Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 92.2 uktāni lavaṇānyūrdhvaṃ mūtrāṇyaṣṭau nibodha me //
Ca, Sū., 25, 49.2 tāsveva dravyasaṃyogakaraṇato 'parisaṃkhyeyāsu yathāpathyatamānām āsavānāṃ caturaśītiṃ nibodha /
Ca, Nid., 3, 5.1 tamuvāca bhagavānātreyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣebhyo viśeṣavijñānaṃ gulmānāṃ bhavatyanyeṣāṃ ca rogāṇāmagniveśa tattu khalu gulmeṣūcyamānaṃ nibodha //
Ca, Śār., 5, 4.1 tamuvāca bhagavānātreyaḥ aparisaṃkhyeyā lokāvayavaviśeṣāḥ puruṣāvayavaviśeṣā apyaparisaṃkhyeyāḥ teṣāṃ yathāsthūlaṃ katicidbhāvān sāmānyamabhipretyodāhariṣyāmaḥ tānekamanā nibodha samyagupavarṇyamānānagniveśa /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Indr., 3, 3.2 liṅgaṃ mumūrṣatāṃ samyak sparśeṣvapi nibodhata //
Ca, Indr., 4, 3.2 jñātumicchan bhiṣaṅmānam āyuṣas tannibodhata //
Ca, Indr., 4, 6.2 tadeva tu punarbhūyo vistareṇa nibodhata //
Ca, Indr., 6, 4.2 ācacakṣe yathā tasmai bhagavāṃstannibodhata //