmithunamuttamam /
BhāMañj, 1, 1067.1 yadaiva nyapatadbāṇastasmillakṣye kirīṭinaḥ /
BhāMañj, 5, 150.1 kiṃ tairvivekarahitairnipatadbhiḥ pade pade /
BhāMañj, 5, 455.2 yayātiścātimānena nipapāta mahītalam //
BhāMañj, 6, 203.1 hematāle nipatite saṃrabdho 'tha pitāmahaḥ /
BhāMañj, 6, 386.1 nāge nipatite tasminrakṣite ca suyodhane /
BhāMañj, 6, 411.2 nipetuḥ sahasā yodhā bahavo vigatāsavaḥ //
BhāMañj, 6, 479.2 tasminnipatite vīre ketau sarvadhanuṣmatām //
BhāMañj, 7, 19.1 bhidyamāneṣu sainyeṣu nipatadgajavājiṣu /
BhāMañj, 7, 109.1 tasminnipatite vīre kakude sarvabhūbhujām /
BhāMañj, 7, 158.1 nipatadbhiraviśrāntaśchannāṃ cakre sa medinīm /
BhāMañj, 7, 217.1 tasminnipatite vīre bālacūta ivānilaiḥ /
BhāMañj, 7, 323.2 cakāra nipatacchatrurājahaṃsāvalīsitām //
BhāMañj, 7, 515.2 kālavaktrānnipatitaṃ sātyakiṃ menire janāḥ //
BhāMañj, 7, 532.1 tasminnipatite vīre jayadrathavadhotsukaḥ /
BhāMañj, 7, 540.2 pātayiṣyati yastulyaṃ tasyāpi nipatiṣyati //
BhāMañj, 7, 544.1 tasminnipatite vīre trailokyāścaryakāriṇā /
BhāMañj, 8, 78.2 kākena sārdhaṃ śaravannipapāta smitānanaḥ //
BhāMañj, 10, 52.2 apsarodarśanātpūrvaṃ śukraṃ nipatitaṃ jale //
BhāMañj, 10, 84.2 duryodhano 'tha nipapāta divaṃ vilokya vajrāvapātahatapakṣa ivādrirājaḥ //
BhāMañj, 12, 18.1 adho nipatitastasyāḥ pādayordharmanandanaḥ /
BhāMañj, 13, 349.2 kāko nipatito daivānmadarthaṃ preritaḥ śaraḥ /
BhāMañj, 13, 714.2 na jānīmaḥ kadā kasminkṛtānto nipatiṣyati //
BhāMañj, 13, 1061.1 dagdhāḥ krodhena śocanti krodhāndhā nipatanti ca /
BhāMañj, 13, 1548.1 putraṃ nipatitaṃ dṛṣṭvā śāntakrodho muniḥ śanaiḥ /
BhāMañj, 13, 1636.1 bhikṣāpātre nipatitaṃ tadreṇu brahmacāriṇaḥ /
BhāMañj, 17, 15.2 tasminnipatite pṛṣṭo bhīmenoce nṛpaḥ punaḥ //
BhāMañj, 17, 18.1 ityukte vrajatā rājñā nipapāta dhanaṃjayaḥ /
BhāMañj, 17, 20.1 bhīmastato nipatitaḥ patito 'smītyuvāca tam /