Occurrences

Kauśikasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Kauśikasūtra
KauśS, 3, 1, 7.0 śāpeṭam ālipyāpsu nibadhya tasminn upasamādhāya saṃpātavantaṃ karoti //
KauśS, 6, 3, 23.0 gartedhmāvantareṇāvalekhanīṃ sthāṇau nibadhya dvādaśarātraṃ saṃpātān abhyatininayati //
KauśS, 11, 1, 33.0 evam eva kūdīṃ jaghane nibadhya //
KauśS, 11, 6, 18.0 akṣṇayā lohitasūtreṇa nibadhya //
Ṛgveda
ṚV, 4, 13, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 4, 14, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
Arthaśāstra
ArthaŚ, 1, 20, 23.1 sarvaṃ cāvekṣitaṃ dravyaṃ nibaddhāgamanirgamam /
ArthaŚ, 2, 8, 18.1 siddham āyaṃ na praveśayati nibaddhaṃ vyayaṃ na prayacchati prāptāṃ nīvīṃ vipratijānīta ityapahāraḥ //
Buddhacarita
BCar, 3, 1.2 śuśrāva padmākaramaṇḍitāni gītairnibaddhāni sa kānanāni //
Mahābhārata
MBh, 1, 25, 15.4 guruśāstre nibaddhānām anyonyam abhiśaṅkinām /
MBh, 1, 82, 9.2 vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam //
MBh, 2, 68, 19.3 madhye kurūṇāṃ dharmanibaddhamārgaṃ gaur gaur iti smāhvayanmuktalajjaḥ //
MBh, 3, 38, 32.3 nibaddhāsitalatrāṇaḥ kṣatradharmam anuvrataḥ //
MBh, 3, 59, 18.1 tato nibaddhahṛdayaḥ punar āgamya tāṃ sabhām /
MBh, 3, 111, 4.1 tato nibadhya tāṃ nāvam adūre kāśyapāśramāt /
MBh, 3, 112, 5.2 pāṇyośca tadvat svanavannibaddhau kalāpakāvakṣamālā yatheyam //
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 4, 22, 10.1 tatastu tāṃ samāropya nibadhya ca sumadhyamām /
MBh, 4, 29, 12.1 saṃdhiṃ vā tena kṛtvā tu nibadhnīmo 'sya pauruṣam /
MBh, 4, 47, 8.2 dharmapāśanibaddhāstu na celuḥ kṣatriyavratāt //
MBh, 4, 55, 5.1 dharmapāśanibaddhena yanmayā marṣitaṃ purā /
MBh, 4, 55, 9.1 dharmapāśanibaddhena yadi te marṣitaṃ purā /
MBh, 5, 36, 8.2 vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam //
MBh, 5, 97, 3.2 vyāpāreṇa dhṛtātmānaṃ nibaddhaṃ samabudhyata //
MBh, 6, BhaGī 4, 22.2 samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate //
MBh, 6, BhaGī 4, 41.2 ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya //
MBh, 6, BhaGī 5, 12.2 ayuktaḥ kāmakāreṇa phale sakto nibadhyate //
MBh, 6, BhaGī 9, 9.1 na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya /
MBh, 6, BhaGī 14, 5.2 nibadhnanti mahābāho dehe dehinamavyayam //
MBh, 6, BhaGī 14, 7.2 tannibadhnāti kaunteya karmasaṅgena dehinam //
MBh, 6, BhaGī 14, 8.2 pramādālasyanidrābhistannibadhnāti bhārata //
MBh, 6, BhaGī 18, 17.2 hatvāpi sa imāṃllokānna hanti na nibadhyate //
MBh, 6, BhaGī 18, 60.1 svabhāvajena kaunteya nibaddhaḥ svena karmaṇā /
MBh, 7, 2, 23.1 nibadhyatāṃ me kavacaṃ vicitraṃ haimaṃ śubhraṃ maṇiratnāvabhāsi /
MBh, 7, 151, 19.1 dīptāṅgado dīptakirīṭamālī baddhasraguṣṇīṣanibaddhakhaḍgaḥ /
MBh, 8, 49, 64.3 tasmāt pārtha tvāṃ paruṣāṇy avocat karṇe dyūtaṃ hy adya raṇe nibaddham //
MBh, 9, 52, 17.2 kurukṣetre nibaddhāṃ vai tāṃ śṛṇuṣva halāyudha //
MBh, 10, 2, 4.1 tābhyām ubhābhyāṃ sarvārthā nibaddhā hyadhamottamāḥ /
MBh, 12, 8, 20.2 arthair arthā nibadhyante gajair iva mahāgajāḥ //
MBh, 12, 35, 23.1 steyaṃ kurvaṃstu gurvartham āpatsu na nibadhyate /
MBh, 12, 136, 104.2 arthair arthā nibadhyante gajair vanagajā iva //
MBh, 12, 195, 8.2 evaṃ śarīreṣu śubhāśubheṣu svakarmajair jñānam idaṃ nibaddham //
MBh, 12, 205, 21.2 prītiduḥkhanibaddhāṃśca samastāṃstrīn atho guṇān /
MBh, 12, 210, 34.2 tadvat saṃsārasūtraṃ hi tṛṣṇāsūcyā nibadhyate //
MBh, 12, 259, 7.3 dharmapāśanibaddhānām alpo vyapacariṣyati //
MBh, 12, 261, 41.1 naur nāvīva nibaddhā hi srotasā sanibandhanā /
MBh, 12, 278, 3.2 nityaṃ vairanibaddhāśca dānavāḥ surasattamaiḥ //
MBh, 12, 287, 11.1 maryādāyāṃ dharmasetur nibaddho naiva sīdati /
MBh, 13, 45, 18.2 dharmajñā dharmaśāstreṣu nibaddhā dharmasetuṣu //
MBh, 13, 53, 30.2 gadākhaḍganibaddhaśca parameṣuśatānvitaḥ //
Manusmṛti
ManuS, 4, 155.1 śrutismṛtyuditaṃ samyaṅ nibaddhaṃ sveṣu karmasu /
ManuS, 6, 74.1 samyagdarśanasampannaḥ karmabhir na nibadhyate /
ManuS, 8, 3.2 aṣṭādaśasu mārgeṣu nibaddhāni pṛthak pṛthak //
ManuS, 8, 255.2 nibadhnīyāt tathā sīmāṃ sarvāṃs tāṃś caiva nāmataḥ //
Rāmāyaṇa
Rām, Su, 2, 11.1 puṣpabhāranibaddhāṃśca tathā mukulitān api /
Rām, Su, 18, 15.2 tasmiṃstasmin pṛthuśroṇi cakṣur mama nibadhyate //
Rām, Su, 20, 4.1 vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate /
Rām, Su, 26, 15.1 ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā /
Rām, Su, 45, 5.2 satūṇam aṣṭāsinibaddhabandhuraṃ yathākramāveśitaśaktitomaram //
Rām, Su, 51, 10.2 nibaddhaḥ kṛtavān vīrastatkālasadṛśīṃ matim //
Rām, Su, 51, 11.1 kāmaṃ khalu na me śaktā nibaddhasyāpi rākṣasāḥ /
Rām, Yu, 41, 12.2 nibaddhau śarabandhena niṣprakampabhujau kṛtau //
Rām, Yu, 55, 91.2 harīn samāśvāsya samutpapāta rāmo nibaddhottamatūṇabāṇaḥ //
Rām, Yu, 76, 9.2 nibaddhastvaṃ saha bhrātrā yadā yudhi viceṣṭase //
Rām, Utt, 39, 21.1 tenorasi nibaddhena hāreṇa sa mahākapiḥ /
Saundarānanda
SaundĀ, 5, 7.2 adhonibaddhāñjalirūrdhvanetraḥ sagadgadaṃ vākyamidaṃ babhāṣe //
Agnipurāṇa
AgniPur, 2, 13.2 upasthitasya me śṛṅge nibadhnīhi mahāhinā //
AgniPur, 6, 26.1 satyapāśanibaddhastu rāmamāhūya cābravīt /
Amarakośa
AKośa, 2, 29.1 kuṭṭimo 'strī nibaddhā bhūścandraśālā śirogṛham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 48.1 tannibaddhāḥ sirāsnāyukaṇḍarādyāś ca madhyamaḥ /
AHS, Sū., 25, 24.2 agrato 'karṇike mūle nibaddhamṛducarmaṇī //
AHS, Śār., 1, 56.1 garbhasya nābhau mātuśca hṛdi nāḍī nibadhyate /
AHS, Śār., 3, 19.1 rasātmakaṃ vahanty ojas tannibaddhaṃ hi ceṣṭitam /
AHS, Śār., 4, 20.2 pārśvāntaranibaddhau yāvupari śroṇikarṇayoḥ //
AHS, Śār., 4, 22.1 pārśvāntaranibaddhau ca madhye jaghanapārśvayoḥ /
AHS, Kalpasiddhisthāna, 4, 73.2 dadyād viśodhanīyān doṣanibaddhāyuṣo ye ca //
Bodhicaryāvatāra
BoCA, 4, 40.1 svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 16.2 nibaddham añjaliṃ cārusarojamukulākṛtim //
Daśakumāracarita
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
Divyāvadāna
Divyāv, 17, 392.1 ūrdhvī ekā nibaddhā saṃkramaṇakā //
Kirātārjunīya
Kir, 2, 44.1 praṇatipravaṇān vihāya naḥ sahajasnehanibaddhacetasaḥ /
Kir, 4, 15.1 nibaddhaniḥśvāsavikampitādharā latā iva prasphuritaikapallavāḥ /
Kir, 8, 15.1 priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā /
Kumārasaṃbhava
KumSaṃ, 5, 10.2 akāri tatpūrvanibaddhayā tayā sarāgam asyā rasanāguṇāspadam //
Kāmasūtra
KāSū, 3, 2, 17.2 uttarīye vāsya nibadhnīyāt /
Kātyāyanasmṛti
KātySmṛ, 1, 294.1 paścāt kāranibaddhaṃ yat tad yatnena vicārayet /
KātySmṛ, 1, 581.2 pṛṣṭhato vānugantavyo nibaddhaṃ vā samutsṛjet //
KātySmṛ, 1, 584.2 so 'nibaddhaḥ pramoktavyo nibaddhaḥ śapathena vā //
Kāvyādarśa
KāvĀ, 1, 9.2 vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim //
Kūrmapurāṇa
KūPur, 1, 41, 26.1 sarve dhruve nibaddhā vai grahāste vātaraśmibhiḥ /
KūPur, 1, 41, 41.2 sarve dhruve mahābhāgā nibaddhā vātaraśmibhiḥ //
KūPur, 2, 11, 82.2 karmaṇyabhipravṛtto 'pi naiva tena nibadhyate //
Liṅgapurāṇa
LiPur, 1, 21, 7.2 namo dhruvanibaddhānāmṛṣīṇāṃ prabhave namaḥ //
LiPur, 1, 55, 6.1 cakrapakṣe nibaddhāstu dhruve cākṣaḥ samarpitaḥ /
LiPur, 1, 55, 8.2 dhruveṇa bhramate raśminibaddhaḥ sa yugākṣayoḥ //
LiPur, 1, 57, 5.1 sarve dhruvanibaddhā vai grahāste vātaraśmibhiḥ /
LiPur, 1, 57, 6.2 sarve dhruvanibaddhāś ca bhramanto bhrāmayanti tam //
LiPur, 2, 9, 10.1 kaiḥ pāśaiste nibadhyante vimucyante ca te katham /
LiPur, 2, 9, 16.2 nibadhnāti paśūnekaścaturviṃśatipāśakaiḥ //
Matsyapurāṇa
MPur, 36, 9.2 vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhaṃ nirṛtiṃ vahantam //
MPur, 125, 48.1 cakramakṣe nibaddhaṃ tu dhruve cākṣaḥ samarpitaḥ /
MPur, 127, 12.2 sarve dhruve nibaddhāste nibaddhā vātaraśmibhiḥ //
MPur, 127, 12.2 sarve dhruve nibaddhāste nibaddhā vātaraśmibhiḥ //
MPur, 127, 16.2 sarvā dhruvanibaddhāstā bhramantyo bhrāmayanti ca //
MPur, 154, 233.2 brahmāñjalisthapucchāgranibaddhoragabhūṣaṇam //
MPur, 159, 35.2 tāṃ bhūṣaṇanibaddhāṃ ca kiṃnarodgatināditām //
Nāradasmṛti
NāSmṛ, 2, 19, 65.2 paṇair nibaddhaḥ pūrvasyāṃ ṣoḍaśaiva paṇāḥ sa tu //
NāSmṛ, 2, 19, 67.2 kārṣāpaṇapramāṇaṃ tu nibaddham iha vai tayā //
Suśrutasaṃhitā
Su, Nid., 11, 29.1 nibaddhaḥ śvayathuryasya muṣkavallambate gale /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 5, 12.1 māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram //
Su, Śār., 5, 23.1 māṃsānyatra nibaddhāni sirābhiḥ snāyubhistathā /
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 7, 4.3 nābhyāṃ sarvā nibaddhāstāḥ pratanvanti samantataḥ //
Su, Cik., 3, 46.2 dattvā tato nibadhnīyāt saptāhaṃ ca pibedghṛtam //
Su, Cik., 4, 17.1 gāḍhaṃ paṭṭair nibadhnīyāt kṣaumakārpāsikaurṇikaiḥ /
Su, Utt., 16, 6.1 lalāṭadeśe ca nibaddhapaṭṭaṃ prāksyūtamatrāpyaparaṃ ca baddhvā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
Viṣṇupurāṇa
ViPur, 2, 12, 26.2 sarve dhruve nibaddhāste bhramanto bhrāmayanti tam //
ViPur, 5, 6, 14.1 dāmnā baddhvā tadā madhye nibabandha ulūkhale /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
Śatakatraya
ŚTr, 3, 108.1 mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 25.1 matirmayi nibaddheyaṃ na vipadyeta karhicit /
BhāgPur, 4, 26, 8.1 anyathā karma kurvāṇo mānārūḍho nibadhyate /
BhāgPur, 11, 11, 10.2 vartamāno 'budhas tatra kartāsmīti nibadhyate //
Bhāratamañjarī
BhāMañj, 14, 57.2 guṇairnibaddhaḥ pakṣīva jīvastiṣṭhati pañjare //
BhāMañj, 14, 81.1 guṇatrayanibaddhānāṃ karmabhedavikāriṇām /
BhāMañj, 16, 28.1 praviśya yogī suṣvāpa nibaddhaprāṇadhāraṇaḥ /
Hitopadeśa
Hitop, 1, 29.1 anantaraṃ te sarve jālanibaddhā babhūvuḥ tato yasya vacanāt tatrāvalambitās taṃ sarve tiraskurvanti sma /
Kathāsaritsāgara
KSS, 1, 8, 2.2 nibaddhā saptabhir varṣair granthalakṣāṇi sapta sā //
KSS, 1, 8, 5.1 guṇāḍhyena nibaddhāṃ ca tāṃ dṛṣṭvaiva mahākathām /
KSS, 3, 3, 17.2 anyonyadṛṣṭipāśena nibaddhāviva tasthatuḥ //
KSS, 3, 4, 199.1 adarśayac ca vastrānte nibaddhāś cauranāsikāḥ /
KSS, 6, 1, 77.1 vicitrasadasatkarmanibaddhāḥ saṃcaranti hi /
Kālikāpurāṇa
KālPur, 52, 5.2 sa nirṇayavidhiṃ kalpaṃ nibabandha śivāmṛte //
KālPur, 52, 7.2 daśāṣṭapaṭalairyat tu nibabandha sa bhairavaḥ //
KālPur, 54, 9.2 hrīṃ mantreṇa tataḥ kūrmapṛṣṭhaṃ pāṇyornibadhya ca //
Narmamālā
KṣNarm, 2, 61.1 sā śirovedanāvyājanibaddhābhyaṅgapaṭṭikā /
Rasahṛdayatantra
RHT, 5, 43.1 athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ /
RHT, 15, 1.2 sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena //
RHT, 16, 23.2 jñātvā parivartya tato nibadhnāti sūtarājaṃ ca //
Rasaratnasamuccaya
RRS, 3, 25.1 sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca /
Rasaratnākara
RRĀ, V.kh., 19, 21.1 chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake /
Rasendracintāmaṇi
RCint, 3, 157.2 etāstu kevalamāroṭameva militā nibadhnanti /
RCint, 8, 192.2 nibabandha bāndhavānāmupakṛtaye ko'pi ṣaṭkarmā //
Rasendracūḍāmaṇi
RCūM, 11, 12.2 sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca //
Rasādhyāya
RAdhy, 1, 9.2 ekaviṃśatyadhīkāraṃ rasādhyāyaṃ nibaddhavān //
RAdhy, 1, 130.2 atha ha carati kṣipraṃ kṣaṇādeva nibadhyate //
RAdhy, 1, 202.1 jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate /
RAdhy, 1, 202.2 sa hi siddharasānāṃ hi dehaloho nibadhyati //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 202.2, 10.0 yaḥ pārado jāryamāṇaḥ san badhyate svayameva nibadhyate nirāyāsabaddho bhavati sa hi siddharasa ityucyate //
RAdhyṬ zu RAdhy, 478.2, 57.0 ityekaviṃśatiradhikārā nibaddhāḥ santi //
Rasārṇava
RArṇ, 8, 39.2 khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 6.0 sphurattāsāraspandaśaktimayaśaṃkarātmakasvasvabhāvapratipādanāyaiva cedaṃ śāstraṃ samucitaspandābhidhānaṃ mahāgurubhir nibaddham //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.3 śubhāśubhaiḥ karmabhir dehametanmadādibhiḥ kañcukaste nibaddhaḥ //
Tantrāloka
TĀ, 4, 17.2 viṣiṇoti nibadhnāti yecchā niyatisaṃgatam //
Ānandakanda
ĀK, 1, 20, 97.1 yonimudrānibaddhaḥ sansā mudrā tena durlabhā /
ĀK, 1, 20, 114.2 tasmādvāyuṃ nibadhnīyātsthire vāte sthiraṃ manaḥ //
ĀK, 2, 9, 52.2 sā ca raktā kṣīrakandā tayā sūto nibadhyate //
ĀK, 2, 9, 66.2 tasyā mūlaṃ samāsādya śastaḥ sūto nibadhyate //
ĀK, 2, 9, 88.1 latā kṣīravatī sūtaṃ nibadhnātyātape khare /
ĀK, 2, 9, 97.3 sā citravallītyuditā rasendro nibadhyate tatphalamadhyasaṃsthaḥ //
Āryāsaptaśatī
Āsapt, 2, 53.2 snānotsukataruṇīstanakalaśanibaddhaṃ payo viśati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 26.2 jalaukāranibaddhaḥ sarvajo grathito manmatharasadāyakaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.4 dārāparityāga iha praviṣṭo jalodare vāyunibaddhamūle /
Bhāvaprakāśa
BhPr, 7, 3, 35.1 nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare /
Haribhaktivilāsa
HBhVil, 3, 232.2 smṛtvā praṇavagāyatryau nibadhnīyācchikhāṃ dvijaḥ //
HBhVil, 3, 233.3 smṛtvoṅkāraṃ ca gāyatrīṃ nibadhnīyācchikhāntataḥ //
HBhVil, 5, 170.9 mādhviketihrasvatvaṃ mahākavinibaddhatvāt soḍhavyam /
HBhVil, 5, 190.1 jaṅghāntapīvarakaṭīrataṭīnibaddhavyālolakiṅkiṇighaṭāraṭitair aṭadbhiḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 43.2 vrajaty ūrdhvaṃ hṛtaḥ śaktyā nibaddho yonimudrayā //
Mugdhāvabodhinī
MuA zu RHT, 15, 1.2, 5.0 sā rasabhūtā drutiḥ rasaṃ sūtāṃ nibadhnāti niścayena badhnātītyarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 33.2 etais tu gāvo na nibandhanīyā baddhvāpi tiṣṭhet paraśuṃ gṛhītvā //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 45.1 tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham //
SDhPS, 6, 7.1 taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyam apagataśvabhraprapātam apagatasyandanikāgūthoḍigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
Yogaratnākara
YRā, Dh., 71.2 kiṃcittaptodakaṃ grāhyaṃ sarvaṃ vastre nibadhya ca //
YRā, Dh., 221.1 mūrcchārto gadahṛttathaiva khagatiṃ datte nibaddho 'rthadas tadbhasmāmayavārddhakādiharaṇaṃ dṛkpuṣṭikāntipradam /