Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 30.2 purāṇasaṃhitāṃ samyak tāṃ nibodha yathātatham //
ViPur, 1, 3, 3.1 tan nibodha yathā sarge bhagavān sampravartate /
ViPur, 1, 3, 6.2 tena tasya nibodha tvaṃ parimāṇopapādanam //
ViPur, 1, 3, 11.2 caturyugaṃ dvādaśabhis tadvibhāgaṃ nibodha me //
ViPur, 1, 5, 51.2 etān grāmyān paśūn āhur āraṇyāṃśca nibodha me //
ViPur, 1, 11, 32.2 uttānapādatanayaṃ māṃ nibodhata sattamāḥ /
ViPur, 1, 11, 53.2 japtavyaṃ yan nibodhaitat tan naḥ pārthivanandana //
ViPur, 2, 4, 16.1 varṇāśca tatra catvārastānnibodha vadāmi te //
ViPur, 2, 10, 6.1 mādhave nivasantyete śucisaṃjñe nibodha me //
ViPur, 2, 15, 23.2 kutaścāgamyate tatra tritaye 'pi nibodha me //
ViPur, 3, 1, 26.2 manojavastathaivendro devānapi nibodha me //
ViPur, 3, 2, 40.3 saptarṣayastvime tasya putrānapi nibodha me //
ViPur, 3, 3, 8.1 yasminmanvantare ye ye vyāsās tāṃstānnibodha me /
ViPur, 3, 8, 8.2 tadahaṃ sakalaṃ tubhyaṃ kathayāmi nibodha me //
ViPur, 3, 15, 1.2 brāhmaṇān bhojayecchrāddhe yadguṇāṃstānnibodha me //
ViPur, 3, 18, 17.3 tadalaṃ paśughātādiduṣṭadharmaṃ nibodhata //
ViPur, 4, 24, 112.2 pratipannaṃ kaliyugaṃ tasya saṃkhyāṃ nibodha me //
ViPur, 4, 24, 126.1 maitreya pṛthivīgītāḥ ślokāś cātra nibodha tān /
ViPur, 6, 1, 9.3 tan nibodha samāsena vartate yan mahāmune //
ViPur, 6, 4, 50.2 ātyantikam atho brahman nibodha pratisaṃcaram //
ViPur, 6, 7, 2.2 keśidhvaja nibodha tvaṃ mayā na prārthitaṃ yataḥ /
ViPur, 6, 7, 48.1 trividhā bhāvanā bhūpa viśvam etan nibodhatām /