Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 40, 48.1 eṣā kaliyugāvasthā saṃdhyāṃśaṃ tu nibodha me /
LiPur, 1, 47, 6.1 navamaḥ ketumālastu teṣāṃ deśānnibodhata /
LiPur, 1, 47, 19.1 nābhernisargaṃ vakṣyāmi himāṅke 'sminnibodhata /
LiPur, 1, 48, 35.1 vistārānmaṇḍalāccaiva yojanaiś ca nibodhata //
LiPur, 1, 49, 35.1 vanāni vai caturdikṣu nāmatastu nibodhata /
LiPur, 1, 49, 53.2 ye sthitāḥ kīrtyamānāṃstānsaṃkṣipyeha nibodhata //
LiPur, 1, 53, 17.1 śākadvīpe ca girayaḥ sapta tāṃstu nibodhata /
LiPur, 1, 54, 4.2 kāṣṭhāṃ gatasya sūryasya gatir yā tāṃ nibodhata //
LiPur, 1, 54, 11.2 yojanānāṃ muhūrtasya imāṃ saṃkhyāṃ nibodhata //
LiPur, 1, 60, 2.1 śeṣāṇāṃ prakṛtiṃ samyagvakṣyamāṇāṃ nibodhata /
LiPur, 1, 63, 79.1 jajñire mānasā hyete arundhatyā nibodhata /
LiPur, 1, 63, 89.1 ata ūrdhvaṃ nibodhadhvam indrapramitisaṃbhavam /
LiPur, 1, 68, 1.3 saṃkṣepeṇānupūrvyācca gadato me nibodhata //
LiPur, 1, 69, 26.1 asyāmutpādayāmāsa tanayāṃstānnibodhata /
LiPur, 1, 70, 109.3 yastvayaṃ vartate kalpo vārāhastaṃ nibodhata //
LiPur, 1, 70, 169.1 vistarānugrahaḥ sargaḥ kīrtyamāno nibodhata /
LiPur, 1, 70, 182.1 devānṛṣīṃś ca mahato gadatastān nibodhata /
LiPur, 1, 70, 241.2 etāngrāmyānpaśūnāhurāraṇyānvai nibodhata //
LiPur, 1, 70, 293.1 svadhāṃ caiva pitṛbhyastu tāsvapatyā nibodhata /
LiPur, 1, 88, 8.2 tatsarvaṃ kramayogena hyucyamānaṃ nibodhata //
LiPur, 1, 91, 1.2 ata ūrdhvaṃ pravakṣyāmi ariṣṭāni nibodhata /