Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 1, 10, 5.0 sed agnir agnīṃr aty astv anyān sed agnir yo vanuṣyato nipātīty ete //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 36, 1.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo nipānti /
JUB, 3, 36, 5.1 ṛtasya pade kavayo nipāntīti /
JUB, 3, 36, 5.4 tena yad ṛcam mīmāṃsante yad yajus tat sāma tad enāṃ nipānti //
Jaiminīyabrāhmaṇa
JB, 1, 80, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
Jaiminīyaśrautasūtra
JaimŚS, 9, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 26, 3.1 kadā cana prayucchasy ubhe nipāsi janmanī /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 3.1 kadācana pra yucchasy ubhe nipāsi janmanī /
Ṛgveda
ṚV, 1, 73, 2.1 devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā /
ṚV, 4, 11, 6.1 āre asmad amatim āre aṃha āre viśvāṃ durmatiṃ yan nipāsi /
ṚV, 4, 55, 3.2 ubhe yathā no ahanī nipāta uṣāsānaktā karatām adabdhe //
ṚV, 7, 1, 15.1 sed agnir yo vanuṣyato nipāti sameddhāram aṃhasa uruṣyāt /
Ṛgvedakhilāni
ṚVKh, 3, 4, 7.1 kadā cana prayucchasy ubhe nipāsi janmanī /