Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Āpastambagṛhyasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 4.1 apareṇāgniṃ prācīm uttānāṃ nipātyāthāsyā dakṣiṇe nāsikāchidre 'ṅguṣṭhenānunayati puṃsavanam asy amuṣyā iti //
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 2.0 divam agreṇeti prāgagram udagagraṃ vā nipātayet //
Vaitānasūtra
VaitS, 7, 2, 25.1 syonāsmai bhaveti dvābhyāṃ nipātyamānam //
Āpastambagṛhyasūtra
ĀpGS, 14, 11.0 anavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvā pariplāvyāpareṇāgniṃ prācīmuttānāṃ nipātyottareṇa yajuṣāṅguṣṭhena dakṣiṇe nāsikāchidre 'pinayati //
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
Buddhacarita
BCar, 13, 43.1 śarīracittavyasanātapaistairevaṃvidhaistaiśca nipātyamānaiḥ /
Mahābhārata
MBh, 1, 2, 165.1 aśvatthāmāpi cātraiva droṇe yudhi nipātite /
MBh, 1, 8, 16.2 viṣopaliptān daśanān bhṛśam aṅge nyapātayat //
MBh, 1, 119, 37.1 daṃṣṭrāśca daṃṣṭriṇāṃ teṣāṃ marmasvapi nipātitāḥ /
MBh, 1, 137, 16.61 katham asmatkṛte pakṣaḥ pāṇḍor na hi nipātitaḥ /
MBh, 1, 180, 2.4 avaropyeha vṛkṣaṃ tu phalakāle nipātyate /
MBh, 2, 18, 1.2 patitau haṃsaḍibhakau kaṃsāmātyau nipātitau /
MBh, 2, 22, 45.1 diṣṭyā bhīmena balavāñ jarāsaṃdho nipātitaḥ /
MBh, 2, 38, 8.1 cetanārahitaṃ kāṣṭhaṃ yadyanena nipātitam /
MBh, 2, 43, 22.1 paśya sātvatamukhyena śiśupālaṃ nipātitam /
MBh, 2, 61, 6.1 asyāḥ kṛte manyur ayaṃ tvayi rājannipātyate /
MBh, 2, 65, 5.2 nādārau kramate śastraṃ dārau śastraṃ nipātyate //
MBh, 3, 15, 13.1 mama pāpasvabhāvena bhrātā yena nipātitaḥ /
MBh, 3, 15, 21.2 vaśībhūtāś ca me sarve bhūtale ca nipātitāḥ //
MBh, 3, 23, 40.1 evaṃ nihatya samare śālvaṃ saubhaṃ nipātya ca /
MBh, 3, 35, 6.1 sa no rājā dhṛtarāṣṭrasya putro nyapātayad vyasane rājyam icchan /
MBh, 3, 41, 16.2 manasā cakṣuṣā vācā dhanuṣā ca nipātyate //
MBh, 3, 42, 21.2 tayā nipātitā yuddhe svakarmaphalanirjitām /
MBh, 3, 47, 4.2 vāneyaṃ ca mṛgāṃścaiva śuddhair bāṇair nipātitān /
MBh, 3, 113, 2.2 sukhācca lokācca nipātayanti tānyugrakarmāṇi munīn vaneṣu //
MBh, 3, 154, 51.1 tasmin deśe yadā vṛkṣāḥ sarva eva nipātitāḥ /
MBh, 3, 158, 9.1 kuberasadanaṃ dṛṣṭvā rākṣasāṃś ca nipātitān /
MBh, 3, 190, 69.2 tato viditvā nṛpatiṃ nipātitam ikṣvākavo vai dalam abhyaṣiñcan //
MBh, 3, 230, 29.1 anye 'sya yugam achindan dhvajam anye nyapātayan /
MBh, 3, 230, 29.2 īṣām anye hayān anye sūtam anye nyapātayan //
MBh, 3, 255, 38.1 tam evānviṣa bhadraṃ te kiṃ te yodhair nipātitaiḥ /
MBh, 3, 273, 22.2 dvitīyena sanārācaṃ bhujaṃ bhūmau nyapātayat //
MBh, 3, 274, 1.2 tataḥ kruddho daśagrīvaḥ priye putre nipātite /
MBh, 3, 296, 34.2 yatra te puruṣavyāghrā bhrātaro 'sya nipātitāḥ //
MBh, 3, 297, 3.2 buddhyā vicintayāmāsa vīrāḥ kena nipātitāḥ //
MBh, 4, 38, 20.2 bindavo jātarūpasya śataṃ yasminnipātitāḥ /
MBh, 4, 60, 11.1 nipātite dantivare pṛthivyāṃ trāsād vikarṇaḥ sahasāvatīrya /
MBh, 5, 50, 37.2 vāsudevasahāyena jarāsaṃdho nipātitaḥ //
MBh, 5, 124, 11.2 abhilakṣyair nipātyante tāvacchāmyatu vaiśasam //
MBh, 6, 14, 9.2 narasiṃhaḥ pitā te 'dya pāñcālyena nipātitaḥ //
MBh, 6, 15, 63.2 kathaṃ śāṃtanavaṃ tāta pāṇḍuputrā nyapātayan //
MBh, 6, 15, 68.1 ke 'jayan ke jitāstatra hṛtalakṣā nipātitāḥ /
MBh, 6, 43, 14.3 dhvajaṃ cicheda samare sārathiṃ ca nyapātayat //
MBh, 6, 43, 22.2 yugeṣāṃ cicchide bāṇair dhvajaṃ caiva nyapātayat //
MBh, 6, 53, 13.2 nyapātayanta saṃhṛṣṭāḥ parasparakṛtāgasaḥ //
MBh, 6, 53, 14.2 nyapātayacchitaiḥ śastraiḥ senayor ubhayor api //
MBh, 6, 55, 14.1 nāsīd rathapathastatra yodhair yudhi nipātitaiḥ /
MBh, 6, 55, 82.2 bhīṣmaṃ rathāt paśya nipātyamānaṃ droṇaṃ ca saṃkhye sagaṇaṃ mayādya //
MBh, 6, 55, 130.2 prācyāśca sauvīragaṇāśca sarve nipātitāḥ kṣudrakamālavāśca /
MBh, 6, 60, 35.2 nipātayatyugradhanvā taṃ pramathnīta pārthivāḥ //
MBh, 6, 67, 30.1 bhagnacakrākṣanīḍāśca nipātitamahādhvajāḥ /
MBh, 6, 80, 6.2 rathaśreṣṭho rathāt tūrṇaṃ bhūmau pārtho nyapātayat //
MBh, 6, 80, 22.2 sārathiṃ cāsya samare kṣiprahasto nyapātayat /
MBh, 6, 80, 23.3 gautamasya hayān hatvā sārathiṃ ca nyapātayat //
MBh, 6, 102, 20.1 savarūthai rathair bhagnai rathibhiśca nipātitaiḥ /
MBh, 6, 112, 118.3 hayāṃścāsya tato jaghne sārathiṃ ca nyapātayat //
MBh, 6, 113, 24.2 virāṭasya priyo bhrātā śatānīko nipātitaḥ //
MBh, 6, 113, 25.2 sahasrāṇi mahārāja rājñāṃ bhallair nyapātayat //
MBh, 6, 114, 79.1 nipātayata gṛhṇīta vidhyatātha ca karṣata /
MBh, 6, 115, 61.1 diṣṭyā jayasi kauravya diṣṭyā bhīṣmo nipātitaḥ /
MBh, 7, 2, 2.1 śrutvā tu karṇaḥ puruṣendram acyutaṃ nipātitaṃ śāṃtanavaṃ mahāratham /
MBh, 7, 2, 8.2 mahāprabhāve varade nipātite lokaśreṣṭhe śāṃtanave mahaujasi /
MBh, 7, 2, 12.1 nipātite śāṃtanave mahārathe divākare bhūtalam āsthite yathā /
MBh, 7, 2, 14.2 nipātitaṃ cāhavaśauṇḍam āhave kathaṃ nu kuryām aham āhave bhayam //
MBh, 7, 7, 30.2 pāṇḍavānāṃ raṇe yodhān pārṣatena nipātitaḥ //
MBh, 7, 10, 48.2 yasya kopānmaheṣvāsau bhīṣmadroṇau nipātitau //
MBh, 7, 13, 30.2 nipātya nakulaḥ saṃkhye śaṅkhaṃ dadhmau pratāpavān //
MBh, 7, 19, 60.1 hayaughāśca rathaughāśca naraughāśca nipātitāḥ /
MBh, 7, 31, 20.1 akṣo bhagno dhvajaśchinnaśchatram urvyāṃ nipātitam /
MBh, 7, 31, 30.1 giriśṛṅgopamaścātra nārācena nipātitaḥ /
MBh, 7, 35, 39.2 nipātayann aśvavarāṃstāvakān so 'bhyarocata //
MBh, 7, 39, 29.3 sa dhvajaṃ kārmukaṃ cāsya chittvā bhūmau nyapātayat //
MBh, 7, 45, 18.1 tato duryodhanaḥ kruddhaḥ priye putre nipātite /
MBh, 7, 45, 25.2 chatraṃ dhvajaṃ niyantāram aśvāṃścāsya nyapātayat //
MBh, 7, 46, 17.1 tasmin droṇo bāṇaśataṃ putragṛddhī nyapātayat /
MBh, 7, 48, 27.2 sārohair viṣamā bhūmiḥ saubhadreṇa nipātitaiḥ //
MBh, 7, 48, 43.2 savaijayantyaṅkuśavarmayantṛbhir nipātitair niṣṭanatīva gauścitā //
MBh, 7, 48, 53.1 apetavidhvastamahārhabhūṣaṇaṃ nipātitaṃ śakrasamaṃ mahāratham /
MBh, 7, 49, 21.2 imaṃ samīkṣyāprativīryapauruṣaṃ nipātitaṃ devavarātmajātmajam //
MBh, 7, 50, 76.2 yatrābhimanyuḥ samare paśyatāṃ vo nipātitaḥ //
MBh, 7, 55, 13.2 ye tvā raṇe gataṃ vīraṃ na jānanti nipātitam //
MBh, 7, 55, 15.2 kathaṃ tvā virathaṃ vīraṃ drakṣyāmyanyair nipātitam //
MBh, 7, 56, 28.2 mayā kruddhena samare pāṇḍavārthe nipātitām //
MBh, 7, 57, 65.1 yena devārayaḥ sarve mayā yudhi nipātitāḥ /
MBh, 7, 65, 30.1 nihatair vāraṇair aśvaiḥ kṣatriyaiśca nipātitaiḥ /
MBh, 7, 67, 16.2 kirīṭamālī kaunteyo bhojānīkaṃ nyapātayat //
MBh, 7, 68, 57.2 nyapātayaddhayāñ śīghraṃ yatamānasya māriṣa /
MBh, 7, 93, 28.1 tato droṇasya yantāraṃ nipātyaikeṣuṇā bhuvi /
MBh, 7, 97, 22.1 kūbarair mathitaiścāpi dhvajaiścāpi nipātitaiḥ /
MBh, 7, 101, 31.3 śarair anekasāhasrair bhāradvājo nyapātayat //
MBh, 7, 103, 44.2 nandayiṣyatyamitrāṇi phalgunena nipātitaḥ //
MBh, 7, 103, 45.1 kaccid duryodhano rājā phalgunena nipātitam /
MBh, 7, 113, 25.3 nipātitadhvajarathaṃ hatavājinaradvipam //
MBh, 7, 114, 46.2 dhvajaṃ cicheda rādheyaḥ patākāśca nyapātayat //
MBh, 7, 119, 2.2 nigṛhya bhūriśravasā balād bhuvi nipātitaḥ //
MBh, 7, 119, 19.2 nyapātayacca samare saumadattiḥ śineḥ sutam //
MBh, 7, 120, 87.2 hayapravekottamanāgadhūrgatān kurupravīrān iṣubhir nyapātayat //
MBh, 7, 122, 35.3 hate tu bhūriśravasi saindhave ca nipātite //
MBh, 7, 125, 6.2 sa karṇo nirjitaḥ saṃkhye saindhavaśca nipātitaḥ //
MBh, 7, 130, 16.2 sārathiṃ cāsya bhallena smayamāno nyapātayat //
MBh, 7, 131, 43.1 ghaṭotkacastatastūrṇaṃ dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 135, 22.2 drauṇim ityabravīd vākyaṃ dṛṣṭvā yodhānnipātitān //
MBh, 7, 137, 19.1 somadattastvasaṃbhrānto dṛṣṭvā ketuṃ nipātitam /
MBh, 7, 149, 7.2 prayujya karma rakṣoghnaṃ kṣudraiḥ pārthair nipātitaḥ /
MBh, 7, 150, 45.1 ghaṭotkacastu saṃkruddho dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 154, 33.2 dṛṣṭvā balaughāṃśca nipātyamānān mahad bhayaṃ tava putrān viveśa //
MBh, 7, 156, 27.1 dharmasya loptā pāpātmā tasmād eṣa nipātitaḥ /
MBh, 7, 157, 21.2 sthāpayed yudhi vārṣṇeyastasmāt kṛṣṇo nipātyatām //
MBh, 7, 162, 29.2 nyapātayaṃstadā yuddhe narāḥ sma vijayaiṣiṇaḥ //
MBh, 7, 165, 48.1 harṣeṇa mahatā yukto bhāradvāje nipātite /
MBh, 7, 165, 80.2 ulūkaḥ prādravat tatra dṛṣṭvā droṇaṃ nipātitam //
MBh, 7, 165, 97.2 śaśaṃsa droṇaputrāya yathā droṇo nipātitaḥ //
MBh, 7, 165, 116.3 putraste dayito nityaṃ so 'śvatthāmā nipātitaḥ //
MBh, 7, 166, 19.1 pitā mama yathā kṣudrair nyastaśastro nipātitaḥ /
MBh, 7, 166, 40.2 śatrūnnipātayiṣyāmi mahāvāta iva drumān //
MBh, 7, 168, 32.1 nṛśaṃsaḥ sa mayākramya ratha eva nipātitaḥ /
MBh, 7, 169, 14.1 saptāvare tathā pūrve bāndhavāste nipātitāḥ /
MBh, 7, 170, 30.2 kalyāṇavṛtta ācāryo mayā yudhi nipātitaḥ //
MBh, 7, 172, 93.2 kauravāṇāṃ ca dīnānāṃ droṇe yudhi nipātite //
MBh, 8, 1, 16.2 paśyatāṃ dhārtarāṣṭrāṇāṃ phalgunena nipātitaḥ //
MBh, 8, 2, 4.2 prābhraśyanta karāgrebhyo dṛṣṭvā droṇaṃ nipātitam //
MBh, 8, 2, 20.2 hatvā sahasraśo yodhān arjunena nipātitaḥ //
MBh, 8, 4, 13.2 vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ //
MBh, 8, 4, 23.2 asicarmadharaḥ śrīmān saubhadreṇa nipātitaḥ //
MBh, 8, 4, 26.2 viśrāvya vairaṃ pārthena śrutāyuḥ sa nipātitaḥ //
MBh, 8, 4, 29.2 śyenavac caratā saṃkhye nakulena nipātitaḥ //
MBh, 8, 4, 36.2 śūrasenāś ca vikrāntāḥ sarve yudhi nipātitāḥ //
MBh, 8, 4, 52.2 yathā kṛṣṇena nihato muro raṇanipātitaḥ /
MBh, 8, 4, 63.3 aśaknuvadbhir bībhatsum abhimanyur nipātitaḥ //
MBh, 8, 4, 69.2 kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ //
MBh, 8, 4, 79.2 bāhlikena mahārāja kauraveṇa nipātitaḥ //
MBh, 8, 5, 41.3 mātaṅga iva mattena mātaṅgena nipātitaḥ //
MBh, 8, 5, 59.2 uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ //
MBh, 8, 5, 62.2 aśrauṣam aham etad vai bhīṣmadroṇau nipātitau //
MBh, 8, 5, 86.1 sa nūnam ṛṣabhaskandhaṃ dṛṣṭvā karṇaṃ nipātitam /
MBh, 8, 5, 98.2 diṣṭaṃ tena hi tat sarvaṃ yathā karṇo nipātitaḥ //
MBh, 8, 13, 8.1 narāṃś ca kārṣṇāyasavarmabhūṣaṇān nipātya sāśvān api pattibhiḥ saha /
MBh, 8, 19, 72.1 rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ /
MBh, 8, 26, 47.2 sūryodaye ko hi vimuktasaṃśayo garvaṃ kurvītādya gurau nipātite //
MBh, 8, 27, 22.2 na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau //
MBh, 8, 35, 1.3 yena karṇo mahābāhū rathopasthe nipātitaḥ //
MBh, 8, 51, 11.2 dhṛṣṭadyumnaśikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau //
MBh, 8, 57, 59.2 hayāṃś caturbhiś caturas tribhir dhvajaṃ dhanaṃjayo drauṇirathān nyapātayat //
MBh, 8, 58, 26.2 nārācair ardhacandraiś ca kṣipraṃ pārtho nyapātayat //
MBh, 8, 58, 27.1 athānyair daśabhir bhallaiḥ śirāṃsy eṣāṃ nyapātayat /
MBh, 8, 67, 27.1 dehāt tu karṇasya nipātitasya tejo dīptaṃ khaṃ vigāhyācireṇa /
MBh, 8, 68, 2.1 nipātitasyandanavājināgaṃ dṛṣṭvā balaṃ taddhatasūtaputram /
MBh, 8, 68, 51.1 śaśiprakāśānanam arjuno yadā kṣureṇa karṇasya śiro nyapātayat /
MBh, 8, 69, 1.2 tathā nipātite karṇe tava sainye ca vidrute /
MBh, 8, 69, 33.3 diṣṭyā jayasi govinda diṣṭyā karṇo nipātitaḥ //
MBh, 9, 1, 1.2 evaṃ nipātite karṇe samare savyasācinā /
MBh, 9, 1, 26.2 mlecchāśca pārvatīyāśca yavanāśca nipātitāḥ //
MBh, 9, 2, 59.1 ko vā mukham anīkānām āsīt karṇe nipātite /
MBh, 9, 17, 38.2 madrarājaṃ ca samare dṛṣṭvā śūraṃ nipātitam /
MBh, 9, 19, 25.1 nipātyamāne tu tadā gajendre hāhākṛte tava putrasya sainye /
MBh, 9, 56, 63.1 sa siṃhanādān vinanāda kauravo nipātya bhūmau yudhi bhīmam ojasā /
MBh, 9, 57, 48.2 vavarṣa maghavāṃstatra tava putre nipātite //
MBh, 9, 57, 51.2 mumucuste mahānādaṃ tava putre nipātite //
MBh, 9, 57, 52.2 antarbhūmigataścaiva tava putre nipātite //
MBh, 9, 57, 54.2 prākampanta tato rājaṃstava putre nipātite //
MBh, 9, 59, 44.2 diṣṭyā jayasi durdharṣa diṣṭyā śatrur nipātitaḥ //
MBh, 9, 60, 24.2 dṛṣṭiṃ bhrūsaṃkaṭāṃ kṛtvā vāsudeve nyapātayat //
MBh, 9, 60, 40.1 tavaiva duṣkṛtair vīrau bhīṣmadroṇau nipātitau /
MBh, 9, 64, 4.1 tatrāpaśyan mahātmānaṃ dhārtarāṣṭraṃ nipātitam /
MBh, 10, 1, 7.3 yat sa nāgāyutaprāṇaḥ putro mama nipātitaḥ //
MBh, 10, 1, 9.2 yat sametya raṇe pārthaiḥ putro mama nipātitaḥ //
MBh, 10, 5, 21.2 paśyatāṃ bhūmipālānām adharmeṇa nipātitaḥ //
MBh, 10, 8, 68.1 tāṃstu daivahatān pūrvaṃ paścād drauṇir nyapātayat /
MBh, 10, 8, 93.2 nyapātayanta ca parān pātayitvā tathāpiṣan //
MBh, 10, 8, 122.2 nyapātayannarān kruddhaḥ paśūn paśupatir yathā //
MBh, 10, 11, 12.1 ātmajāṃstena dharmeṇa śrutvā śūrānnipātitān /
MBh, 11, 11, 23.2 āyasī pratimā hyeṣā tvayā rājannipātitā //
MBh, 11, 20, 9.2 ayaṃ te puṇḍarīkākṣa sadṛśākṣo nipātitaḥ //
MBh, 11, 20, 10.2 rūpeṇa ca tavātyarthaṃ śete bhuvi nipātitaḥ //
MBh, 11, 21, 5.2 mātaṅgam iva mattena mātaṅgena nipātitam //
MBh, 11, 22, 1.2 āvantyaṃ bhīmasenena bhakṣayanti nipātitam /
MBh, 11, 22, 7.2 pākaśāsaninā saṃkhye vārddhakṣatrir nipātitaḥ //
MBh, 11, 23, 10.2 gajāṅkuśadharaḥ śreṣṭhaḥ śete bhuvi nipātitaḥ //
MBh, 11, 24, 8.2 chinnabāhuṃ naravyāghram arjunena nipātitam //
MBh, 11, 24, 18.2 yudhyataḥ samare 'nyena pramattasya nipātitaḥ //
MBh, 12, 1, 36.2 atha śūro maheṣvāsaḥ pārthenāsau nipātitaḥ //
MBh, 12, 27, 11.2 na bāṇaiḥ pātayāmāsa so 'rjunena nipātitaḥ //
MBh, 12, 112, 38.2 madīyānāṃ ca kupito mā tvaṃ daṇḍaṃ nipātayeḥ //
MBh, 12, 112, 57.2 śucer api hi yuktasya doṣa eva nipātyate //
MBh, 12, 137, 19.2 nipātyate 'sya putreṣu na cet pautreṣu naptṛṣu //
MBh, 12, 159, 42.1 sahasraṃ tveva varṣāṇāṃ nipātya narake vaset /
MBh, 12, 159, 42.2 tasmānnaivāvagūryāddhi naiva jātu nipātayet //
MBh, 13, 97, 17.3 śarair nipātayiṣyāmi sūryam astrāgnitejasā //
MBh, 13, 97, 27.2 prasādaye tvā viprarṣe kiṃ te sūryo nipātyate //
MBh, 13, 107, 61.1 parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet /
MBh, 14, 15, 15.2 dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ //
MBh, 14, 67, 21.2 sutaṃ paśyasva tasyemaṃ brahmāstreṇa nipātitam //
MBh, 14, 82, 9.1 na hi bhīṣmastvayā vīra yudhyamāno nipātitaḥ /
MBh, 14, 83, 18.2 hastāvāpaṃ patākāṃ ca dhvajaṃ cāsya nyapātayat //
MBh, 14, 85, 7.2 ādiśyādiśya tejasvī śirāṃsyeṣāṃ nyapātayat //
Manusmṛti
ManuS, 4, 164.1 parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet /
Rāmāyaṇa
Rām, Bā, 2, 12.1 tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam /
Rām, Ay, 110, 29.2 mameyaṃ tanayety uktvā sneho mayi nipātitaḥ //
Rām, Ār, 19, 25.1 nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ /
Rām, Ār, 26, 14.2 nyapātayata tejasvī caturas tasya vājinaḥ //
Rām, Ār, 26, 15.1 aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat /
Rām, Ār, 34, 9.1 kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ /
Rām, Ār, 36, 18.1 evam asmi tadā muktaḥ sahāyās te nipātitāḥ /
Rām, Ār, 49, 40.1 tatas tu taṃ pattrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam /
Rām, Ār, 60, 30.2 bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam //
Rām, Ār, 64, 36.1 sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ /
Rām, Ki, 19, 12.2 vālī vajrasamair bāṇair vajreṇeva nipātitaḥ //
Rām, Su, 14, 7.2 rāvaṇapratimo vīrye kabandhaśca nipātitaḥ //
Rām, Su, 14, 10.1 kharaśca nihataḥ saṃkhye triśirāśca nipātitaḥ /
Rām, Su, 24, 19.2 gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ //
Rām, Su, 44, 20.2 śirasyutpalapatrābhā durdhareṇa nipātitāḥ //
Rām, Su, 45, 15.1 sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ kṣarann asṛgdigdhavivṛttalocanaḥ /
Rām, Su, 45, 21.1 sa tena bāṇaiḥ prasabhaṃ nipātitaiś cakāra nādaṃ ghananādaniḥsvanaḥ /
Rām, Yu, 22, 21.2 udyamyodyamya rakṣobhir vānareṣu nipātitāḥ //
Rām, Yu, 33, 36.2 giriśṛṅgeṇa mahatā ratham āśu nyapātayat //
Rām, Yu, 36, 41.2 rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau //
Rām, Yu, 37, 16.2 dadarśa vānarāṇāṃ tu sarvaṃ sainyaṃ nipātitam //
Rām, Yu, 38, 19.2 yatra rāmaḥ saha bhrātrā śete yudhi nipātitaḥ //
Rām, Yu, 47, 116.1 nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm /
Rām, Yu, 57, 7.2 tathādya śayitā rāmo mayā yudhi nipātitaḥ //
Rām, Yu, 57, 59.2 nipātyamāneṣu ca rākṣaseṣu maharṣayo devagaṇāśca neduḥ //
Rām, Yu, 57, 87.2 nipātayāmāsa tadā mahātmā narāntakasyorasi vāliputraḥ //
Rām, Yu, 60, 43.2 nipātayitvā harisainyam ugram asmāñ śarair ardayati prasaktam //
Rām, Yu, 61, 4.2 tanmānayantau yadi rājaputrau nipātitau ko 'tra viṣādakālaḥ //
Rām, Yu, 64, 1.1 nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam /
Rām, Yu, 79, 7.3 balavyūhena mahatā śrutvā putraṃ nipātitam //
Rām, Yu, 79, 18.2 hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam //
Rām, Yu, 80, 44.2 mannimittam anāryeṇa samare 'dya nipātitau /
Rām, Yu, 84, 28.2 tato nyapātayat krodhācchaṅkhadeśe mahātalam //
Rām, Yu, 86, 6.2 samare vānaraśreṣṭho mahāpārśve nyapātayat //
Rām, Yu, 86, 18.2 rākṣasaḥ paramakruddho vāliputre nyapātayat //
Rām, Yu, 98, 22.2 rākṣasā vayam ātmā ca trayaṃ tulyaṃ nipātitam //
Rām, Yu, 111, 20.1 kharaśca nihataḥ saṃkhye dūṣaṇaśca nipātitaḥ /
Rām, Yu, 113, 1.2 cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat //
Rām, Utt, 1, 17.2 diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ //
Rām, Utt, 7, 32.2 rathaṃ ca sadhvajaṃ cāpaṃ vājinaśca nyapātayat //
Rām, Utt, 7, 50.2 nipātyamānair dadṛśe nirantaraṃ nipātyamānair iva nīlaparvataiḥ //
Rām, Utt, 7, 50.2 nipātyamānair dadṛśe nirantaraṃ nipātyamānair iva nīlaparvataiḥ //
Rām, Utt, 13, 22.2 savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam //
Rām, Utt, 15, 5.2 nimeṣāntaramātreṇa dve sahasre nipātite //
Rām, Utt, 27, 41.2 gadayā bhasmasādbhūto raṇe tasminnipātitaḥ //
Rām, Utt, 28, 44.2 nipātayāmāsa śarān pāvakādityavarcasaḥ //
Rām, Utt, 32, 48.1 apakrānteṣvamātyeṣu prahaste ca nipātite /
Rām, Utt, 35, 59.1 putrastasyāmareśena indreṇādya nipātitaḥ /
Rām, Utt, 59, 2.1 śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ /
Agnipurāṇa
AgniPur, 3, 22.2 aprāpyāthāmṛtaṃ daityā devair yuddhe nipātitāḥ /
AgniPur, 4, 16.2 hṛtavānatha rāmeṇa śiraśchittvā nipātitaḥ //
AgniPur, 4, 17.2 kārttavīryasya putraistu jamadagnirnipātitaḥ //
AgniPur, 14, 7.2 bhīṣmo 'straiḥ pāṇḍavaṃ sainyaṃ daśāhobhirnyapātayat //
AgniPur, 14, 9.1 hastyaśvarathapādātamanyonyāstranipātitam /
AgniPur, 14, 17.2 dvitīyāhani karṇastu arjunena nipātitaḥ //
AgniPur, 14, 20.2 rātrau suṣuptaṃ ca balaṃ pāṇḍavānāṃ nyapātayat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 56.2 teṣu nipātyaḥ kṣāro raktaṃ doṣaṃ ca visrāvya //
Bhallaṭaśataka
BhallŚ, 1, 78.1 tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na saṃpoṣitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 43.1 iti nirdhārya tasyāṃ ca mayā dṛṣṭir nipātitā /
BKŚS, 15, 93.2 tenāpi tvaritenāham abhramadhye nipātitaḥ //
BKŚS, 15, 98.2 vajrasthambacchidādakṣām asidhārāṃ nyapātayat //
BKŚS, 17, 33.2 vīṇādattakavīṇāyāṃ tato dṛṣṭiṃ nyapātayam //
BKŚS, 18, 270.2 śilānuṣṭhitavastrārdhe pūrvakāye nyapātayat //
Daśakumāracarita
DKCar, 1, 1, 71.2 taṃ vilokya bhītā sā bālakaṃ nipātya prādravat /
DKCar, 1, 4, 24.2 roṣāruṇito 'ham enaṃ paryaṅkatalānniḥśaṅko nipātya muṣṭijānupādaghātaiḥ prāharam /
Divyāvadāna
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 18, 601.1 tatastena dārakeṇainaṃ antargṛhaviśrabdhacārakramam avekṣya nirgacchantaṃ parāpṛṣṭhībhūtvā śarīre 'sya śastraṃ nipātya jīvitād vyaparopayati //
Harivaṃśa
HV, 8, 23.1 tasyā mayodyataḥ pādo na tu dehe nipātitaḥ /
HV, 30, 17.3 garuḍasthena cotsiktaḥ kālanemir nipātitaḥ //
Kirātārjunīya
Kir, 18, 11.2 caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ //
Kumārasaṃbhava
KumSaṃ, 8, 3.1 kaitavena śayite kutūhalāt pārvatī pratimukhaṃ nipātitam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.12 dṛśe iti dṛśeḥ kenpratyayo nipātyate dṛśe vikhye ca iti /
Kūrmapurāṇa
KūPur, 1, 14, 95.2 nipātyamānāḥ kālena samprāpyādityavarcasam /
KūPur, 1, 16, 52.2 vicintya devasya karāgrapallave nipātayāmāsa jalaṃ suśītalam //
KūPur, 1, 16, 60.1 praṇamya mūrdhnā punareva daityo nipātayāmāsa jalaṃ karāgre /
KūPur, 1, 21, 67.2 nipātito mayā saṃkhye videho dānaveśvaraḥ //
KūPur, 2, 37, 87.2 yad dṛṣṭaṃ bhavatā tasya liṅgaṃ bhuvi nipātitam /
Laṅkāvatārasūtra
LAS, 1, 44.23 tasya ca adhigamādyoginā yogaśabdo nipātyate adhigamaneneti /
Liṅgapurāṇa
LiPur, 1, 66, 42.2 bhārate yo mahātejāḥ saubhadreṇa nipātitaḥ //
LiPur, 1, 92, 163.2 tathā hārapure devi tava hāre nipātite //
LiPur, 1, 96, 73.2 utkṣipyotkṣipya saṃgṛhya nipātya ca nipātya ca //
LiPur, 1, 96, 73.2 utkṣipyotkṣipya saṃgṛhya nipātya ca nipātya ca //
LiPur, 1, 100, 17.1 nihatya muṣṭinā dantān pūṣṇaścaivaṃ nyapātayat /
Matsyapurāṇa
MPur, 12, 55.2 śrutāyur abhavattasmād bhārate yo nipātitaḥ //
MPur, 140, 43.2 kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ //
MPur, 163, 78.1 vidyutāṃ yatra saṃpātā nipātyante nagottame /
Nāradasmṛti
NāSmṛ, 2, 6, 15.2 hīnaṃ puruṣakāreṇa gopāyaiva nipātayet //
NāSmṛ, 2, 19, 24.1 nirgate tu pade tasmin naṣṭe 'nyatra nipātite /
NāSmṛ, 2, 19, 42.2 stene nipātayed daṇḍaṃ na yathā prathame tathā //
Nāṭyaśāstra
NāṭŚ, 4, 64.2 āvartya śukatuṇḍākhyamūrupṛṣṭhe nipātayet //
NāṭŚ, 4, 143.2 atikrāntakramaṃ kṛtvā samutplutya nipātayet //
NāṭŚ, 4, 144.2 ḍolāpādakramaṃ kṛtvā samutplutya nipātayet //
Suśrutasaṃhitā
Su, Śār., 8, 21.1 ajānatā gṛhīte tu śastre kāyanipātite /
Su, Cik., 2, 4.1 nānādhārāmukhaiḥ śastrair nānāsthānanipātitaiḥ /
Su, Cik., 8, 20.2 athoṣṭragrīvam eṣitvā chittvā kṣāraṃ nipātayet //
Su, Cik., 17, 21.1 nipātya śastraṃ tilanāgadantīyaṣṭyāhvakalkaiḥ paripūrayettām /
Su, Cik., 17, 23.2 mṛdūkṛtāmeṣya gatiṃ viditvā nipātayecchastram aśeṣakārī //
Su, Cik., 18, 18.2 nipātya vā śastramapohya medo dahet supakvaṃ tvathavā vidārya //
Su, Ka., 2, 26.2 vīryālpabhāvānna nipātayettat kaphāvṛtaṃ varṣagaṇānubandhi //
Viṣṇupurāṇa
ViPur, 2, 6, 12.1 snuṣāṃ sutāṃ cāpi gatvā mahājvāle nipātyate /
ViPur, 2, 13, 24.1 kiṃ vṛkairbhakṣito vyāghraiḥ kiṃ siṃhena nipātitaḥ /
ViPur, 4, 2, 86.2 ārūḍhayogo 'pi nipātyate 'dhaḥ saṅgena yogī kim utālpasiddhiḥ //
ViPur, 5, 5, 11.2 dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām //
ViPur, 5, 9, 38.1 saṃstūyamāno gopaistu rāmo daitye nipātite /
ViPur, 5, 20, 78.2 sunāmā balabhadreṇa līlayaiva nipātitaḥ //
ViPur, 5, 29, 29.2 tat kṣamyatāmadoṣāya tvatsutaḥ sa nipātitaḥ //
ViPur, 5, 30, 60.2 cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ //
ViPur, 6, 5, 48.2 uccān nipātyamānānāṃ kṣipyatāṃ kṣepayantrakaiḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 192.2 tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam //
YāSmṛ, 1, 355.1 tad avāpya nṛpo daṇḍaṃ durvṛtteṣu nipātayet /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 7.1 nipātayantyaḥ paritastaṭadrumānpravṛddhavegaiḥ salilair anirmalaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 10.2 kāmaṃ dahatu māṃ nātha mā me garbho nipātyatām //
BhāgPur, 2, 7, 14.2 daityendram āśu gadayābhipatantam ārādūrau nipātya vidadāra nakhaiḥ sphurantam //
BhāgPur, 3, 3, 1.3 nipātya tuṅgād ripuyūthanāthaṃ hataṃ vyakarṣad vyasum ojasorvyām //
Bhāratamañjarī
BhāMañj, 1, 191.1 sendraṃ takṣakamākṛṣya nipātayataḥ pāvake /
BhāMañj, 1, 599.2 tarormūlaṃ samāruhya caraṇena nyapātayat //
BhāMañj, 1, 1109.2 anena tatpuro rājñā yantraṃ bhūmau nipātitam //
BhāMañj, 6, 389.1 bhīmo 'pi krodhasaṃtapto bhrātuḥ putre nipātite /
BhāMañj, 7, 64.1 nipātite satyajiti pravare sarvadhanvinām /
BhāMañj, 7, 184.2 kauravendrastataḥ kruddhaḥ priye putre nipātite //
BhāMañj, 7, 188.2 nipātya karṇasacivānrājaputrānprahāriṇaḥ //
BhāMañj, 7, 303.2 śarairnipātya vidadhe ghorāṃ raktataraṅgiṇīm //
BhāMañj, 7, 385.2 ghorānmlecchānkirātāṃśca kāmbojāṃśca nyapātayat //
BhāMañj, 7, 434.1 nipātyaitāngadābhinnasainyaścakre talasvanam /
BhāMañj, 7, 473.2 nardankarebhyo vīrāṇāmāyudhāni nyapātayat //
BhāMañj, 7, 517.2 pratāpamandirastambhe bhuje bhuvi nipātite //
BhāMañj, 7, 542.2 śareṇa saṃdhyādhyānasthajanakāṅke nyapātayat //
BhāMañj, 7, 761.2 nṛśaṃsa patitācāra kenānyena nipātitaḥ //
BhāMañj, 7, 768.2 yenābhimanyurvṛddhena vyājādbālo nipātitaḥ //
BhāMañj, 8, 131.2 sa diṣṭyā samare pārtha tvayā karṇo nipātitaḥ //
BhāMañj, 8, 217.1 duryodhano 'rjunaśarairaṅgarāje nipātite /
BhāMañj, 9, 48.1 tataḥ sātyakinā vīre satyarāje nipātite /
BhāMañj, 10, 86.1 tasmin ekādaśacamūnāthe bhuvi nipātite /
BhāMañj, 10, 106.2 māmūce paśya sūdena māyayāhaṃ nipātitaḥ //
BhāMañj, 11, 54.1 prativindhye hate vīre sutasome nipātite /
BhāMañj, 13, 1094.1 hatāḥ senāḥ punaryuddhe rājaputro nipātitaḥ /
BhāMañj, 13, 1439.2 haryaśvo nāma samare kāśirājo nipātitaḥ //
BhāMañj, 13, 1440.2 sa devaḥ kāśinagare labdhalakṣyairnipātitaḥ //
BhāMañj, 13, 1794.2 kupitaḥ kuñjarārātirjambukena nipātitaḥ //
BhāMañj, 14, 98.2 tamūce vakramanasā te tvayaiva nipātitāḥ //
Garuḍapurāṇa
GarPur, 1, 97, 7.2 tathā māṃsaṃ śvacāṇḍālakravyādādinipātitam //
GarPur, 1, 99, 28.2 yasmiṃste saṃsravāḥ pūrvamarghyapātre nipātitāḥ //
GarPur, 1, 109, 38.2 toyaiśca doṣaiśca nipātayanti nadyo hi kūlāni kulāni nāryaḥ //
GarPur, 1, 112, 21.2 durge praveśitavyāni tataḥ śatruṃ nipātayet //
GarPur, 1, 112, 22.2 paśyan saṃcitam ātmānaṃ punaḥ śatruṃ nipātayet //
GarPur, 1, 143, 46.2 nikṛtya bāhucakrāṇi rāvaṇaṃ tu nyapātayan //
GarPur, 1, 144, 5.1 rakṣaṇāyārjunādeśca hyariṣṭādirnipātitaḥ /
GarPur, 1, 144, 6.1 cāṇūro muṣṭiko mallaḥ kaṃso mañcānnipātitaḥ /
Hitopadeśa
Hitop, 2, 47.3 nipātyate kṣaṇenādhas tathātmā guṇadoṣayoḥ //
Hitop, 2, 122.8 paśya siṃho madonmattaḥ śaśakena nipātitaḥ //
Hitop, 2, 166.1 saṃjīvakaḥ punar niḥśvasya kaṣṭaṃ bhoḥ katham ahaṃ sasyabhakṣakaḥ siṃhena nipātayitavyaḥ /
Kathāsaritsāgara
KSS, 1, 2, 10.2 mayā tato vibhidyoruṃ raktabindurnipātitaḥ //
KSS, 2, 3, 60.1 tvāṃ cennipātayetkaścittato me kā gatirbhavet /
KSS, 3, 6, 199.2 āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ //
KSS, 5, 2, 124.2 mallaṃ cāśokadattastu bhujaṃ hatvā nyapātayat //
KSS, 6, 1, 45.2 sadyo nipātayiṣyanti tvām ete puruṣāstataḥ //
Rasahṛdayatantra
RHT, 2, 8.1 kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ /
RHT, 2, 11.1 tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /
RHT, 2, 13.1 athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ /
RHT, 2, 13.2 tiryakpātanavidhinā nipātyaḥ sūtarājastu //
RHT, 3, 23.1 sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre /
RHT, 15, 6.2 prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin //
Rasaratnasamuccaya
RRS, 2, 31.2 adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet //
RRS, 11, 43.0 athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ //
RRS, 11, 44.1 tiryakpātanavidhinā nipātitaḥ sūtarājastu /
Rasendracūḍāmaṇi
RCūM, 10, 41.2 adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet //
RCūM, 15, 50.1 itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ /
Ānandakanda
ĀK, 1, 4, 181.2 sattvaṃ nipātayettacca caturthaṃ haritālakam //
ĀK, 1, 26, 93.1 tatra pātālayantre tu sūtakādi nipātayet /
ĀK, 1, 26, 138.2 idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet //
ĀK, 1, 26, 148.1 adhaḥpātanayantraṃ hi gandhatailaṃ nipātayet /
Āryāsaptaśatī
Āsapt, 2, 296.1 dhūmair aśru nipātaya daha śikhayā dahanamalinayāṅgāraiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 12.2 evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ //
Abhinavacintāmaṇi
ACint, 2, 26.2 kṣudrīkṛtaḥ sājya caṭusthito 'gnau dravīkṛto dugdhanipātito vā //
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 2.0 tu punaḥ utthitaṃ sūtaṃ śulbapiṣṭiṃ kṛtvā śulbena tāmreṇa saha tayormelanaṃ yathā syāttathā peṣaṇaṃ vidhāya tasmin pātanayantre nipātyate karmavideti śeṣaḥ //
MuA zu RHT, 2, 8.2, 9.1 tasminnadhordhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /
MuA zu RHT, 15, 6.2, 4.0 punaḥ prathamādau sattvaṃ abhrasāraṃ nipātya tasmindrute sattve vahninā dravarūpe sati vāpaḥ kāryaḥ kathitauṣadhīnāṃ iti śeṣaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 27.1 bhrāntyā nipātito hyeṣa mṛgarūpadharo muniḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 98.1 kṣīrodaṃ keśavo 'gacchat kālapṛṣṭhe nipātite /
SkPur (Rkh), Revākhaṇḍa, 90, 67.1 svasthāścaiva tato devāstālameghe nipātite /
SkPur (Rkh), Revākhaṇḍa, 103, 117.2 dṛṣṭvā nipātitaṃ putraṃ kāṣṭhairnirbhinnamastakam //
SkPur (Rkh), Revākhaṇḍa, 192, 76.2 nipātya taṃ pṛthagbhūte kuto rāgādiko guṇaḥ //
Sātvatatantra
SātT, 2, 56.2 jitvā yudhiṣṭhiranṛpakratunā vivāhabījaṃ nipātya gurubhārataraṃ prahartā //
Uḍḍāmareśvaratantra
UḍḍT, 14, 19.2 huṃ kṣaṃ amukaṃ phaṭ svāhā anena mantreṇa pecakapakṣimāṃsaṃ kaṭutailena saṃyutaṃ homayet sahasrahomena śatruṃ nipātayati //
Yogaratnākara
YRā, Dh., 107.1 nāgo druto'gnisaṃyogādravidugdhe nipātitaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 12.0 uttānaṃ citau nipātya //