Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Nirukta
Āpastambaśrautasūtra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājamārtaṇḍa
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 6, 7.1 atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt ā pavasva hiraṇyavad aśvāvat soma vīravat /
Atharvaveda (Paippalāda)
AVP, 1, 37, 2.2 namo visṛjyamānābhyo namo nipatitābhyaḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 90, 3.2 namo visṛjyamānāyai namo nipatitāyai //
AVŚ, 12, 1, 31.2 syonās tā mahyaṃ carate bhavantu mā nipaptaṃ bhuvane śiśriyāṇaḥ //
AVŚ, 12, 5, 26.0 aghaviṣā nipatantī tamo nipatitā //
AVŚ, 12, 5, 26.0 aghaviṣā nipatantī tamo nipatitā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 15.1 saptamo 'vikṛtabījaḥ samabījaḥ sama ity eṣāṃ saṃjñāḥ krameṇa nipatanti //
Gautamadharmasūtra
GautDhS, 1, 1, 46.0 na mukhyā vipruṣa ucchiṣṭaṃ kurvanti na ced aṅge nipatanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 5, 3.1 tasya hāntarikṣāt patitvā navanītapiṇḍa urasi nipapāta /
Kauśikasūtra
KauśS, 8, 6, 2.1 sapatneṣu vajraṃ grāvā tvaiṣa iti nipatantam //
KauśS, 11, 4, 23.0 tatra yo jantur nipatet tam utthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 13, 1, 36.0 māṃsamukhe nipatati //
KauśS, 13, 37, 1.1 atha yatraitanmāṃsamukho nipatati tatra juhuyāt //
Nirukta
N, 1, 4, 1.0 atha nipātā uccāvaceṣvartheṣu nipatanti //
Āpastambaśrautasūtra
ĀpŚS, 18, 3, 15.1 yatra jaghanyaṃ nipatati tatraudumbarīṃ kāṣṭhāṃ lakṣaṇaṃ minoti //
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 1, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 2, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 3, 9.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 3, 9.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 4, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 6, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 6, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 8.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 7, 8.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 8, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 8, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 9, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 10, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 17, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 17, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 18, 3.3 dṛṣṭvā ca punar bhagavataḥ pādayor nipatya bhagavantam idam avocat varāho 'smi bhagavan iṣṭaṃ me jīvitaṃ prayaccheti /
AvŚat, 18, 5.6 dṛṣṭvā ca punar mūlanikṛtta iva drumo bhagavataḥ pādayor nipatyovāca varāho 'smi sugata niṣīdatu bhagavān agrāsana iti /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 20, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 22, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 22, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 23, 4.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 23, 4.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
Aṣṭasāhasrikā
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet naitattasya śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Buddhacarita
BCar, 1, 16.2 śarīrasaṃsparśasukhāntarāya nipetaturmūrdhani tasya saumye //
BCar, 5, 51.2 avaśā ghananidrayā nipeturgajabhagnā iva karṇikāraśākhāḥ //
BCar, 8, 24.2 pragṛhya bāhū nipapāta gautamī vilolaparṇā kadalīva kāñcanī //
Carakasaṃhitā
Ca, Sū., 1, 38.2 nipetuḥ sajalāś caiva divyāḥ kusumavṛṣṭayaḥ //
Ca, Sū., 1, 128.1 kuryānnipatito mūrdhni saśeṣaṃ vāsavāśaniḥ /
Lalitavistara
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
Mahābhārata
MBh, 1, 2, 230.7 yatra bhrātṝn nipatitān draupadīṃ ca yudhiṣṭhiraḥ /
MBh, 1, 12, 4.3 tam ṛṣiṃ draṣṭum anvicchan saṃśrānto nyapatad bhuvi /
MBh, 1, 16, 21.2 nyapatan patagopetāḥ parvatāgrān mahādrumāḥ //
MBh, 1, 17, 11.1 prāsāḥ suvipulāstīkṣṇā nyapatanta sahasraśaḥ /
MBh, 1, 17, 12.2 asiśaktigadārugṇā nipetur dharaṇītale //
MBh, 1, 17, 13.2 taptakāñcanajālāni nipetur aniśaṃ tadā //
MBh, 1, 17, 22.1 tad antakajvalanasamānavarcasaṃ punaḥ punar nyapatata vegavat tadā /
MBh, 1, 20, 1.9 nyapatat turagābhyāśe nacirād iva śīghragā /
MBh, 1, 24, 12.2 tadā nipatyāśanicaṇḍavikramaḥ /
MBh, 1, 48, 19.1 ajasraṃ nipatatsvagnau nāgeṣu bhṛśaduḥkhitaḥ /
MBh, 1, 81, 4.1 nipatan pracyutaḥ svargād aprāpto medinītalam /
MBh, 1, 84, 20.2 tān abruvaṃ patamānastato 'haṃ satāṃ madhye nipateyaṃ kathaṃ nu //
MBh, 1, 91, 10.4 kimarthaṃ manujā bhūmau nipatiṣyanti duḥkhitāḥ //
MBh, 1, 114, 11.5 kathaṃ sa vajrasaṃghātaḥ kumāro nyapatad girau /
MBh, 1, 119, 21.4 nipetur bhrātaraḥ sarve bhīmasenabhujārditāḥ //
MBh, 1, 124, 22.15 keṣāṃcit tarumūleṣu śarā nipatitā nṛpa /
MBh, 1, 124, 22.16 keṣāṃcit puṣpamukuṭe nipatanti sma sāyakāḥ /
MBh, 1, 143, 1.2 sā tato nyapatat tūrṇaṃ bhaginī tasya rakṣasaḥ /
MBh, 1, 155, 15.2 aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam //
MBh, 1, 161, 2.1 tasmin nipatite bhūmāvatha sā cāruhāsinī /
MBh, 1, 162, 1.6 sa tu rājā punar bhūmau tatraiva nipapāta ha /
MBh, 1, 162, 2.2 kṣitau nipatitaṃ kāle śakradhvajam ivocchritam //
MBh, 1, 166, 45.2 baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi //
MBh, 1, 173, 16.1 tasyāḥ krodhābhibhūtāyā yad aśru nyapatad bhuvi /
MBh, 1, 179, 16.2 vivyādha lakṣyaṃ nipapāta tacca chidreṇa bhūmau sahasātividdham //
MBh, 1, 179, 18.5 nyapataṃścātra nabhasaḥ samantāt puṣpavṛṣṭayaḥ //
MBh, 1, 203, 28.1 tasyā gātre nipatitā teṣāṃ dṛṣṭir mahātmanām /
MBh, 1, 217, 12.2 ūrdhvam utpatya vegena nipetuḥ pāvake punaḥ //
MBh, 1, 219, 4.3 nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt //
MBh, 2, 16, 28.1 tasyopaviṣṭasya muner utsaṅge nipapāta ha /
MBh, 2, 43, 6.1 jale nipatitaṃ dṛṣṭvā kiṃkarā jahasur bhṛśam /
MBh, 3, 17, 21.1 tasmin nipatite vīre gadānunne mahāsure /
MBh, 3, 18, 18.1 tasmin nipatite vīre śālvarāje vicetasi /
MBh, 3, 18, 19.2 naṣṭasaṃjñe nipatite tadā saubhapatau nṛpa //
MBh, 3, 19, 13.2 yo vā nipatitaṃ hanti tavāsmīti ca vādinam //
MBh, 3, 20, 19.1 tasmin nipatite kṣudre śālve bāṇaprapīḍite /
MBh, 3, 21, 29.2 nadanto bhairavānnādānnipatanti sma dānavāḥ //
MBh, 3, 23, 35.1 tasmin nipatite saubhe cakram āgāt karaṃ mama /
MBh, 3, 23, 37.1 tasmin nipatite vīre dānavās trastacetasaḥ /
MBh, 3, 39, 15.1 puṣpavarṣaṃ ca sumahan nipapāta mahītale /
MBh, 3, 40, 14.1 tau muktau sāyakau tābhyāṃ samaṃ tatra nipetatuḥ /
MBh, 3, 46, 15.1 śeṣaṃ kuryād girer vajraṃ nipatan mūrdhni saṃjaya /
MBh, 3, 50, 22.2 nipetus te garutmantaḥ sā dadarśātha tān khagān //
MBh, 3, 62, 10.1 ghorān nādān vimuñcanto nipetur dharaṇītale /
MBh, 3, 70, 3.1 tataḥ sa tvaramāṇas tu paṭe nipatite tadā /
MBh, 3, 128, 5.2 ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana /
MBh, 3, 130, 9.2 baddhvātmānaṃ nipatito vipāśaḥ punar utthitaḥ //
MBh, 3, 144, 6.3 śrāntā nipatitā bhūmau tām avekṣasva bhārata //
MBh, 3, 144, 10.2 śete nipatitā bhūmau sukhārhā varavarṇinī //
MBh, 3, 144, 14.2 śete nipatitā bhūmau pāpasya mama karmabhiḥ //
MBh, 3, 153, 19.2 utpated api cākāśaṃ nipatecca yathecchakam //
MBh, 3, 157, 68.2 hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha //
MBh, 3, 166, 7.1 tatraiva mātalis tūrṇaṃ nipatya pṛthivītale /
MBh, 3, 168, 7.2 vyāmohayanta māṃ tatra nipatantyo 'niśaṃ bhuvi //
MBh, 3, 169, 16.2 itaretaram āśliṣya nyapatan pṛthivītale //
MBh, 3, 170, 24.1 antarbhūmau nipatitaṃ punar ūrdhvaṃ pratiṣṭhate /
MBh, 3, 170, 29.1 tato mātalir apyāśu purastān nipatann iva /
MBh, 3, 197, 5.1 apadhyātā ca vipreṇa nyapatad vasudhātale /
MBh, 3, 205, 26.1 bhūmau nipatito brahmann uvāca pratinādayan /
MBh, 3, 213, 13.3 bibheda rājan vajreṇa bhuvi tan nipapāta ha //
MBh, 3, 214, 28.1 tasya taṃ ninadaṃ śrutvā nyapatan bahudhā janāḥ /
MBh, 3, 214, 32.2 tasmin nipatite tvanye neduḥ śailā bhṛśaṃ bhayāt //
MBh, 3, 220, 10.2 āste girau nipatitaṃ miñjikāmiñjikaṃ yataḥ //
MBh, 3, 221, 35.1 nipatadbhiś ca tair ghorair devānīkaṃ mahāyudhaiḥ /
MBh, 3, 264, 31.1 ubhau jaghnatur anyonyam ubhau bhūmau nipetatuḥ /
MBh, 3, 264, 39.2 tāṃ ca tārāpatimukhīṃ tārāṃ nipatiteśvarām //
MBh, 3, 268, 26.1 utpatadbhiḥ patadbhiśca nipatadbhiśca vānaraiḥ /
MBh, 3, 268, 37.2 hatā nipatitā bhūmau na muñcanti parasparam //
MBh, 3, 272, 13.3 te nikṛttāḥ śarais tīkṣṇair nyapatan vasudhātale //
MBh, 3, 278, 25.2 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
MBh, 3, 296, 13.2 apibacchītalaṃ toyaṃ pītvā ca nipapāta ha //
MBh, 3, 296, 19.2 apibacchītalaṃ toyaṃ pītvā ca nipapāta ha //
MBh, 3, 296, 31.3 avijñāyaiva tān praśnān pītvaiva nipapāta ha //
MBh, 3, 296, 38.3 avijñāyaiva tān praśnān pītvaiva nipapāta ha //
MBh, 3, 297, 37.2 kiṃ svid āpatatāṃ śreṣṭhaṃ kiṃ svin nipatatāṃ varam /
MBh, 3, 297, 38.2 varṣam āpatatāṃ śreṣṭhaṃ bījaṃ nipatatāṃ varam /
MBh, 4, 22, 20.2 bhūmau nipatitā vṛkṣāḥ saṃghaśastatra śerate //
MBh, 4, 49, 13.2 gatāsur ājau nipapāta bhūmau nago nagāgrād iva vātarugṇaḥ //
MBh, 4, 60, 10.2 saṃsīdamāno nipapāta mahyāṃ vajrāhataṃ śṛṅgam ivācalasya //
MBh, 5, 51, 13.1 śeṣayed aśanir dīpto nipatanmūrdhni saṃjaya /
MBh, 5, 94, 30.2 pādayor nyapatad rājā svasti me 'stviti cābravīt //
MBh, 5, 100, 4.1 yasyāḥ kṣīrasya dhārāyā nipatantyā mahītale /
MBh, 5, 103, 22.2 nipapāta sa bhārārto vihvalo naṣṭacetanaḥ //
MBh, 5, 111, 1.2 ṛṣabhasya tataḥ śṛṅge nipatya dvijapakṣiṇau /
MBh, 5, 119, 11.2 yayātir upajighran vai nipapāta mahīṃ prati //
MBh, 5, 119, 13.2 madhye nipatito rājā lokapālopameṣu ca //
MBh, 5, 158, 16.1 anilo vā vahenmeruṃ dyaur vāpi nipatenmahīm /
MBh, 5, 181, 23.2 mumoha sahasā rāmo bhūmau ca nipapāta ha //
MBh, 5, 181, 28.1 sa mukto nyapatat tūrṇaṃ pārśve savye mahāhave /
MBh, 5, 183, 3.2 nipapāta rathopasthe mano mama viṣādayan //
MBh, 5, 183, 4.2 pṛthivyāṃ ca śarāghātānnipapāta mumoha ca //
MBh, 5, 183, 8.1 sa me jatrvantare rājannipatya rudhirāśanaḥ /
MBh, 5, 183, 21.1 tatastasminnipatite rāme bhūrisahasrade /
MBh, 5, 185, 13.1 sā tasya dvijamukhyasya nipapāta bhujāntare /
MBh, 6, 15, 1.3 kathaṃ rathāt sa nyapatat pitā me vāsavopamaḥ //
MBh, 6, 44, 12.1 vinedur bhinnamarmāṇo nipetuśca gatāsavaḥ /
MBh, 6, 44, 31.1 nipetur vimalāḥ śaktyo vīrabāhubhir arpitāḥ /
MBh, 6, 44, 38.2 bhūmau nipatitāḥ saṃkhye jalam eva yayācire //
MBh, 6, 44, 43.2 prārthayānā nipatitāḥ saṃkṣuṇṇā varavāraṇaiḥ /
MBh, 6, 48, 46.2 gāṅgeyaśaranunnāni nyapatanta mahītale //
MBh, 6, 50, 46.2 vinedur bhinnamarmāṇo nipetuśca gatāsavaḥ //
MBh, 6, 50, 47.3 nipetur urvyāṃ ca tathā vinadanto mahāravān //
MBh, 6, 55, 118.1 parītasattvāḥ sahasā nipetuḥ kirīṭinā bhinnatanutrakāyāḥ /
MBh, 6, 55, 120.1 bāṇāhatāstūrṇam apetasattvā viṣṭabhya gātrāṇi nipetur urvyām /
MBh, 6, 56, 17.2 vidāryamāṇāni paraśvadhaiśca prāsaiśca khaḍgaiśca nipetur urvyām //
MBh, 6, 56, 18.2 gajarṣabhāścāpi ratharṣabheṇa nipetire bāṇahatāḥ pṛthivyām //
MBh, 6, 57, 30.2 hatasya patato hastād vegena nyapatad bhuvi //
MBh, 6, 66, 15.1 utpatya nipatantyanye śaraghātaprapīḍitāḥ /
MBh, 6, 67, 35.1 satomaramahāmātrair nipatadbhir gatāsubhiḥ /
MBh, 6, 67, 36.2 nipetur yudhi saṃbhagnāḥ sayodhāḥ sadhvajā rathāḥ //
MBh, 6, 70, 24.3 te hatā nyapatan bhūmau vajrabhagnā iva drumāḥ //
MBh, 6, 79, 21.1 tasminnipatite bhūmau gatasattve 'tha sārathau /
MBh, 6, 79, 50.2 madrarājaṃ vinirbhidya nipapāta mahītale //
MBh, 6, 79, 52.1 taṃ visaṃjñaṃ nipatitaṃ sūtaḥ samprekṣya saṃyuge /
MBh, 6, 80, 7.1 ketuṃ nipatitaṃ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ /
MBh, 6, 81, 3.1 nipetur ājau rudhirapradigdhās te tāḍitāḥ śakrasutena rājan /
MBh, 6, 84, 13.1 kṣurapreṇa sutīkṣṇena sa hato nyapatad bhuvi /
MBh, 6, 84, 21.2 parājitasya bhīmena nipapāta śiro mahīm //
MBh, 6, 84, 26.2 vivyādha samare rājan sa hato nyapatad bhuvi //
MBh, 6, 86, 17.3 nipetuḥ sahasā rājan suvegābhihatā bhuvi //
MBh, 6, 86, 18.1 nipatadbhistathā taiśca hayasaṃghaiḥ parasparam /
MBh, 6, 89, 29.2 samāhatya raṇe 'nyonyaṃ nipetur gatajīvitāḥ //
MBh, 6, 89, 34.2 nipetustumule tasmiṃśchinnapakṣā ivādrayaḥ //
MBh, 6, 91, 25.2 te nipetur mahārāja nāgeṣu ca ratheṣu ca //
MBh, 6, 91, 28.2 coditāḥ sādibhiḥ kṣipraṃ nipetur itaretaram //
MBh, 6, 91, 29.2 nyapatanta tadā bhūmau śataśo 'tha sahasraśaḥ //
MBh, 6, 91, 59.1 nipapāta dvidhā chinnaṃ śūlaṃ hemapariṣkṛtam /
MBh, 6, 91, 60.1 śūlaṃ nipatitaṃ dṛṣṭvā dvidhā kṛttaṃ sa pārthivaḥ /
MBh, 6, 95, 51.2 nipetuḥ sahasā bhūmau vedayānā mahad bhayam //
MBh, 6, 96, 27.2 priyān prāṇān parityajya nipetur dharaṇītale //
MBh, 6, 100, 31.2 nyapatad dharaṇīpṛṣṭhe maholkeva gataprabhā //
MBh, 6, 101, 15.2 nipatadbhir mahāvegair haṃsair iva mahat saraḥ /
MBh, 6, 101, 19.1 te nipetur mahārāja nihatā dṛḍhadhanvibhiḥ /
MBh, 6, 112, 24.2 anyonyavegābhihatau nipetatur ariṃdamau //
MBh, 6, 112, 36.2 nipetur urvyāṃ sahitā nādayanto vasuṃdharām //
MBh, 6, 112, 93.1 vinirbhinnāḥ śaraistīkṣṇair nipetur dharaṇītale /
MBh, 6, 112, 126.2 nipetur dikṣu sarvāsu gajāśvarathayodhinām //
MBh, 6, 114, 7.1 nipatya rathasaṃghānām antareṇa viniḥsṛtaḥ /
MBh, 6, 115, 7.2 sāyāhne nyapatad bhūmau dhārtarāṣṭrān viṣādayan /
MBh, 6, 115, 9.2 sīmāvṛkṣe nipatite kurūṇāṃ samitikṣaye //
MBh, 6, 115, 20.2 tathā nipatite bhīṣme kauravāṇāṃ dhuraṃdhare /
MBh, 6, 115, 24.2 droṇastad apriyaṃ śrutvā sahasā nyapatad rathāt //
MBh, 6, 117, 4.2 abhyetya pādayos tasya nipapāta mahādyutiḥ //
MBh, 7, 9, 2.1 taṃ visaṃjñaṃ nipatitaṃ siṣicuḥ paricārakāḥ /
MBh, 7, 11, 1.3 yathā sa nyapatad droṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ //
MBh, 7, 13, 58.2 utpapāta rathāt tūrṇaṃ śyenavannipapāta ca //
MBh, 7, 15, 4.2 nipetur urvyāṃ sahasā vātanunnā iva drumāḥ //
MBh, 7, 19, 41.1 vikṣaradbhir nadadbhiśca nipatadbhiśca vāraṇaiḥ /
MBh, 7, 19, 50.1 teṣāṃ śailopamaiḥ kāyair nipatadbhiḥ samantataḥ /
MBh, 7, 25, 18.1 tasminnipatite vīre samprādravata sā camūḥ /
MBh, 7, 25, 46.1 tasminnipatite vīre saubhadro draupadīsutāḥ /
MBh, 7, 29, 39.2 pṛthag ekaśarārugṇā nipetuste gatāsavaḥ //
MBh, 7, 30, 26.2 prāṃśur utpalagarbhābho nihato nyapatat kṣitau //
MBh, 7, 31, 21.1 sāsir bāhur nipatitaḥ śiraśchinnaṃ sakuṇḍalam /
MBh, 7, 31, 30.2 mātaṅgo nyapatad bhūmau nadīrodha ivoṣṇage //
MBh, 7, 31, 47.2 pārthabāṇahatāḥ kecin nipetur vigatāsavaḥ //
MBh, 7, 47, 36.1 mayyeva nipatatyeṣa sāsir ityūrdhvadṛṣṭayaḥ /
MBh, 7, 48, 13.2 vicetā nyapatad bhūmau saubhadraḥ paravīrahā /
MBh, 7, 48, 20.2 dṛṣṭvā nipatitaṃ vīraṃ cyutaṃ candram ivāmbarāt //
MBh, 7, 51, 16.3 hā putra iti niḥśvasya vyathito nyapatad bhuvi //
MBh, 7, 55, 4.1 nūnaṃ śūraṃ nipatitaṃ tvāṃ paśyantyanivartinam /
MBh, 7, 55, 33.2 unmattavat tadā rājan visaṃjñā nyapatan kṣitau //
MBh, 7, 65, 17.2 nipetur aniśaṃ bhūmau chinnapakṣā ivādrayaḥ //
MBh, 7, 65, 22.2 dvau trayaśca vinirbhinnā nipetur dharaṇītale //
MBh, 7, 65, 25.2 muhūrtānnipatantyanye vāraṇā vasudhātale //
MBh, 7, 67, 65.2 savisphuliṅgā nirbhidya nipapāta mahītale //
MBh, 7, 68, 40.1 cukruśuśca nipetuśca babhramuścāpare diśaḥ /
MBh, 7, 75, 32.1 kaunteyenāgrataḥ sṛṣṭā nyapatan pṛṣṭhataḥ śarāḥ /
MBh, 7, 78, 9.2 vyarthānnipatataḥ saṃkhye duryodhanarathaṃ prati //
MBh, 7, 82, 17.2 nirbhinnahṛdayastūrṇaṃ nipapāta rathānmahīm //
MBh, 7, 83, 11.1 tacchiro nyapatad bhūmau tapanīyavibhūṣitam /
MBh, 7, 83, 12.1 saumadatteḥ śiro dṛṣṭvā nipatat tanmahātmanaḥ /
MBh, 7, 84, 27.2 yadṛcchayā nipatitaṃ bhūmāvaṅgārakaṃ yathā //
MBh, 7, 91, 41.1 śaineyasya dhanuśchittvā sa khaḍgo nyapatanmahīm /
MBh, 7, 92, 39.2 pracalan dhanur utsṛjya nyapatat syandanottame //
MBh, 7, 95, 36.2 śataśo nyapataṃstatra vyasavo vasudhātale //
MBh, 7, 96, 40.2 ājaghānāśu bhallena sa hato nyapatad bhuvi //
MBh, 7, 97, 37.2 nikṛttabāhavo rājannipetur dharaṇītale //
MBh, 7, 106, 40.2 nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ //
MBh, 7, 111, 19.3 te hatā nyapatan bhūmau vātanunnā iva drumāḥ //
MBh, 7, 121, 37.1 tasyotsaṅge nipatitaṃ śirastaccārukuṇḍalam /
MBh, 7, 122, 20.1 śocayatyeṣa nipatan bhūyaḥ putravadhāddhi mām /
MBh, 7, 128, 17.3 ardyamānāḥ śaraistūrṇaṃ nyapatan pāṇḍusainikāḥ //
MBh, 7, 131, 42.2 abhāgyasyeva saṃkalpastanmoghaṃ nyapatad bhuvi //
MBh, 7, 131, 116.2 nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ //
MBh, 7, 136, 6.2 nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ //
MBh, 7, 137, 32.2 ghorastasyorasi vibho nipapātāśu bhārata //
MBh, 7, 137, 33.2 somadatto mahābāhur nipapāta mamāra ca //
MBh, 7, 141, 12.1 sa tu śaktyā vibhinnāṅgo nipapāta rathottamāt /
MBh, 7, 142, 43.2 sainikā nyapatann urvyāṃ vātanunnā iva drumāḥ //
MBh, 7, 143, 23.1 tathāṅgadair nipatitair vyarājata vasuṃdharā /
MBh, 7, 144, 12.2 taṃ visaṃjñaṃ nipatitaṃ dṛṣṭvā syālaṃ tavānagha /
MBh, 7, 145, 14.2 nipapāta śarastūrṇaṃ nikṛttaḥ karṇasāyakaiḥ //
MBh, 7, 145, 23.1 tacchiro nyapatad bhūmau saṃdaṣṭauṣṭhapuṭaṃ raṇe /
MBh, 7, 145, 39.2 nyapatat sa rathe mūḍho dhanur utsṛjya vīryavān //
MBh, 7, 147, 37.2 tatra tatra sma te śūrā nipatanti pataṃgavat //
MBh, 7, 149, 30.2 utpapāta bhṛśaṃ kruddhaḥ śyenavannipapāta ha //
MBh, 7, 161, 31.2 tribhir droṇo 'harat prāṇāṃste hatā nyapatan bhuvi //
MBh, 7, 164, 143.1 te hatā nyapatan bhūmau dhṛṣṭadyumnasya vājinaḥ /
MBh, 7, 166, 53.2 nipateyuḥ sapatneṣu vikramatsvapi bhārata //
MBh, 7, 172, 22.2 uccāvacā nipetur vai garuḍānilaraṃhasaḥ //
MBh, 8, 3, 2.1 tasmin nipatite bhūmau vihvale rājasattame /
MBh, 8, 9, 21.1 tacchiro nyapatad bhūmau kuṇḍalotpīḍitaṃ mahat /
MBh, 8, 9, 32.2 nipapāta maheṣvāso vajranunna ivācalaḥ //
MBh, 8, 10, 14.1 tacchiro nyapatad bhūmau sumahac citravarmaṇaḥ /
MBh, 8, 10, 27.2 nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale /
MBh, 8, 11, 39.2 nipetatur mahāvīrau svarathopasthayos tadā //
MBh, 8, 12, 57.2 pārtheritair bāṇagaṇair nirastās tair eva sārdhaṃ nṛvarair nipetuḥ //
MBh, 8, 13, 19.2 tacchoṇitābhaṃ nipatad vireje divākaro 'stād iva paścimāṃ diśam //
MBh, 8, 17, 36.2 nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt //
MBh, 8, 18, 34.1 sa chinnaḥ sahasā bhūmau nipapāta mahān asiḥ /
MBh, 8, 19, 58.2 rathāśvasādibhis tatra saṃbhinnā nyapatan bhuvi //
MBh, 8, 19, 61.1 nārācair nihataś cāpi nipapāta mahāgajaḥ /
MBh, 8, 20, 23.1 nipapāta tataḥ sātha hemadaṇḍā mahāghanā /
MBh, 8, 20, 23.2 nipatantī maholkeva vyarājacchikhisaṃnibhā //
MBh, 8, 26, 36.1 prasthitasya ca karṇasya nipetus turagā bhuvi /
MBh, 8, 28, 36.1 vṛkṣāgrebhyaḥ sthalebhyaś ca nipatanty utpatanti ca /
MBh, 8, 28, 40.2 dvīpadrumān apaśyantaṃ nipatantaṃ śramānvitam /
MBh, 8, 28, 40.3 nipateyaṃ kva nu śrānta iti tasmiñ jalārṇave //
MBh, 8, 28, 47.2 kāko dṛḍhaṃ pariśrāntaḥ sahasā nipapāta ha //
MBh, 8, 33, 29.1 tad varma hemavikṛtaṃ rarāja nipatat tadā /
MBh, 8, 35, 15.2 nārācena sutīkṣṇena sa hato nyapatad bhuvi //
MBh, 8, 36, 17.2 nipetuḥ samare tasmin pakṣavanta ivādrayaḥ //
MBh, 8, 36, 25.1 nipatanti tathā bhūmau sphuranti ca sahasraśaḥ /
MBh, 8, 40, 54.1 nipetur urvyāṃ samare karṇasāyakapīḍitāḥ /
MBh, 8, 40, 55.1 gajavājimanuṣyaiś ca nipatadbhiḥ samantataḥ /
MBh, 8, 42, 50.3 sa brāhmaṇasyāṃsadeśe nipapāta mahādyutiḥ //
MBh, 8, 44, 47.2 bheje daśa diśas tūrṇaṃ nyapatac ca gatāsuvat //
MBh, 8, 45, 38.1 nipatadbhir gajai rājan naraiś cāpi sahasraśaḥ /
MBh, 8, 53, 10.2 tasyottamāṅgaṃ nipapāta bhūmau ninādayad gāṃ ninadena khaṃ ca //
MBh, 8, 54, 4.2 te vai nipetus tapanīyapuṅkhā dvidhā tridhā bhīmaśarair nikṛttāḥ //
MBh, 8, 55, 52.1 tasmin nipatite bhūmau bhīmaḥ kruddho viśāṃ pate /
MBh, 8, 55, 57.2 nipapāta rathe tūrṇaṃ saubalasya mahātmanaḥ //
MBh, 8, 55, 65.2 nipapāta tato bhūmau kiṃcit prāṇo narādhipa //
MBh, 8, 57, 40.2 te krośamātraṃ nipatanty amoghāḥ kas tena yodho 'sti samaḥ pṛthivyām //
MBh, 8, 61, 8.2 ye bhīmasenaṃ dadṛśus tadānīṃ bhayena te 'pi vyathitā nipetuḥ //
MBh, 8, 62, 43.2 nipetur urvyāṃ vyasavaḥ prapātitās tathā yathā vajrahatā mahācalāḥ //
MBh, 8, 64, 18.2 nipetur apy uttamapuṣpavṛṣṭayaḥ surūpagandhāḥ pavaneritāḥ śivāḥ //
MBh, 8, 65, 38.1 te varma bhittvā puruṣottamasya suvarṇacitraṃ nyapatan sumuktāḥ /
MBh, 8, 65, 39.2 dhanaṃjayas te nyapatan pṛthivyāṃ mahāhayas takṣakaputrapakṣāḥ //
MBh, 8, 66, 24.2 nāgaṃ viyat tiryag ivotpatantaṃ sa chinnagātro nipapāta bhūmau //
MBh, 8, 66, 32.2 praviddham urvyāṃ nipapāta patribhir dhanaṃjayenottamakuṇḍale 'pi ca //
MBh, 8, 66, 47.1 nirbhidya te bhīmavegā nyapatan pṛthivītale /
MBh, 9, 1, 37.2 nipapāta mahārāja gatasattvo mahītale //
MBh, 9, 1, 38.1 tasminnipatite bhūmau viduro 'pi mahāyaśāḥ /
MBh, 9, 1, 38.2 nipapāta mahārāja rājavyasanakarśitaḥ //
MBh, 9, 1, 43.3 evam uktvā tato bhūyo visaṃjño nipapāta ha //
MBh, 9, 10, 22.2 hrādinya iva meghebhyaḥ śalyasya nyapatañ śarāḥ //
MBh, 9, 10, 23.2 śalyasya bāṇair nyapatan babhramur vyanadaṃstathā //
MBh, 9, 11, 57.2 nipatantam apaśyāma giriśṛṅgam ivāhatam //
MBh, 9, 11, 58.1 dhvajaṃ nipatitaṃ dṛṣṭvā pāṇḍavaṃ ca vyavasthitam /
MBh, 9, 16, 52.2 tato nipatito bhūmāvindradhvaja ivocchritaḥ //
MBh, 9, 16, 59.1 tataḥ śalye nipatite madrarājānujo yuvā /
MBh, 9, 17, 31.2 aśvair nipatitaiścaiva saṃchannābhūd vasuṃdharā //
MBh, 9, 22, 49.1 bhūmau nipatitāścānye vamanto rudhiraṃ bahu /
MBh, 9, 22, 51.1 bhūmau nipatitāścānye bahavo vijayaiṣiṇaḥ /
MBh, 9, 25, 12.1 te hatā nyapatan bhūmau syandanebhyo mahārathāḥ /
MBh, 9, 25, 29.1 tasminnipatite vīre tāvakā bhayamohitāḥ /
MBh, 9, 27, 36.2 prāhiṇot sahadevāya sā moghā nyapatad bhuvi //
MBh, 9, 30, 23.2 imānnipatitān dṛṣṭvā putrān bhrātṝn pitṝṃstathā //
MBh, 9, 40, 20.2 nipatya śirasā bhūmau prāñjalir bharatarṣabha //
MBh, 9, 55, 11.2 girīṇāṃ śikharāṇyeva nyapatanta mahītale //
MBh, 9, 56, 37.2 nipatantyā mahārāja pṛthivī samakampata //
MBh, 9, 57, 34.2 apāsarpat tataḥ sthānāt sā moghā nyapatad bhuvi //
MBh, 9, 57, 47.1 tasminnipatite vīre patyau sarvamahīkṣitām /
MBh, 9, 64, 6.2 yadṛcchayā nipatitaṃ cakram ādityagocaram //
MBh, 9, 64, 10.2 sāmarṣaṃ taṃ naravyāghraṃ vyāghraṃ nipatitaṃ yathā //
MBh, 10, 8, 50.2 kukṣideśe 'vadhīd rājan sa hato nyapatad bhuvi //
MBh, 10, 8, 56.2 sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ //
MBh, 10, 8, 86.2 tathaiva tānnipatitān apiṃṣan gajavājinaḥ //
MBh, 10, 11, 6.2 kṛṣṇā rājānam āsādya śokārtā nyapatad bhuvi //
MBh, 10, 15, 31.2 ayaṃ maṇir ayaṃ cāham iṣīkā nipatiṣyati /
MBh, 11, 15, 6.1 tasyāvanatadehasya pādayor nipatiṣyataḥ /
MBh, 11, 16, 13.2 mahārhebhyo 'tha yānebhyo vikrośantyo nipetire //
MBh, 11, 16, 14.2 śarīreṣvaskhalann anyā nyapataṃścāparā bhuvi //
MBh, 11, 17, 1.3 sahasā nyapatad bhūmau chinneva kadalī vane //
MBh, 11, 18, 5.2 ghoraṃ tad vaiśasaṃ dṛṣṭvā nipatatyatiduḥkhitā //
MBh, 11, 23, 8.1 śalyaṃ nipatitaṃ nāryaḥ parivāryābhitaḥ sthitāḥ /
MBh, 11, 25, 34.2 ityuktvā nyapatad bhūmau gāndhārī śokakarśitā /
MBh, 12, 3, 29.2 bhūmau nipatitaṃ dīnaṃ vepamānaṃ kṛtāñjalim //
MBh, 12, 33, 8.2 ākrośantyaḥ kṛśā dīnā nipatantyaśca bhūtale //
MBh, 12, 33, 11.2 narake nipatiṣyāmo hyadhaḥśirasa eva ca //
MBh, 12, 83, 36.2 tair hi me saṃdhito bāṇaḥ kāke nipatitaḥ prabho //
MBh, 12, 90, 21.2 bhāruṇḍasadṛśā hyete nipatanti pramādyataḥ //
MBh, 12, 94, 20.2 śyenānucaritair hyete nipatanti pramādyataḥ //
MBh, 12, 94, 36.2 bhāruṇḍasadṛśā hyete nipatanti pramādyataḥ //
MBh, 12, 125, 19.1 tasminnipatite bāṇe bhūmau prajvalite tataḥ /
MBh, 12, 126, 43.3 saṃspṛśya pādau śirasā nipapāta dvijarṣabhe //
MBh, 12, 128, 41.2 te cāpi nipatanto 'nyānnighnanti ca vanaspatīn //
MBh, 12, 159, 20.3 narake nipatantyete juhvānāḥ sa ca yasya tat //
MBh, 12, 159, 47.2 nairṛtīṃ diśam āsthāya nipatet sa tv ajihmagaḥ //
MBh, 12, 176, 16.1 tasyākāśe nipatitaḥ snehastiṣṭhati yo 'paraḥ /
MBh, 12, 192, 113.2 jalam etannipatitaṃ mama pāṇau dvijottama /
MBh, 12, 309, 31.2 paraśuvanaśayo nipatito vasati ca mahāniraye bhṛśārtaḥ //
MBh, 12, 331, 22.2 nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu //
MBh, 12, 338, 12.1 tataḥ khānnipapātāśu dharaṇīdharamūrdhani /
MBh, 12, 338, 13.1 taṃ pādayor nipatitaṃ dṛṣṭvā savyena pāṇinā /
MBh, 13, 15, 48.2 rāśayo nipatanti sma vāyuśca susukho vavau //
MBh, 13, 16, 1.2 mūrdhnā nipatya niyatastejaḥsaṃnicaye tataḥ /
MBh, 13, 21, 15.3 bhūmau nipatamānāyāḥ śaraṇaṃ bhava me 'nagha //
MBh, 13, 70, 8.2 kiṃ mayā kṛtam ityuktvā nipapāta mahītale //
MBh, 13, 84, 11.2 rudrasya tejaḥ praskannam agnau nipatitaṃ ca tat //
MBh, 13, 110, 129.1 vipruṣaścaiva yāvantyo nipatanti nabhastalāt /
MBh, 13, 140, 8.2 antarikṣānmahārāja nyapatanta sahasraśaḥ //
MBh, 14, 10, 13.1 diśo vajraṃ vrajatāṃ vāyur etu varṣaṃ bhūtvā nipatatu kānaneṣu /
MBh, 14, 55, 13.1 tasyā nipetatur dagdhau karau tair aśrubindubhiḥ /
MBh, 14, 60, 5.1 tām apaśyannipatitāṃ vasudevaḥ kṣitau tadā /
MBh, 14, 65, 29.2 bhūmau nipatitāṃ caināṃ sāntvayāmāsa bhārata //
MBh, 14, 66, 3.2 sottarāyāṃ nipatitā vijaye mayi caiva ha //
MBh, 14, 68, 1.3 uttarā nyapatad bhūmau kṛpaṇā putragṛddhinī //
MBh, 14, 68, 2.1 tāṃ tu dṛṣṭvā nipatitāṃ hatabandhuparicchadām /
MBh, 14, 68, 14.1 evaṃ vipralapantīṃ tu dṛṣṭvā nipatitāṃ punaḥ /
MBh, 14, 73, 13.2 cicheda pāṇḍavo rājaṃste bhūmau nyapataṃstadā //
MBh, 14, 73, 24.1 tasminnipatite divye mahādhanuṣi pārthiva /
MBh, 14, 75, 20.1 tasminnipatite nāge vajradattasya pāṇḍavaḥ /
MBh, 14, 77, 30.1 taṃ tu dṛṣṭvā nipatitaṃ tatastasyātmajaṃ vibho /
MBh, 14, 78, 36.1 tasminnipatite vīre kauravāṇāṃ dhuraṃdhare /
MBh, 14, 79, 1.3 mumoha duḥkhād durdharṣā nipapāta ca bhūtale //
MBh, 14, 80, 3.2 bhūmau nipatitaṃ vīram anuśete mṛtaṃ patim //
MBh, 16, 4, 41.1 pataṃgā iva cāgnau te nyapatan kukurāndhakāḥ /
MBh, 16, 6, 12.2 sasvanaṃ bāṣpam utsṛjya nipapāta mahītale //
MBh, 16, 8, 29.1 sa tān dṛṣṭvā nipatitān kadane bhṛśaduḥkhitaḥ /
MBh, 17, 2, 3.2 yājñasenī bhraṣṭayogā nipapāta mahītale //
MBh, 17, 2, 8.1 sahadevastato dhīmānnipapāta mahītale /
MBh, 17, 2, 9.2 so 'yaṃ mādravatīputraḥ kasmānnipatito bhuvi //
MBh, 17, 2, 12.1 kṛṣṇāṃ nipatitāṃ dṛṣṭvā sahadevaṃ ca pāṇḍavam /
MBh, 17, 2, 12.2 ārto bandhupriyaḥ śūro nakulo nipapāta ha //
MBh, 17, 2, 13.1 tasminnipatite vīre nakule cārudarśane /
MBh, 17, 2, 23.2 ityuktvā prasthito rājā bhīmo 'tha nipapāta ha /
Manusmṛti
ManuS, 9, 46.1 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
Rāmāyaṇa
Rām, Bā, 66, 19.1 nipetuś ca narāḥ sarve tena śabdena mohitāḥ /
Rām, Ay, 11, 15.2 samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ //
Rām, Ay, 16, 43.2 mūrchito nyapatat tasmin paryaṅke hemabhūṣite //
Rām, Ay, 51, 22.2 mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ //
Rām, Ay, 51, 28.2 dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī //
Rām, Ay, 56, 9.1 prasīda śirasā yāce bhūmau nipatitāsmi te /
Rām, Ay, 57, 18.3 katham asmadvidhe śastraṃ nipatet tu tapasvini //
Rām, Ay, 58, 25.2 nipetatuḥ śarīre 'sya pitā cāsyedam abravīt //
Rām, Ay, 59, 13.1 sadyo nipatitānandaṃ dīnaviklavadarśanam /
Rām, Ay, 69, 29.2 evam āśvāsayann eva duḥkhārto nipapāta ha //
Rām, Ay, 71, 10.2 antakāle nipatitaṃ yayātim ṛṣayo yathā //
Rām, Ay, 71, 11.2 visaṃjño nyapatad bhūmau bhūmipālam anusmaran //
Rām, Ay, 72, 24.1 sā pādamūle kaikeyyā mantharā nipapāta ha /
Rām, Ay, 73, 16.2 praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasambhavāḥ //
Rām, Ay, 93, 16.2 rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ //
Rām, Ay, 104, 14.1 ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā /
Rām, Ay, 106, 15.2 upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva //
Rām, Ār, 3, 12.2 nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ //
Rām, Ār, 3, 16.1 sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ /
Rām, Ār, 19, 22.2 nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ //
Rām, Ār, 22, 2.1 nipetus turagās tasya rathayuktā mahājavāḥ /
Rām, Ār, 22, 15.1 ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ /
Rām, Ār, 25, 19.2 nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ //
Rām, Ār, 26, 18.2 nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ //
Rām, Ār, 28, 11.2 vidārya nipatiṣyanti valmīkam iva pannagāḥ //
Rām, Ār, 29, 28.2 balo vendrāśanihato nipapāta hataḥ kharaḥ //
Rām, Ār, 42, 13.1 tālamātram athotpatya nyapatat sa śarāturaḥ /
Rām, Ār, 49, 16.1 dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam /
Rām, Ār, 49, 28.2 nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān //
Rām, Ār, 49, 37.2 nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ //
Rām, Ār, 50, 31.2 vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā //
Rām, Ār, 60, 50.2 bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ /
Rām, Ār, 63, 26.2 kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau //
Rām, Ki, 6, 15.2 hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau //
Rām, Ki, 12, 6.1 sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ /
Rām, Ki, 16, 26.2 vegenābhihato vālī nipapāta mahītale //
Rām, Ki, 17, 3.1 tasmin nipatite bhūmau vānarāṇāṃ gaṇeśvare /
Rām, Ki, 17, 4.1 bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ /
Rām, Ki, 19, 21.1 āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi /
Rām, Ki, 19, 26.2 samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha //
Rām, Ki, 21, 1.1 tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt /
Rām, Ki, 47, 20.1 asuro nyapatad bhūmau paryasta iva parvataḥ /
Rām, Ki, 51, 14.1 tato gāḍhaṃ nipatitā gṛhya hastau parasparam /
Rām, Ki, 52, 18.2 naṣṭasaṃdeśakālārthā nipetur dharaṇītale //
Rām, Ki, 58, 7.2 cirānnipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ //
Rām, Ki, 60, 13.1 jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ /
Rām, Ki, 60, 15.1 āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam /
Rām, Ki, 66, 17.2 drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ //
Rām, Ki, 66, 21.2 sahasā nipatiṣyāmi ghanād vidyud ivotthitā //
Rām, Su, 1, 61.1 khe yathā nipatatyulkā uttarāntād viniḥsṛtā /
Rām, Su, 1, 98.2 nipatya mama śṛṅgeṣu viśramasva yathāsukham //
Rām, Su, 1, 189.1 tataḥ sa lambasya gireḥ samṛddhe vicitrakūṭe nipapāta kūṭe /
Rām, Su, 1, 190.2 nipatya tīre ca mahodadhestadā dadarśa laṅkām amarāvatīm iva //
Rām, Su, 8, 50.2 stambhān arohannipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām //
Rām, Su, 10, 15.2 utpatannipataṃścāpi tiṣṭhan gacchan punaḥ kvacit //
Rām, Su, 12, 29.1 dadarśa ca nagāt tasmānnadīṃ nipatitāṃ kapiḥ /
Rām, Su, 12, 30.1 jale nipatitāgraiśca pādapair upaśobhitām /
Rām, Su, 13, 31.2 tāṃ smṛtīm iva saṃdigdhām ṛddhiṃ nipatitām iva //
Rām, Su, 13, 33.1 abhūtenāpavādena kīrtiṃ nipatitām iva /
Rām, Su, 15, 20.1 kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva /
Rām, Su, 19, 21.2 iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ //
Rām, Su, 36, 29.1 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam /
Rām, Su, 43, 14.1 tatasteṣvavapanneṣu bhūmau nipatiteṣu ca /
Rām, Su, 43, 15.1 vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ /
Rām, Su, 44, 25.2 nipapāta mahāvego vidyudrāśir girāviva //
Rām, Su, 44, 26.2 vihāya nyapatad bhūmau durdharastyaktajīvitaḥ //
Rām, Su, 44, 27.1 taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi /
Rām, Su, 44, 29.2 nipapāta punar bhūmau suparṇasamavikramaḥ //
Rām, Su, 52, 11.1 tāni bhagnavimānāni nipetur vasudhātale /
Rām, Su, 53, 9.1 kim agnau nipatāmyadya āhosvid vaḍavāmukhe /
Rām, Su, 54, 20.2 nipetur bhūtale rugṇāḥ śakrāyudhahatā iva //
Rām, Su, 55, 18.2 nipapāta mahendrasya śikhare pādapākule //
Rām, Su, 59, 15.2 drumād drumaṃ kecid abhiplavante kṣitau nagāgrānnipatanti kecit //
Rām, Su, 60, 35.2 samapratiṣṭhāṃ jagatīm ākāśānnipapāta ha //
Rām, Su, 60, 36.1 sa nipatya mahāvīryaḥ sarvaistaiḥ parivāritaḥ /
Rām, Su, 61, 1.1 tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ /
Rām, Su, 62, 3.2 nipatya gaganād bhūmau tad vanaṃ praviveśa ha //
Rām, Su, 62, 37.2 nipetur harirājasya samīpe rāghavasya ca //
Rām, Su, 65, 15.1 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam /
Rām, Yu, 4, 81.2 utpetuśca nipetuśca pravṛddhā jalarāśayaḥ //
Rām, Yu, 11, 7.2 nipatantu hatāścaite dharaṇyām alpajīvitāḥ //
Rām, Yu, 13, 2.1 sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ /
Rām, Yu, 22, 29.2 pātito rudhirodgārī kṣitau nipatito 'ṅgadaḥ //
Rām, Yu, 31, 6.2 jvalacca nipatatyetad ādityād agnimaṇḍalam //
Rām, Yu, 31, 64.1 tatastasyāvidūreṇa nipatya haripuṃgavaḥ /
Rām, Yu, 31, 76.2 bhūmau nipatitāḥ sarve rākṣasendrasya paśyataḥ //
Rām, Yu, 33, 41.2 niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha //
Rām, Yu, 35, 18.2 nipetatur maheṣvāsau jagatyāṃ jagatīpatī //
Rām, Yu, 40, 34.2 nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi //
Rām, Yu, 41, 31.1 rathaśīrṣe mahābhīmo gṛdhraśca nipapāta ha /
Rām, Yu, 41, 31.2 dhvajāgre grathitāścaiva nipetuḥ kuṇapāśanāḥ //
Rām, Yu, 42, 14.2 mūḍhāḥ śoṇitagandhena nipetur dharaṇītale //
Rām, Yu, 42, 28.1 sā pramathya rathaṃ tasya nipapāta śilā bhuvi /
Rām, Yu, 42, 30.2 drumaiḥ pramathitāścānye nipetur dharaṇītale //
Rām, Yu, 45, 37.2 pratodo nyapataddhastāt sūtasya hayasādinaḥ //
Rām, Yu, 47, 39.1 sa sāyakārto viparītacetāḥ kūjan pṛthivyāṃ nipapāta vīraḥ /
Rām, Yu, 47, 42.1 te vānarendrāstridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ /
Rām, Yu, 47, 75.2 hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha //
Rām, Yu, 47, 86.2 nirdahyamānaḥ sahasā nipapāta mahītale //
Rām, Yu, 48, 31.2 diśo dravantastridivaṃ kirantaḥ śrutvā vihaṃgāḥ sahasā nipetuḥ //
Rām, Yu, 49, 23.3 brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ //
Rām, Yu, 55, 16.2 savisphuliṅgaṃ sajvālaṃ nipapāta mahītale //
Rām, Yu, 55, 20.2 nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ //
Rām, Yu, 55, 22.2 nipetuste tu medinyāṃ nikṛttā iva kiṃśukāḥ //
Rām, Yu, 56, 19.2 nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā //
Rām, Yu, 57, 69.2 bhinnāni harisainyāni nipetur dharaṇītale //
Rām, Yu, 57, 82.2 sa vāliputrorasi vajrakalpe babhūva bhagno nyapatacca bhūmau //
Rām, Yu, 57, 84.2 sa tasya vājī nipapāta bhūmau talaprahāreṇa vikīrṇamūrdhā //
Rām, Yu, 58, 21.2 savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ //
Rām, Yu, 58, 36.2 nipapāta mahātejāstriśirāstyaktacetanaḥ //
Rām, Yu, 58, 53.2 nipapāta mahāpārśvo vajrāhata ivācalaḥ //
Rām, Yu, 60, 30.2 raṇe nipetur harayo 'drikalpā yathendravajrābhihatā nagendrāḥ //
Rām, Yu, 60, 35.2 rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ //
Rām, Yu, 61, 46.2 bāhūruvegoddhatasampraṇunnās te kṣīṇavegāḥ salile nipetuḥ //
Rām, Yu, 61, 66.1 tato mahātmā nipapāta tasmiñ śailottame vānarasainyamadhye /
Rām, Yu, 62, 17.1 tatra cāgniparītāni nipetur bhavanānyapi /
Rām, Yu, 63, 8.2 nipapātādrikūṭābho vihvalaḥ plavagottamaḥ //
Rām, Yu, 63, 51.1 muṣṭinābhihatastena nipapātāśu rākṣasaḥ /
Rām, Yu, 66, 21.2 nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ //
Rām, Yu, 67, 31.1 yato hi dadṛśāte tau śarānnipatitāñ śitān /
Rām, Yu, 70, 10.2 nipapāta tadā bhūmau chinnamūla iva drumaḥ //
Rām, Yu, 75, 20.2 gṛdhrāśca nipatantu tvāṃ gatāsuṃ nihataṃ mayā //
Rām, Yu, 76, 25.1 te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi /
Rām, Yu, 77, 3.1 te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ /
Rām, Yu, 77, 34.2 caturṣu sumahāvīryā nipetur bhīmavikramāḥ //
Rām, Yu, 78, 35.1 hatastu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ /
Rām, Yu, 78, 43.2 tathā tasminnipatite rākṣasāste gatā diśaḥ //
Rām, Yu, 83, 33.2 dhvajāgre nyapatad gṛdhro vineduścāśivaṃ śivāḥ //
Rām, Yu, 85, 11.2 nipapāta śilā bhūmau gṛdhracakram ivākulam //
Rām, Yu, 86, 23.1 tasminnipatite bhūmau tat sainyaṃ sampracukṣubhe /
Rām, Yu, 88, 34.1 nyapatat sā mahāvegā lakṣmaṇasya mahorasi /
Rām, Yu, 88, 57.2 antarikṣāt pradīptāgrā nipetur dharaṇītale //
Rām, Yu, 91, 26.2 bhinnaḥ śaktyā mahāñśūlo nipapāta gatadyutiḥ //
Rām, Yu, 92, 21.1 nipatyorasi gṛdhrāste kṣitau kṣiptasya rāvaṇa /
Rām, Yu, 94, 23.1 nipetur indrāśanayaḥ sainye cāsya samantataḥ /
Rām, Yu, 94, 25.2 nipetuḥ śataśastatra dāruṇā dāruṇasvanāḥ //
Rām, Yu, 95, 9.2 raktaśaktiṃ parāmṛśya nipetur dharaṇītale //
Rām, Yu, 97, 16.2 kṛtānta iva cāvāryo nyapatad rāvaṇorasi //
Rām, Yu, 97, 20.2 nipapāta saha prāṇair bhraśyamānasya jīvitāt //
Rām, Yu, 97, 27.1 nipapātāntarikṣācca puṣpavṛṣṭistadā bhuvi /
Rām, Yu, 98, 7.2 nipetustasya gātreṣu chinnā vanalatā iva //
Rām, Utt, 7, 14.2 nipetū rākṣasā bhīmāḥ śailā vajrahatā iva //
Rām, Utt, 7, 49.2 nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi //
Rām, Utt, 15, 7.2 dhūmrākṣastāḍito mūrdhni vihvalo nipapāta ha //
Rām, Utt, 15, 27.2 kṛttamūla ivāśoko nipapāta dhanādhipaḥ //
Rām, Utt, 19, 16.2 talenābhihato mūrdhni sa rathānnipapāta ha //
Rām, Utt, 19, 17.2 vajradagdha ivāraṇye sālo nipatito mahān //
Rām, Utt, 21, 28.2 raṇe tasminnipatitā dāvadagdhā nagā iva //
Rām, Utt, 22, 37.1 yadi hyasminnipatite na mriyetaiṣa rākṣasaḥ /
Rām, Utt, 26, 32.2 nalakūbaram āsādya pādayor nipapāta ha //
Rām, Utt, 30, 31.2 tatrārdhaṃ tasya yaḥ kartā tvayyardhaṃ nipatiṣyati //
Rām, Utt, 32, 46.2 nipapāta sthitaḥ śailo vajrivajrahato yathā //
Rām, Utt, 36, 2.2 pādayor nyapatad vāyustisro'vasthāya vedhase //
Rām, Utt, 46, 6.2 ityañjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ //
Rām, Utt, 47, 1.2 paraṃ viṣādam āgamya vaidehī nipapāta ha //
Rām, Utt, 61, 13.1 tasminnipatite vīre hāhākāro mahān abhūt /
Saundarānanda
SaundĀ, 11, 54.2 yacca duḥkhaṃ nipatatāṃ duḥkhameva viśiṣyate //
SaundĀ, 13, 37.2 nipatanto nivāryāste mahatā smṛtivarmaṇā //
Saṅghabhedavastu
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amaruśataka
AmaruŚ, 1, 2.1 kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa /
AmaruŚ, 1, 10.2 lajjāmantharatārakeṇa nipataddhārāśruṇā cakṣuṣā dṛṣṭvā māṃ hasitena bhāvimaraṇotsāhastayā sūcitaḥ //
AmaruŚ, 1, 48.2 karmavyagrakuṭumbinīkucataṭasvedacchidaḥ prāvṛṣaḥ prārambhe nipatanti kandaladalollāsāḥ payobindavaḥ //
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 9.2 garbhe nipatite tīkṣṇaṃ madyaṃ sāmarthyataḥ pibet //
Bhallaṭaśataka
BhallŚ, 1, 21.1 pathi nipatitāṃ śūnye dṛṣṭvā nirāvaraṇānāṃ navadadhighaṭīṃ garvonnaddhaḥ samuddhurakandharaḥ /
BhallŚ, 1, 64.2 kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat //
Bodhicaryāvatāra
BoCA, 10, 14.1 paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 83.2 nipatyotpatya ca punaḥ siṃhāsanatalaṃ gataḥ //
BKŚS, 4, 112.2 aṣṭau nipatitā vahnāv añjaler viralāṅguleḥ //
BKŚS, 5, 166.2 nipatan dharaṇīpṛṣṭhe putreṇa lambhitaḥ kṣaṇam //
BKŚS, 12, 5.2 nāsti naḥ svāminīty uktvā devyor nipatitā puraḥ //
BKŚS, 15, 97.2 nipatanti na nistriṃśāḥ śūrāṇāṃ tvādṛśām iti //
BKŚS, 28, 89.2 atheyaṃ mekhalā srastā śayyāyāṃ nipatiṣyati //
Daśakumāracarita
DKCar, 1, 1, 71.3 ahaṃ samīpalatāgulmake praviśya parīkṣamāṇo 'tiṣṭham nipatitaṃ bālakaṃ pallavakavalamivādadati gajapatau kaṇṭhīravo mahāgraheṇa nyapatat /
DKCar, 1, 1, 71.3 ahaṃ samīpalatāgulmake praviśya parīkṣamāṇo 'tiṣṭham nipatitaṃ bālakaṃ pallavakavalamivādadati gajapatau kaṇṭhīravo mahāgraheṇa nyapatat /
DKCar, 1, 1, 71.4 bhayākulena dantāvalena jhaṭiti viyati samutpātyamāno bālako nyapatat /
DKCar, 1, 1, 78.1 tato viṣamaviṣajvālāvalīḍhāvayavā sā dharaṇītale nyapatat /
DKCar, 2, 2, 71.1 urasi cāsya śithilitamalanicayānmukhānnipatato 'śrubindūnalakṣayam //
DKCar, 2, 3, 11.1 tatra ca me śārdūlanakhāvalīnipatitāyāḥ pāṇibhraṣṭaḥ sa bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
DKCar, 2, 3, 171.1 tena tu me pādayornipatyābhihitam rambhoru sahasva matkṛtāni duścaritāni //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
Divyāvadāna
Divyāv, 1, 72.0 yadi balavāṃścauro bhavati sārthasya purastānnipatati //
Divyāv, 1, 73.0 durbalo bhavati pṛṣṭhato nipatati //
Divyāv, 1, 77.0 athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati amba gacchāmi avalokitā bhava mahāsamudramavatarāmi //
Divyāv, 2, 72.0 pūrṇo 'pi pituḥ pādayor nipatya kathayati tāta mamāpi kalyatāmāvārīsamutthitaṃ dravyamiti //
Divyāv, 3, 186.0 upasaṃkramya dhanasaṃmatasya rājñaḥ pādayor nipatitaḥ //
Divyāv, 3, 190.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve rājānaḥ pādayor nipatanti rājño mahārāja cakravartinaḥ //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 204.0 ekāntaniṣaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve cakravartinaḥ pādayor nipatanti tathāgatasya mahārāja arhataḥ samyaksambuddhasya //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 4, 12.0 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavahuhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 4, 12.0 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavahuhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 7, 111.0 tataḥ kroḍamallakāḥ pradhāvitāḥ bhūmau nipatitaṃ gṛhṇīma iti //
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 8, 76.0 upasaṃkramya bhagavataḥ pādayor nipatya bhagavantamidamavocan adhivāsayatu asmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 10, 44.1 te mūlanikṛttā iva drumāḥ pādayor nipatya praṇidhānaṃ kartumārabdhāḥ //
Divyāv, 10, 54.1 tasya ṛddhyā gacchato rājño brahmadattasyopari chāyā nipatitā //
Divyāv, 11, 16.1 upasaṃkramyobhābhyāṃ jānubhyāṃ bhagavataḥ pādayor nipatya pādau jihvayā nileḍhumārabdhaḥ //
Divyāv, 11, 34.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 11, 34.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 12, 176.1 tat tasyopari nipatitam //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Divyāv, 13, 376.1 tānyasya divyānyutpalapadmakumudapuṇḍarīkamandārakāṇi puṣpāṇi bhūtvā kāye nipatanti //
Divyāv, 13, 378.1 tadapi divyāni puṣpāṇi māndārakāṇi bhūtvā kāye nipatitumārabdham //
Divyāv, 13, 380.1 tadapi divyānyagurucūrṇāni tamālapatracūrṇāni bhūtvā nipatitumārabdham //
Divyāv, 13, 465.1 sa tāmatikrānta ātapena spṛṣṭo madyakṣiptaḥ pṛthivyāṃ nipatitaḥ //
Divyāv, 13, 491.1 sa durbalaprāṇo bhūmau nipatitaḥ //
Divyāv, 13, 496.1 sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati avatarāvatara mahādakṣiṇīya mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti //
Divyāv, 17, 239.1 aho bata me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ patet ekakārṣāpaṇo 'pi bahir na nipatet //
Divyāv, 17, 241.1 ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 18, 351.1 sa ca śreṣṭhī taṃ caityaṃ kṛtvā nirīkṣya pādayor nipatya praṇidhānaṃ karoti //
Divyāv, 18, 441.1 dīpo rājā bhagavato buddhasya pādayor nipatya vijñāpayati bhagavan adhiṣṭhānaṃ praviśa //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 19, 64.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 195.1 pādayor nipatya kathayati bhagavan mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalam //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 20, 86.1 atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati //
Harivaṃśa
HV, 20, 8.2 tatas tābhiḥ sahaivāśu nipapāta vasuṃdharām //
HV, 20, 11.1 tasmin nipatite devāḥ putre 'treḥ paramātmani /
Harṣacarita
Harṣacarita, 1, 68.1 mahatāṃ copari nipatann aṇur api sṛṇiriva kariṇāṃ kleśaḥ kadarthanāyālam //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Kirātārjunīya
Kir, 5, 23.1 divyastrīṇāṃ sacaraṇalākṣārāgā rāgāyāte nipatitapuṣpāpīḍāḥ /
Kir, 7, 22.1 sadhvānaṃ nipatitanirjharāsu mandraiḥ saṃmūrchan pratininadair adhityakāsu /
Kir, 9, 19.2 khe rarāja nipatatkarajālaṃ vāridheḥ payasi gāṅgam ivāmbhaḥ //
Kir, 13, 20.2 nipapāta javādiṣu pinākān mahato 'bhrād iva vaidyutaḥ kṛśānuḥ //
Kir, 13, 30.2 nipatantam ivoṣṇaraśmim urvyāṃ valayībhūtataruṃ dharāṃ ca mene //
Kir, 16, 29.2 atarkitaṃ pāṇitalān nipetuḥ kriyāphalānīva tadāyudhāni //
Kir, 18, 6.1 nipatite 'dhiśirodharam āyate samam aratniyuge 'yugacakṣuṣaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 92.1 devās tadante haram ūḍhabhāryaṃ kirīṭabaddhāñjalayo nipatya /
Kāmasūtra
KāSū, 2, 7, 17.1 apsu badarasyeva nipatataḥ phūtkṛtam //
Kātyāyanasmṛti
KātySmṛ, 1, 524.1 na ced dhanikadoṣeṇa nipated vā mriyeta vā /
Kūrmapurāṇa
KūPur, 1, 16, 56.1 athāṇḍabhedānnipapāta śītalaṃ mahājalaṃ tat puṇyakṛdbhiśca juṣṭam /
KūPur, 2, 37, 17.1 pade nipetuḥ smitamācaranti gāyanti gītāni munīśaputrāḥ /
Laṅkāvatārasūtra
LAS, 2, 12.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataścaraṇayornipatya bhagavantaṃ praśnaṃ paripṛcchati sma /
LAS, 2, 170.19 punaraparaṃ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvāstathāgatānām arhatāṃ samyaksaṃbuddhānāṃ caraṇayornipatya praśnān paripṛcchanti /
Liṅgapurāṇa
LiPur, 1, 29, 18.1 kāścijjagustaṃ nanṛturnipetuś ca dharātale /
LiPur, 1, 29, 21.1 viparītā nipeturvai visrastāṃśukamūrdhajāḥ /
LiPur, 1, 43, 13.1 nipeturvihvalātyarthaṃ rakṣāścakruś ca maṅgalam /
LiPur, 1, 43, 15.2 viceṣṭaś ca lalāpāsau mṛtavannipapāta ca //
LiPur, 1, 52, 9.2 merorantarakūṭeṣu nipapāta caturṣvapi //
LiPur, 1, 64, 66.2 bhakṣito rakṣasā tātastaveti nipapāta ca //
LiPur, 1, 64, 81.1 hā rudra rudra rudreti ruroda nipapāta ca /
LiPur, 1, 64, 89.2 nipapāta ca hṛṣṭātmā pādayostasya sādaram //
LiPur, 1, 71, 147.1 gaṅgākāśānnipatitā bhāti mūrdhni vibhoryathā /
LiPur, 1, 91, 31.1 śvabhre yo nipatetsvapne dvāraṃ cāpi pidhīyate /
LiPur, 1, 100, 32.1 chinnaṃ ca nipapātāsu śirastasya rasātale /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
Matsyapurāṇa
MPur, 10, 7.2 tatkāyānmathyamānāttu nipeturmlecchajātayaḥ //
MPur, 38, 21.2 tānabruvaṃ patamānastadāhaṃ satāṃ madhye nipateyaṃ kathaṃ nu //
MPur, 77, 13.2 nipeturye dharaṇyāṃ tu śālimudgekṣavaḥ smṛtāḥ //
MPur, 92, 11.1 amṛtaṃ pibatāṃ ye tu nipeturbhuvi śīkarāḥ /
MPur, 103, 12.3 bhūmau nipatitāḥ sarve rudantastu samantataḥ //
MPur, 135, 46.2 saśastrā nipatanti sma sapakṣā iva bhūdharāḥ //
MPur, 136, 28.2 nyapatannasurāstūrṇaṃ tripurādyuddhalālasāḥ //
MPur, 136, 39.2 chinnāḥ karivarākārā nipetuste dharātale //
MPur, 138, 15.3 nipatantyarṇavajale bhīmanakratimiṅgile //
MPur, 140, 65.2 nipatantyarṇavajale siñjamānavibhūṣaṇāḥ //
MPur, 141, 46.1 samāgamya lavau dvau tu madhyāhnānnipatanraviḥ /
MPur, 150, 10.1 sa tu prāsaprahāreṇa mūrchito nyapatadbhuvi /
MPur, 150, 85.2 nipapāta rathopasthe jarjaro dhūrvaho yathā //
MPur, 152, 15.2 tasminnipatite bhūmau dānave vīryaśālini //
MPur, 152, 34.2 tau dānavābhyāṃ viṣamaiḥ prahārairnipetururvyāṃ ghanapāvakābhau //
MPur, 153, 35.1 yasminyasminnipatati suravṛnde gajāsuraḥ /
MPur, 153, 52.1 vitresurdudruvurjagmurnipetuśca sahasraśaḥ /
MPur, 153, 66.2 cikṣepa vegāddaityendro nipapātāsya mūrdhani //
MPur, 153, 95.2 nipapātātivegenādārayatpṛthivīṃ tataḥ //
MPur, 163, 23.2 na spṛśanti ca tā devaṃ nipatantyo'niśaṃ bhuvi //
MPur, 163, 54.2 mahīdharā nāgagaṇā nipeturamitaujasaḥ //
MPur, 172, 16.1 tata ulkāsahasrāṇi nipetuḥ khagatānyapi /
Meghadūta
Megh, Uttarameghaḥ, 25.1 āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī /
Nāradasmṛti
NāSmṛ, 2, 12, 28.1 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
Nāṭyaśāstra
NāṭŚ, 4, 63.1 hastau nipatitau corvorvartitaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 156.1 śanairnipatitau caiva jñeyaṃ tad avahitthakam /
Suśrutasaṃhitā
Su, Sū., 1, 36.1 āgantavas tu ye rogās te dvidhā nipatanti hi /
Su, Sū., 11, 19.1 tasminnipatite vyādhau kṛṣṇatā dagdhalakṣaṇam /
Su, Sū., 33, 15.1 yastāmyati visaṃjñaś ca śete nipatito 'pi vā /
Su, Cik., 17, 45.1 sāmānyametadupadiṣṭamato viśeṣāddoṣān payonipatitān śamayedyathāsvam /
Su, Cik., 29, 20.2 tāni śukle ca kṛṣṇe ca jāyante nipatanti ca //
Su, Ka., 3, 19.2 krodho vigrahavān bhūtvā nipapātātidāruṇaḥ //
Su, Utt., 39, 40.2 śvasannipatitaḥ śete pralāpopadravāyutaḥ //
Su, Utt., 41, 8.1 udrekāttatra liṅgāni doṣāṇāṃ nipatanti hi /
Tantrākhyāyikā
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
TAkhy, 1, 229.1 tato 'sau tasyāḥ pādayor nipatitaḥ //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
TAkhy, 2, 58.1 sūkareṇāpi prahāramūrchitenottamaṃ javam āsthāyāvaskarapradeśe tathābhyāhataḥ yena gatāsus tridhāgataśarīro nipatitaḥ //
TAkhy, 2, 292.1 tatrāsau nirbhartsyamāno 'pi kathamapi gṛhe praviśyālindake nipatyāvasthitaḥ //
TAkhy, 2, 295.1 athāsau kaulikaḥ kuśān āstīrya bhūmau nipatya supto 'paśyat tāv eva dvau puruṣau //
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇupurāṇa
ViPur, 3, 18, 31.1 na hyāptavādā nabhaso nipatanti mahāsurāḥ /
ViPur, 5, 6, 19.1 bhagnaskandhau nipatitau bhagnaśākhau mahītale /
ViPur, 5, 7, 11.3 nipapāta hrade tatra sarparājasya vegitaḥ //
ViPur, 5, 8, 10.1 tataḥ phalānyanekāni tālāgrānnipatankharaḥ /
ViPur, 5, 9, 36.2 nipapāta mahīpṛṣṭhe daityavaryo mamāra ca //
ViPur, 5, 16, 14.2 nipapāta dvidhābhūto vaidyutena yathā drumaḥ //
ViPur, 5, 27, 20.1 antaḥpure nipatitaṃ māyāvatyā samanvitam /
ViPur, 6, 5, 17.2 pūtivraṇān nipatito dharaṇyāṃ kṛmiko yathā //
Śatakatraya
ŚTr, 1, 31.1 lāṅgūlacālanam adhaścaraṇāvapātaṃ bhūmau nipatya vadanodaradarśanaṃ ca /
ŚTr, 1, 37.1 siṃhaḥ śiśur api nipatati madamalinakapolabhittiṣu gajeṣu /
ŚTr, 1, 38.2 śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇalavaprāyāḥ samastā ime //
ŚTr, 1, 85.1 bhagnāśasya karaṇḍapiṇḍitatanor mlānendriyasya kṣudhā kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
ŚTr, 2, 25.1 urasi nipatitānāṃ srastadhammillakānāṃ mukulitanayanānāṃ kiṃcidunmīlitānām /
ŚTr, 3, 76.1 yato meruḥ śrīmān nipatati yugāntāgnivalitaḥ samudrāḥ śuṣyanti pracuramakaragrāhanilayāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 29.2 ārabdhakarmanirvāṇo nyapatat pāñcabhautikaḥ //
BhāgPur, 1, 9, 4.1 dṛṣṭvā nipatitaṃ bhūmau divaścyutam ivāmaram /
BhāgPur, 1, 14, 23.1 taṃ pādayornipatitam ayathāpūrvam āturam /
BhāgPur, 3, 16, 34.1 tadā vikuṇṭhadhiṣaṇāt tayor nipatamānayoḥ /
BhāgPur, 3, 17, 3.1 utpātā bahavas tatra nipetur jāyamānayoḥ /
BhāgPur, 3, 19, 18.2 digbhyo nipetur grāvāṇaḥ kṣepaṇaiḥ prahitā iva //
BhāgPur, 3, 21, 38.1 yasmin bhagavato netrān nyapatann aśrubindavaḥ /
BhāgPur, 3, 22, 17.2 viśvāvasur nyapatat svād vimānād vilokya sammohavimūḍhacetāḥ //
BhāgPur, 3, 22, 29.2 nyapatan yatra romāṇi yajñasyāṅgaṃ vidhunvataḥ //
BhāgPur, 4, 10, 24.2 nipeturgaganādasya kabandhāny agrato 'nagha //
BhāgPur, 4, 10, 25.1 tataḥ khe 'dṛśyata girirnipetuḥ sarvatodiśam /
BhāgPur, 8, 6, 35.1 nipatan sa giristatra bahūn amaradānavān /
BhāgPur, 11, 4, 19.1 saṃstunvato nipatitān śramaṇān ṛṣīṃś ca śakraṃ ca vṛtravadhatas tamasi praviṣṭam /
Bhāratamañjarī
BhāMañj, 1, 36.2 kūpe nipatito dūrādāhūto guruṇāvadat //
BhāMañj, 1, 37.1 arkapatrāśanādandhaḥ kūpe nipatitaḥ prabho /
BhāMañj, 1, 188.2 bhujagāḥ sarpasatrāgnau nipetuḥ kuñjaropamāḥ //
BhāMañj, 1, 319.1 pādayornipapātāsya bhīto daityapatistataḥ /
BhāMañj, 1, 394.2 vasiṣṭhena vayaṃ śaptā nipatāmo mahītale //
BhāMañj, 1, 417.3 vaśiṣṭhaśāpān nipatadvasumokṣakṛtakṣaṇā //
BhāMañj, 1, 608.1 śarastambhe nipatitāttasmānmithunamuttamam /
BhāMañj, 1, 1067.1 yadaiva nyapatadbāṇastasmillakṣye kirīṭinaḥ /
BhāMañj, 5, 150.1 kiṃ tairvivekarahitairnipatadbhiḥ pade pade /
BhāMañj, 5, 455.2 yayātiścātimānena nipapāta mahītalam //
BhāMañj, 6, 203.1 hematāle nipatite saṃrabdho 'tha pitāmahaḥ /
BhāMañj, 6, 386.1 nāge nipatite tasminrakṣite ca suyodhane /
BhāMañj, 6, 411.2 nipetuḥ sahasā yodhā bahavo vigatāsavaḥ //
BhāMañj, 6, 479.2 tasminnipatite vīre ketau sarvadhanuṣmatām //
BhāMañj, 7, 19.1 bhidyamāneṣu sainyeṣu nipatadgajavājiṣu /
BhāMañj, 7, 109.1 tasminnipatite vīre kakude sarvabhūbhujām /
BhāMañj, 7, 158.1 nipatadbhiraviśrāntaśchannāṃ cakre sa medinīm /
BhāMañj, 7, 217.1 tasminnipatite vīre bālacūta ivānilaiḥ /
BhāMañj, 7, 323.2 cakāra nipatacchatrurājahaṃsāvalīsitām //
BhāMañj, 7, 515.2 kālavaktrānnipatitaṃ sātyakiṃ menire janāḥ //
BhāMañj, 7, 532.1 tasminnipatite vīre jayadrathavadhotsukaḥ /
BhāMañj, 7, 540.2 pātayiṣyati yastulyaṃ tasyāpi nipatiṣyati //
BhāMañj, 7, 544.1 tasminnipatite vīre trailokyāścaryakāriṇā /
BhāMañj, 8, 78.2 kākena sārdhaṃ śaravannipapāta smitānanaḥ //
BhāMañj, 10, 52.2 apsarodarśanātpūrvaṃ śukraṃ nipatitaṃ jale //
BhāMañj, 10, 84.2 duryodhano 'tha nipapāta divaṃ vilokya vajrāvapātahatapakṣa ivādrirājaḥ //
BhāMañj, 12, 18.1 adho nipatitastasyāḥ pādayordharmanandanaḥ /
BhāMañj, 13, 349.2 kāko nipatito daivānmadarthaṃ preritaḥ śaraḥ /
BhāMañj, 13, 714.2 na jānīmaḥ kadā kasminkṛtānto nipatiṣyati //
BhāMañj, 13, 1061.1 dagdhāḥ krodhena śocanti krodhāndhā nipatanti ca /
BhāMañj, 13, 1548.1 putraṃ nipatitaṃ dṛṣṭvā śāntakrodho muniḥ śanaiḥ /
BhāMañj, 13, 1636.1 bhikṣāpātre nipatitaṃ tadreṇu brahmacāriṇaḥ /
BhāMañj, 17, 15.2 tasminnipatite pṛṣṭo bhīmenoce nṛpaḥ punaḥ //
BhāMañj, 17, 18.1 ityukte vrajatā rājñā nipapāta dhanaṃjayaḥ /
BhāMañj, 17, 20.1 bhīmastato nipatitaḥ patito 'smītyuvāca tam /
Garuḍapurāṇa
GarPur, 1, 9, 11.3 puṣpaṃ nipatitaṃ yatra mūrdhno devasya śārṅgiṇaḥ //
GarPur, 1, 68, 16.1 tasyāsthileśo nipapāta yeṣu bhuvaḥ pradeśeṣu kathaṃcideva /
GarPur, 1, 109, 18.2 kaḥ kālasya na gocarāntaragataḥ ko 'rtho gato gauravaṃ ko vā durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān //
GarPur, 1, 155, 31.2 sasaṃnyāsaṃ nipatitāḥ prāṇāghātanasaṃśrayāḥ //
Gītagovinda
GītGov, 2, 31.2 niḥsahanipatitatanulatayā madhusūdanam uditamanojam //
GītGov, 4, 4.1 aviralanipatitamadanaśarāt iva bhavadavanāya viśālam /
Hitopadeśa
Hitop, 1, 37.4 yadā tu nipatiṣyanti vaśam eṣyanti me tadā //
Hitop, 2, 14.1 atha gacchatas tasya sudurganāmni mahāraṇye saṃjīvako bhagnajānur nipatitaḥ /
Hitop, 2, 25.2 yā prakṛtyaiva capalā nipataty aśucāv api /
Hitop, 2, 42.3 lāṅgūlacālanam adhaś caraṇāvapātaṃ bhūmau nipatya vadanodaradarśanaṃ ca /
Hitop, 3, 60.3 asty araṇye kaścicchṛgālaḥ svecchayā nagaropānte bhrāmyan nīlībhāṇḍe nipatitaḥ /
Kathāsaritsāgara
KSS, 1, 1, 58.1 nipatya pādayostābhyāṃ jayayā saha bodhitā /
KSS, 2, 1, 48.1 tasyāṃ snāntīmakasmācca lākṣāliptāṃ nipatya tām /
KSS, 2, 2, 37.1 nipetuḥ stanayos tasyāḥ saṃtaptā bāṣpabindavaḥ /
KSS, 2, 2, 117.2 muṣitāḥ smo nipatyādya bahvaśvārohasenayā //
KSS, 2, 4, 113.1 tatra dṛṣṭvā ca taccarma nipatyāmiṣaśaṅkayā /
KSS, 3, 3, 25.1 tato 'kasmānnipatyaiva ninye kvāpyapahṛtya sā /
KSS, 3, 4, 363.2 tāvattasyāstadutsaṅge nipapātāṅgulīyakam //
KSS, 3, 6, 18.2 prakṣipta iva kenāpi nipapāta tataḥ kṣitau //
KSS, 3, 6, 173.1 saṃstabhya cātra prāsādaṃ gaṅgāyāṃ khān nipatya ca /
KSS, 4, 2, 165.1 mayā giritaṭāt tasmānnipatya prasabhaṃ tataḥ /
KSS, 4, 2, 198.1 tāvan nipatya sahasā tān vimohya svaśaktitaḥ /
KSS, 4, 2, 201.2 tārkṣyaḥ pravavṛte bhoktuṃ tān nipatya punaḥ punaḥ //
KSS, 4, 2, 223.1 kṣaṇāccātra nipatyaiva mahāsattvaṃ jahāra tam /
KSS, 4, 2, 225.1 tatkālaṃ puṣpavṛṣṭiś ca nipapāta nabhastalāt /
KSS, 4, 3, 75.2 puṣpavarṣair nipatitaṃ prasṛtaṃ dundubhisvanaiḥ //
KSS, 4, 3, 92.1 tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ /
KSS, 5, 1, 108.2 taṃ śivaṃ paramaprahvo nipapātāsya pādayoḥ //
KSS, 5, 1, 228.2 kiṃcit kiṃ punarāpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ //
KSS, 5, 3, 247.2 vitrāsād bhraṣṭanistriṃśo nipapātāsanād bhuvi //
KSS, 6, 1, 45.1 nipatiṣyati yadyekastailabinduritastava /
KSS, 6, 1, 113.2 udgāḍhapīḍitāḥ klāntā nipetur dharaṇītale //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.1 viṣayavaicitryaṃ tu yathājaladharanipatajjalakaṇopajīvitvaṃ cātakānāṃ mayūrāṇām avakarāhāratvaṃ kukkuṭādīnāṃ ca kamalakiñjalkarasāsvādanaṃ madhukarasārasānām ityādi /
Narmamālā
KṣNarm, 2, 136.1 bhaṭṭairbhaṭṭaiḥ sadiviraiḥ śaṭīnipatito janaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
Rasahṛdayatantra
RHT, 2, 8.2 tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ //
RHT, 14, 16.2 nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //
RHT, 16, 21.2 bījaṃ sūtasyopari nipatati badhnātyasaṃdeham //
Rasamañjarī
RMañj, 9, 37.2 nipatanti keśanicayāḥ kautukamidam adbhutaṃ kurute //
Rasaprakāśasudhākara
RPSudh, 1, 112.1 nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ /
Rasaratnasamuccaya
RRS, 1, 66.2 yāvadagnimukhādreto nyapatadbhūrisārataḥ //
RRS, 3, 27.1 dugdhe nipatito gandho galitaḥ pariśudhyati /
RRS, 3, 30.3 druto nipatito gandho binduśaḥ kācabhājane //
RRS, 5, 234.3 tasminnipatitaṃ tailamādeyaṃ śvitranāśanam //
RRS, 9, 13.2 yasminnipatati sūtaḥ proktaṃ taddīpikāyantram //
Rasaratnākara
RRĀ, Ras.kh., 8, 84.1 taṃ dṛṣṭvā daṇḍavadbhūmau nipatenmantramuccaret /
Rasendracūḍāmaṇi
RCūM, 5, 75.2 pidhānalagnadhūmo 'sau galitvā nipatedrase //
RCūM, 11, 14.2 dugdhe nipatito gandho galitvā pariśudhyati //
RCūM, 14, 226.1 tatra nipatitaṃ tailamādeyaṃ śvitranāśanam /
RCūM, 15, 12.2 śatayojananimne'sau nyapatatkūpake khalu //
Rasārṇava
RArṇ, 7, 43.1 ekadhā sasyakas tasmāt dhmāto nipatito bhavet /
RArṇ, 12, 203.1 bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 8.0 saṅgakaraṇe punarviṣayabhoge nipatati //
Skandapurāṇa
SkPur, 4, 14.2 preritaṃ devadevena nipapāta havirbhuji //
SkPur, 20, 51.2 tataḥ sa śokasaṃtapto nyapatadbhuvi duḥkhitaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 6.0 anyasya hi pādā yathā haritaśādvalopacitāyāṃ bhūmau nipatanti tathā na śarkarilāyāṃ kaṇṭakitāyāṃ vā //
Tantrasāra
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
Vetālapañcaviṃśatikā
VetPV, Intro, 17.1 ekasmin divase rājño hastāt patitaṃ phalaṃ markaṭena vidāritam tanmadhyād ratnam ekaṃ bhūmau nipatitam tasya kāntyā mahān uddyoto jātaḥ sarve'pi lokāḥ savismayāḥ saṃjātāḥ //
Ānandakanda
ĀK, 1, 7, 146.1 ānandāśrukaṇāḥ kṣaume nyapatanbahavo dṛśoḥ /
ĀK, 1, 7, 147.2 vātyāvaśena tadvastraṃ kṣīrābdhau nyapatattadā //
ĀK, 1, 16, 125.2 mā utpate mā nipate mā ca te cānyathā bhavet /
ĀK, 1, 23, 409.2 bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ //
ĀK, 1, 26, 74.1 pidhānalagnadhūmo'sau galitvā nipatedrase /
ĀK, 1, 26, 94.1 yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram /
ĀK, 2, 5, 2.2 pīyamānātsuraistasmānnipetuḥ kṣudrabindavaḥ //
Āryāsaptaśatī
Āsapt, 2, 72.1 antar nipatitaguñjāguṇaramaṇīyaś cakāsti kedāraḥ /
Āsapt, 2, 155.2 kṣiptaḥ kṣipto nipatann aṅge nartayati bhṛṅgas tām //
Āsapt, 2, 304.2 nipatati padaṃ na bhūmau jñātipuras tantuvāyasya //
Āsapt, 2, 305.1 nipatati caraṇe koṇe praviśya niśi yan nirīkṣate kas tat /
Āsapt, 2, 424.2 jaḍasamayanipatitānām anādarāyaiva na guṇāya //
Āsapt, 2, 437.1 medinyāṃ tava nipatati na padaṃ bahuvallabheti garveṇa /
Āsapt, 2, 449.1 muktāmbaraiva dhāvatu nipatatu sahasā trimārgagā vāstu /
Āsapt, 2, 652.2 nipatati nikāmatīkṣṇaṃ kaṭākṣabāṇo 'rjunapraṇayī //
Śukasaptati
Śusa, 6, 9.2 kṣutkṣāmasya karaṇḍapiṇḍitatanormlānendriyasya kṣudhā kṛtvākhurvivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
Śusa, 9, 1.8 yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati /
Śyainikaśāstra
Śyainikaśāstra, 6, 36.1 nipatya nakharākṣepakrūrakreṅkārakūjitam /
Śyainikaśāstra, 6, 43.1 dūrāllakṣyeṣu nipatan sthāne grahaṇamācaran /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.1 nipetur meghanirghoṣāt śikhareṣu mahībhṛtām /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 10.2 bhāṇḍake nipatedyāvat gandhastāvat samindhayet //
Bhāvaprakāśa
BhPr, 6, 8, 114.1 te nipeturghanadhvānācchikhareṣu mahībhṛtām /
Caurapañcaśikā
CauP, 1, 45.2 gandharvayakṣasurakiṃnaranāgakanyāṃ svargād aho nipatitām iva cintayāmi //
CauP, 1, 47.1 adyāpi tāṃ kanakakāntimadālasāṅgīṃ vrīḍotsukāṃ nipatitām iva ceṣṭamānām /
Gheraṇḍasaṃhitā
GherS, 1, 54.2 yāvad aśru nipatate trāṭakaṃ procyate budhaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 3.2 na śaśāka tad uddhartuṃ nyapatan mūrchitaḥ svayam //
Haribhaktivilāsa
HBhVil, 4, 112.1 tatpādapaṅkajād dhārāṃ nipatantīṃ svamūrdhani /
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 4.0 tathā uktavidhānena nipatati sati pātanakarmaṇi kṛte sati śuddhaḥ sūto bhavet //
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
MuA zu RHT, 14, 16.2, 3.0 tasyāpi bhasmanaḥ sattvaṃ ca nipatatītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 58.3 yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram //
RKDh, 1, 1, 74.2 tālādisattvaṃ nipatetsādhyayantraṃ taducyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 175.1 candrasūryaprabhā yadvannipatanti samaṃ nṛṣu /
SDhPS, 8, 90.1 upasaṃkramya bhagavataḥ pādayoḥ śirobhirnipatya evamāhuḥ /
SDhPS, 9, 2.1 evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya āyuṣmāṃśca rāhulo 'pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata /
SDhPS, 9, 2.1 evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya āyuṣmāṃśca rāhulo 'pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 49.3 dhūmenākulitā dīnā nyapataddhavyavāhane //
SkPur (Rkh), Revākhaṇḍa, 28, 122.3 yatkṛtvā prathamaṃ karma nipatettadanantaram //
SkPur (Rkh), Revākhaṇḍa, 42, 16.2 nipapāta tadā bhūmau chinnamūla iva drumaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 28.1 niśvāsaṃ paramaṃ muktvā nipapāta dharātale /
SkPur (Rkh), Revākhaṇḍa, 48, 33.2 nipetuḥ śikharāgrāṇi kampamānānyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 34.2 nipeturulkāpātāśca pādapā apyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 75.3 nipatadrudhiraṃ bhūmau durge gṛhṇīṣva māciram //
SkPur (Rkh), Revākhaṇḍa, 54, 16.2 mūrchitā vihvalā dīnā nipapāta mahītale //
SkPur (Rkh), Revākhaṇḍa, 90, 65.1 nipapāta śiras tasya parvatāśca cakampire /
SkPur (Rkh), Revākhaṇḍa, 103, 122.1 dvāvetau muktakeśau tu bhūmau nipatitau nṛpa /
SkPur (Rkh), Revākhaṇḍa, 209, 167.2 evamukte nipatito dhuryaḥ prāṇairvyayujyata /