Occurrences

Baudhāyanadharmasūtra
Kaṭhopaniṣad
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 6, 3.1 idaṃ caivāparaṃ guhyam ucyamānaṃ nibodhata /
Kaṭhopaniṣad
KaṭhUp, 1, 14.1 pra te bravīmi tad u me nibodha svargyam agniṃ naciketaḥ prajānan /
KaṭhUp, 3, 14.1 uttiṣṭhata jāgrata prāpya varān nibodhata /
Śatapathabrāhmaṇa
ŚBM, 6, 8, 2, 8.4 āgneyībhyām agnaya evaitan nihnute buddhavatībhyāṃ yathaivāsyaitad agnir vaco nibodhet //
Ṛgveda
ṚV, 2, 16, 7.2 kuvin no asya vacaso nibodhiṣad indram utsaṃ na vasunaḥ sicāmahe //
ṚV, 2, 30, 7.2 yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat //
Buddhacarita
BCar, 1, 40.2 guṇā hi sarvāḥ prabhavanti hetoḥ nidarśanānyatra ca no nibodha //
BCar, 9, 13.2 kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha //
BCar, 10, 22.2 jātā vivakṣā svavayo yato me tasmādidaṃ snehavaco nibodha //
Carakasaṃhitā
Ca, Sū., 1, 92.2 uktāni lavaṇānyūrdhvaṃ mūtrāṇyaṣṭau nibodha me //
Ca, Sū., 25, 49.2 tāsveva dravyasaṃyogakaraṇato 'parisaṃkhyeyāsu yathāpathyatamānām āsavānāṃ caturaśītiṃ nibodha /
Ca, Nid., 3, 5.1 tamuvāca bhagavānātreyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣebhyo viśeṣavijñānaṃ gulmānāṃ bhavatyanyeṣāṃ ca rogāṇāmagniveśa tattu khalu gulmeṣūcyamānaṃ nibodha //
Ca, Śār., 5, 4.1 tamuvāca bhagavānātreyaḥ aparisaṃkhyeyā lokāvayavaviśeṣāḥ puruṣāvayavaviśeṣā apyaparisaṃkhyeyāḥ teṣāṃ yathāsthūlaṃ katicidbhāvān sāmānyamabhipretyodāhariṣyāmaḥ tānekamanā nibodha samyagupavarṇyamānānagniveśa /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Indr., 3, 3.2 liṅgaṃ mumūrṣatāṃ samyak sparśeṣvapi nibodhata //
Ca, Indr., 4, 3.2 jñātumicchan bhiṣaṅmānam āyuṣas tannibodhata //
Ca, Indr., 4, 6.2 tadeva tu punarbhūyo vistareṇa nibodhata //
Ca, Indr., 6, 4.2 ācacakṣe yathā tasmai bhagavāṃstannibodhata //
Mahābhārata
MBh, 1, 1, 65.5 ekaṃ śatasahasraṃ tu mayoktaṃ vai nibodhata /
MBh, 1, 2, 130.1 ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram /
MBh, 1, 2, 220.1 ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam /
MBh, 1, 7, 5.2 jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat //
MBh, 1, 24, 4.9 tarhi vakṣyāmi vispaṣṭaṃ kāraṇaṃ tan nibodhatha /
MBh, 1, 25, 10.5 tan me tattvaṃ nibodhasva yatpramāṇau ca tau matau /
MBh, 1, 34, 11.2 pannagānāṃ nibodhadhvaṃ tasmin kāle tathāgate //
MBh, 1, 46, 35.2 niściteyaṃ mama matir yā vai tāṃ me nibodhata //
MBh, 1, 49, 5.2 tayā śaptā ruṣitayā sutā yasmān nibodha tat //
MBh, 1, 52, 3.1 yathāsmṛti tu nāmāni pannagānāṃ nibodha me /
MBh, 1, 52, 4.1 vāsukeḥ kulajāṃstāvat prādhānyena nibodha me /
MBh, 1, 52, 7.1 takṣakasya kule jātān pravakṣyāmi nibodha tān /
MBh, 1, 60, 13.1 nāmato dharmapatnyastāḥ kīrtyamānā nibodha me /
MBh, 1, 60, 54.4 caturthī dhṛtarāṣṭrī ca tāsvapatyān nibodha me //
MBh, 1, 62, 2.2 pavitraṃ kīrtyamānaṃ me nibodhedaṃ manīṣiṇām /
MBh, 1, 75, 4.2 vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam /
MBh, 1, 94, 47.3 hṛdi kāmastu me kaścit taṃ nibodha janeśvara //
MBh, 1, 94, 82.1 idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me /
MBh, 1, 94, 86.2 dāśarāja nibodhedaṃ vacanaṃ me nṛpottama /
MBh, 1, 99, 45.1 kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me /
MBh, 1, 112, 18.2 bhadrā paramaduḥkhārtā tan nibodha narādhipa //
MBh, 1, 113, 3.1 atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me /
MBh, 1, 113, 10.2 kopāt kamalapatrākṣi yadarthaṃ tan nibodha me /
MBh, 1, 113, 20.3 tena bhūyastato dṛṣṭaṃ yasminn arthe nibodha tat /
MBh, 1, 136, 19.16 yudhiṣṭhira nibodhedaṃ saṃjñārthaṃ vacanaṃ kaveḥ /
MBh, 1, 144, 10.2 snehapūrvaṃ cikīrṣāmi hitaṃ vastan nibodhata //
MBh, 1, 159, 12.2 yena teneha vidhinā kīrtyamānaṃ nibodha me //
MBh, 1, 165, 2.3 pārtha sarveṣu lokeṣu yathāvat tan nibodha me //
MBh, 1, 173, 4.2 dhanaṃjaya nibodhedaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 189, 49.4 idaṃ cāpi purāvṛttaṃ tan nibodha ca bhūmipa /
MBh, 1, 199, 24.2 bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama /
MBh, 1, 215, 5.1 nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam /
MBh, 1, 219, 14.2 vāsudevārjunau śakra nibodhedaṃ vaco mama //
MBh, 2, 8, 1.2 kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām /
MBh, 2, 11, 1.4 pitāmahasabhāṃ tāta kathyamānāṃ nibodha me /
MBh, 2, 13, 57.1 evam ete rathāḥ sapta rājann anyānnibodha me /
MBh, 2, 42, 13.2 kṛtāni tu parokṣaṃ me yāni tāni nibodhata //
MBh, 2, 44, 16.2 yudhiṣṭhiraṃ svayaṃ rājaṃstannibodha juṣasva ca //
MBh, 2, 66, 30.2 anto nūnaṃ kulasyāsya kuravastannibodhata //
MBh, 3, 8, 15.2 aho mama mataṃ yat tan nibodhata narādhipāḥ //
MBh, 3, 9, 1.2 dhṛtarāṣṭra mahāprājña nibodha vacanaṃ mama /
MBh, 3, 11, 19.1 duryodhana mahābāho nibodha vadatāṃ vara /
MBh, 3, 21, 8.2 śālvarājavināśāya prayātaṃ māṃ nibodhata //
MBh, 3, 22, 11.2 viṣaṇṇaḥ sannakaṇṭho vai tannibodha yudhiṣṭhira //
MBh, 3, 33, 2.2 bhūyaś ca vilapiṣyāmi sumanās tannibodha me //
MBh, 3, 35, 21.1 mama pratijñāṃ ca nibodha satyāṃ vṛṇe dharmam amṛtājjīvitāc ca /
MBh, 3, 52, 3.2 amarān vai nibodhāsmān damayantyartham āgatān //
MBh, 3, 58, 19.2 bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmanaḥ //
MBh, 3, 61, 40.1 praṇame tvābhigamyāhaṃ rājaputrīṃ nibodha mām /
MBh, 3, 72, 6.3 damayantyā vacaḥ sādhu nibodha puruṣarṣabha //
MBh, 3, 80, 37.2 tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara //
MBh, 3, 86, 19.2 purāṇaḥ śrūyate ślokas taṃ nibodha yudhiṣṭhira //
MBh, 3, 89, 15.2 tacca te kathayiṣyāmi yudhiṣṭhira nibodha me //
MBh, 3, 106, 17.2 tat te sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me //
MBh, 3, 109, 6.3 tad ekāgramanā rājan nibodha gadato mama //
MBh, 3, 114, 10.2 atrānuvaṃśo rudrasya taṃ nibodha yudhiṣṭhira //
MBh, 3, 124, 7.2 adbhutāni ca tatrāsan yāni tāni nibodha me //
MBh, 3, 133, 5.2 bandeḥ samādeśakarā vayaṃ sma nibodha vākyaṃ ca mayeryamāṇam /
MBh, 3, 134, 3.3 padāhatasyeva śiro 'bhihatya nādaṣṭo vai mokṣyase tan nibodha //
MBh, 3, 135, 28.1 samiddhe 'gnāvupakṛtyāṅgam aṅgaṃ hoṣyāmi vā maghavaṃs tannibodha /
MBh, 3, 136, 12.2 ūcur vedoktayā pūrvaṃ gāthayā tan nibodha me //
MBh, 3, 142, 1.2 bhīmasena yamau cobhau pāñcāli ca nibodhata /
MBh, 3, 148, 22.2 tretām api nibodha tvaṃ yasmin sattraṃ pravartate //
MBh, 3, 152, 3.2 puṣpāhāram iha prāptaṃ nibodhata niśācarāḥ //
MBh, 3, 165, 8.2 viṣahyaṃ cen mayā kartuṃ kṛtam eva nibodha tat //
MBh, 3, 165, 17.3 nibodhata mahābhāgāḥ śivaṃ cāśāsta me 'naghāḥ //
MBh, 3, 178, 19.2 tasya bhogādhikaraṇe karaṇāni nibodha me //
MBh, 3, 181, 27.2 ataḥ paraṃ jñānavatāṃ nibodha gatim uttamām //
MBh, 3, 181, 33.1 imām atropamāṃ cāpi nibodha vadatāṃ vara /
MBh, 3, 183, 1.2 bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me /
MBh, 3, 188, 9.3 kaluṣaṃ kālam āsādya kathyamānaṃ nibodha me //
MBh, 3, 188, 13.2 manuṣyāṇām anuyugaṃ hrasatīti nibodha me //
MBh, 3, 189, 16.2 dharmasaṃśayamokṣārthaṃ nibodha vacanaṃ mama //
MBh, 3, 189, 18.1 nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha /
MBh, 3, 196, 14.3 tattvena bharataśreṣṭha gadatas tan nibodha me //
MBh, 3, 201, 14.2 namaskṛtvā brāhmaṇebhyo brāhmīṃ vidyāṃ nibodha me //
MBh, 3, 203, 3.3 eṣāṃ guṇān pṛthaktvena nibodha gadato mama //
MBh, 3, 227, 18.2 upāyaḥ paridṛṣṭo 'yaṃ taṃ nibodha janeśvara //
MBh, 3, 238, 21.3 duḥśāsana nibodhedaṃ vacanaṃ mama bhārata //
MBh, 3, 241, 15.2 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 3, 247, 27.2 guṇāḥ svargasya proktāste doṣān api nibodha me //
MBh, 3, 250, 3.1 ekā hyahaṃ samprati tena vācaṃ dadāni vai bhadra nibodha cedam /
MBh, 3, 250, 4.2 tasmād ahaṃ śaibya tathaiva tubhyam ākhyāmi bandhūn prati tannibodha //
MBh, 3, 281, 28.3 yataḥ patiṃ neṣyasi tatra me gatiḥ sureśa bhūyaśca vaco nibodha me //
MBh, 3, 281, 33.3 ato yamatvaṃ tava deva viśrutaṃ nibodha cemāṃ giram īritāṃ mayā //
MBh, 3, 282, 13.2 satyam etan nibodha tvaṃ dhriyate satyavān iti //
MBh, 3, 285, 4.3 rājānaś ca naravyāghra pauruṣeṇa nibodha tat //
MBh, 3, 285, 10.1 punar uktaṃ ca vakṣyāmi tvaṃ rādheya nibodha tat /
MBh, 4, 4, 6.3 ato 'ham api vakṣyāmi hetumātraṃ nibodhata //
MBh, 4, 19, 21.3 idaṃ tu duḥkhaṃ kaunteya mamāsahyaṃ nibodha tat //
MBh, 4, 27, 9.2 buddhyā pravaktuṃ na drohāt pravakṣyāmi nibodha tat //
MBh, 5, 24, 10.2 sahāmātyaḥ sahaputraśca rājan sametya tāṃ vācam imāṃ nibodha //
MBh, 5, 26, 17.1 tadarthalubdhasya nibodha me 'dya ye mantriṇo dhārtarāṣṭrasya sūta /
MBh, 5, 28, 3.2 ādyaṃ liṅgaṃ yasya tasya pramāṇam āpaddharmaṃ saṃjaya taṃ nibodha //
MBh, 5, 32, 15.1 aṅgātmanaḥ karma nibodha rājan dharmārthayuktād āryavṛttād apetam /
MBh, 5, 33, 60.2 pṛcchate tridaśendrāya tānīmāni nibodha me //
MBh, 5, 33, 82.1 daśa dharmaṃ na jānanti dhṛtarāṣṭra nibodha tān /
MBh, 5, 34, 5.2 vacaḥ śreyaskaraṃ dharmyaṃ bruvatastannibodha me //
MBh, 5, 37, 48.1 balaṃ pañcavidhaṃ nityaṃ puruṣāṇāṃ nibodha me /
MBh, 5, 40, 27.1 cāturvarṇyasyaiṣa dharmastavokto hetuṃ cātra bruvato me nibodha /
MBh, 5, 46, 17.2 abruvaṃ pāṇḍavān gatvā tannibodhata pārthivāḥ //
MBh, 5, 52, 14.1 tair ayuddhaṃ sādhu manye kuravastannibodhata /
MBh, 5, 67, 11.2 dayito 'si rājan kṛṣṇasya dhṛtarāṣṭra nibodha me /
MBh, 5, 122, 6.1 duryodhana nibodhedaṃ madvākyaṃ kurusattama /
MBh, 5, 123, 23.1 duryodhana nibodhedaṃ śauriṇoktaṃ mahātmanā /
MBh, 5, 126, 3.2 pāṇḍaveṣviti tat sarvaṃ nibodhata narādhipāḥ //
MBh, 5, 127, 19.1 duryodhana nibodhedaṃ vacanaṃ mama putraka /
MBh, 5, 145, 13.3 madhye kurūṇāṃ rājendra sabhāyāṃ tannibodha me //
MBh, 5, 145, 15.1 duryodhana nibodhedaṃ kulārthe yad bravīmi te /
MBh, 5, 146, 18.1 devavrata nibodhedaṃ vacanaṃ mama bhāṣataḥ /
MBh, 5, 147, 2.1 duryodhana nibodhedaṃ yat tvāṃ vakṣyāmi putraka /
MBh, 5, 149, 4.1 tāsāṃ me patayaḥ sapta vikhyātās tānnibodhata /
MBh, 5, 158, 6.2 śṛṇvatāṃ kuruvīrāṇāṃ tannibodha narādhipa //
MBh, 5, 184, 8.2 parivāryābruvan vākyaṃ tannibodha kurūdvaha //
MBh, 5, 193, 2.1 bhadre kāmaṃ kariṣyāmi samayaṃ tu nibodha me /
MBh, 6, 10, 37.1 ata ūrdhvaṃ janapadānnibodha gadato mama /
MBh, 6, 13, 1.3 yathāśrutaṃ mahārāja bruvatastannibodha me //
MBh, 6, 21, 7.2 jayantyalpatarā yena tannibodha viśāṃ pate //
MBh, 6, BhaGī 1, 7.1 asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama /
MBh, 6, BhaGī 18, 13.1 pañcaitāni mahābāho kāraṇāni nibodha me /
MBh, 6, BhaGī 18, 50.1 siddhiṃ prāpto yathā brahma tathāpnoti nibodha me /
MBh, 6, 46, 32.1 dhṛṣṭadyumna nibodhedaṃ yat tvā vakṣyāmi māriṣa /
MBh, 6, 54, 32.1 pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata /
MBh, 6, 116, 36.2 tam abravīcchāṃtanavo 'bhivīkṣya nibodha rājan bhava vītamanyuḥ //
MBh, 7, 51, 37.1 imāṃ cāpyaparāṃ bhūyaḥ pratijñāṃ me nibodhata /
MBh, 7, 80, 2.3 rūpato varṇataścaiva nāmataśca nibodha me //
MBh, 7, 122, 86.1 bhūyaścāpi nibodha tvaṃ tavāpanayajaṃ kṣayam /
MBh, 8, 22, 34.1 tataḥ śreyaskaraṃ yat te tan nibodha janeśvara /
MBh, 8, 22, 47.1 mayā cābhyadhiko vīraḥ pāṇḍavas tan nibodha me /
MBh, 8, 23, 42.2 abhiprāyas tu me kaścit taṃ nibodha janeśvara //
MBh, 8, 24, 2.3 tvaṃ nibodha na cāpy atra kartavyā te vicāraṇā //
MBh, 8, 24, 129.1 imaṃ cāpy aparaṃ bhūya itihāsaṃ nibodha me /
MBh, 8, 25, 9.2 ātmanaḥ stavasaṃyuktaṃ tan nibodha yathātatham //
MBh, 8, 26, 45.1 sa saṃsmaran droṇahavaṃ mahāhave bravīmi satyaṃ kuravo nibodhata /
MBh, 8, 28, 3.1 imāṃ kākopamāṃ karṇa procyamānāṃ nibodha me /
MBh, 8, 28, 27.2 uvāca haṃsas taṃ kākaṃ vacanaṃ tan nibodha me //
MBh, 8, 30, 28.2 bāhlīkeṣv avinīteṣu procyamānaṃ nibodhata //
MBh, 8, 30, 69.2 apṛcchat tena cākhyātaṃ proktavān yan nibodha tat //
MBh, 8, 49, 26.2 tat te vakṣyāmi tattvena tan nibodha dhanaṃjaya //
MBh, 9, 3, 9.1 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 9, 7, 36.3 yāvaccāsīd balaṃ śiṣṭaṃ saṃgrāme tannibodha me //
MBh, 9, 15, 21.2 iti satyām imāṃ vāṇīṃ lokavīrā nibodhata //
MBh, 9, 35, 21.2 yad ūcatur mithaḥ pāpau tannibodha janeśvara //
MBh, 9, 57, 9.1 punar eva ca vakṣyāmi pāṇḍavedaṃ nibodha me /
MBh, 9, 62, 56.1 saubaleyi nibodha tvaṃ yat tvāṃ vakṣyāmi suvrate /
MBh, 10, 11, 15.1 ihaiva prāyam āsiṣye tannibodhata pāṇḍavāḥ /
MBh, 11, 2, 1.3 vaicitravīryaṃ viduro yad uvāca nibodha tat //
MBh, 11, 18, 24.1 nibodhainaṃ sudurbuddhiṃ mātulaṃ kalahapriyam /
MBh, 12, 2, 3.2 tannibodha mahārāja yathā vṛttam idaṃ purā //
MBh, 12, 12, 6.2 brāhmaṇāḥ śrutisampannāstānnibodha janādhipa //
MBh, 12, 16, 3.2 atiduḥkhāt tu vakṣyāmi tannibodha janādhipa //
MBh, 12, 25, 13.1 nibodha ca yathātiṣṭhan dharmānna cyavate nṛpaḥ /
MBh, 12, 28, 2.3 aśmagītaṃ naravyāghra tannibodha yudhiṣṭhira //
MBh, 12, 30, 23.1 śapsye tasmāt susaṃkruddho bhavantaṃ taṃ nibodha me /
MBh, 12, 35, 9.1 akāryāṇyapi vakṣyāmi yāni tāni nibodha me /
MBh, 12, 56, 28.2 tau nibodha mahāprājña tvam ekāgramanā nṛpa //
MBh, 12, 57, 2.2 tam ihaikamanā rājan gadatastvaṃ nibodha me //
MBh, 12, 58, 13.2 rājadharmasya yanmūlaṃ ślokāṃścātra nibodha me //
MBh, 12, 61, 13.2 mahārtham atyarthatapaḥprayuktaṃ tad ucyamānaṃ hi mayā nibodha //
MBh, 12, 63, 25.2 evaṃ dharmān rājadharmeṣu sarvān sarvāvasthaṃ sampralīnān nibodha //
MBh, 12, 66, 3.2 dharmaṃ dharmabhṛtāṃ śreṣṭha tannibodha narādhipa //
MBh, 12, 69, 62.1 rājñā saptaiva rakṣyāṇi tāni cāpi nibodha me /
MBh, 12, 69, 65.1 ṣāḍguṇyam iti yat proktaṃ tannibodha yudhiṣṭhira /
MBh, 12, 74, 6.2 ailakaśyapasaṃvādaṃ taṃ nibodha yudhiṣṭhira //
MBh, 12, 79, 9.2 vyavahārapravṛttānāṃ tannibodha yudhiṣṭhira //
MBh, 12, 80, 19.1 nibodha daśahotṝṇāṃ vidhānaṃ pārtha yādṛśam /
MBh, 12, 100, 2.2 yodhān uddharṣayāmāsa tannibodha yudhiṣṭhira //
MBh, 12, 101, 3.3 kāryāṇāṃ samprasiddhyarthaṃ tān upāyānnibodha me //
MBh, 12, 105, 2.3 tat te 'haṃ sampravakṣyāmi tannibodha yudhiṣṭhira //
MBh, 12, 112, 2.3 vyāghragomāyusaṃvādaṃ taṃ nibodha yudhiṣṭhira //
MBh, 12, 113, 3.2 uṣṭrasya sumahad vṛttaṃ tannibodha yudhiṣṭhira //
MBh, 12, 120, 49.1 vidhipravṛttānnaradevadharmān uktān samāsena nibodha buddhyā /
MBh, 12, 125, 8.2 atra te vartayiṣyāmi yudhiṣṭhira nibodha tat /
MBh, 12, 136, 184.2 asmin arthe ca gāthe dve nibodhośanasā kṛte //
MBh, 12, 160, 81.1 aser aṣṭau ca nāmāni rahasyāni nibodha me /
MBh, 12, 161, 19.3 anayostu nibodha tvaṃ vacanaṃ vākyakaṇṭhayoḥ //
MBh, 12, 161, 41.3 iha tvavaśyaṃ gadato mamāpi vākyaṃ nibodhadhvam ananyabhāvāḥ //
MBh, 12, 162, 5.3 vadato me nibodha tvaṃ nikhilena yudhiṣṭhira //
MBh, 12, 169, 2.3 pituḥ putreṇa saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 171, 4.2 nirvedānmaṅkinā gītaṃ tannibodha yudhiṣṭhira //
MBh, 12, 173, 4.2 indrakāśyapasaṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 192, 3.1 kālasya mṛtyośca tathā yad vṛttaṃ tannibodha me /
MBh, 12, 205, 21.3 sattvasya rajasaścaiva tamasaśca nibodha tān //
MBh, 12, 218, 19.2 sthāsyāmi nityaṃ devendra yathā tvayi nibodha tat /
MBh, 12, 221, 3.2 śriyā śakrasya saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 228, 27.3 tathā vyaktamayīṃ caiva saṃkhyāṃ pūrvaṃ nibodha me //
MBh, 12, 228, 37.1 atha yogād vimucyante kāraṇair yair nibodha me /
MBh, 12, 236, 1.3 tadanantaram uktaṃ yat tannibodha yudhiṣṭhira //
MBh, 12, 260, 5.2 kapilasya gośca saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 280, 10.2 prayatnena manuṣyendra pāpam evaṃ nibodha me //
MBh, 12, 295, 1.3 vidyāvidye tvidānīṃ me tvaṃ nibodhānupūrvaśaḥ //
MBh, 12, 295, 3.1 parasparam avidyāṃ vai tannibodhānupūrvaśaḥ /
MBh, 12, 295, 10.2 akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tannibodha me //
MBh, 12, 295, 41.2 pravakṣyāmi tu te bhūyastannibodha yathāśrutam //
MBh, 12, 298, 26.2 mahātmabhir anuproktāṃ kālasaṃkhyāṃ nibodha me //
MBh, 12, 299, 1.2 avyaktasya naraśreṣṭha kālasaṃkhyāṃ nibodha me /
MBh, 12, 303, 1.3 guṇavāṃścāpyaguṇavān yathātattvaṃ nibodha me //
MBh, 12, 304, 1.2 sāṃkhyajñānaṃ mayā proktaṃ yogajñānaṃ nibodha me /
MBh, 12, 306, 67.3 jijñāsasi ca māṃ rājaṃstannibodha yathāśrutam //
MBh, 12, 315, 31.2 saptaite vāyumārgā vai tānnibodhānupūrvaśaḥ //
MBh, 12, 317, 3.1 tasmād aniṣṭanāśārtham itihāsaṃ nibodha me /
MBh, 13, 5, 20.2 yatrābhavastatra bhavastannibodha surādhipa //
MBh, 13, 10, 48.1 pūrvadehe yathā vṛttaṃ tannibodha dvijottama /
MBh, 13, 36, 1.3 śakraśambarasaṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 13, 49, 13.3 adhyūḍhaḥ samayaṃ bhittvetyetad eva nibodha me //
MBh, 13, 65, 16.1 ata ūrdhvaṃ nibodhedaṃ devānāṃ yaṣṭum icchatām /
MBh, 13, 72, 27.2 ā jātito yaśca gavāṃ nameta idaṃ phalaṃ śakra nibodha tasya //
MBh, 13, 75, 24.2 lokān prāptāḥ puṇyaśīlāḥ suvṛttās tānme rājan kīrtyamānānnibodha //
MBh, 13, 82, 33.3 pratyabruvaṃ yad devendra tannibodha śacīpate //
MBh, 13, 83, 38.1 bhūya eva ca māhātmyaṃ suvarṇasya nibodha me /
MBh, 13, 87, 8.2 tat sarvaṃ kīrtayiṣyāmi yathāvat tannibodha me //
MBh, 13, 91, 22.2 svayaṃbhuvihitaṃ putra tat kuruṣva nibodha me //
MBh, 13, 95, 33.3 viddhi māṃ gautamaṃ kṛtye yātudhāni nibodha me //
MBh, 13, 95, 35.3 viśvāmitram iti khyātaṃ yātudhāni nibodha me //
MBh, 13, 95, 80.2 tasmād asmyāgato viprā vāsavaṃ māṃ nibodhata //
MBh, 13, 96, 43.2 brahmarṣidevarṣinṛparṣimadhye yat tannibodheha mamādya rājan //
MBh, 13, 100, 5.3 ijyāścaivārcanīyāśca yathā caivaṃ nibodha me //
MBh, 13, 101, 23.1 yajñiyānāṃ ca vṛkṣāṇām ayajñiyānnibodha me /
MBh, 13, 101, 37.2 dhūpāṃśca vividhān sādhūn asādhūṃśca nibodha me //
MBh, 13, 110, 5.3 vidhiṃ yajñaphalaistulyaṃ tannibodha yudhiṣṭhira //
MBh, 13, 115, 10.1 doṣāṃstu bhakṣaṇe rājanmāṃsasyeha nibodha me /
MBh, 13, 144, 6.1 vyuṣṭiṃ brāhmaṇapūjāyāṃ raukmiṇeya nibodha me /
MBh, 13, 146, 1.3 rudrāya bahurūpāya bahunāmne nibodha me //
MBh, 13, 147, 25.2 eteṣveva tvime lokāḥ kṛtsnā iti nibodha tān //
MBh, 13, 151, 34.1 paścimāṃ diśam āśritya ya edhante nibodha tān /
MBh, 13, 151, 36.1 uttarāṃ diśam āśritya ya edhante nibodha tān /
MBh, 13, 154, 19.2 nibodhata yathāvṛttam ucyamānaṃ mayānaghāḥ //
MBh, 14, 9, 19.3 mā tvāṃ dhakṣye cakṣuṣā dāruṇena saṃkruddho 'haṃ pāvaka tannibodha //
MBh, 14, 10, 3.3 gandharvaṃ māṃ dhṛtarāṣṭraṃ nibodha tvām āgataṃ vaktukāmaṃ narendra //
MBh, 14, 11, 20.2 ṛṣibhiśca mama proktaṃ tannibodha narādhipa //
MBh, 14, 18, 34.2 procyamānaṃ mayā vipra nibodhedam aśeṣataḥ //
MBh, 14, 19, 15.1 tasyopadeśaṃ paśyāmi yathāvat tannibodha me /
MBh, 14, 21, 1.3 nibodha daśahotṝṇāṃ vidhānam iha yādṛśam //
MBh, 14, 25, 17.2 devaṃ nārāyaṇaṃ bhīru sarvātmānaṃ nibodha me //
MBh, 14, 28, 6.2 adhvaryuyatisaṃvādaṃ taṃ nibodha yaśasvini //
MBh, 14, 35, 29.2 nibodhata mahābhāgā nikhilena paraṃ padam //
MBh, 14, 35, 31.3 tasyopāyaṃ pravakṣyāmi purastāt taṃ nibodhata //
MBh, 14, 37, 1.3 nibodhata mahābhāgā guṇavṛttaṃ ca sarvaśaḥ //
MBh, 14, 42, 26.2 vimuktaḥ sarvapāpebhya iti caiva nibodhata //
MBh, 14, 49, 7.2 saṃyogo viprayogaśca tannibodhata sattamāḥ //
MBh, 14, 50, 28.2 nibodhata yathā hīdaṃ guṇair lakṣaṇam ityuta //
MBh, 14, 72, 21.2 sasārottarataḥ pūrvaṃ tannibodha mahīpate //
MBh, 14, 77, 27.2 pañcatvam agamad vīra yathā tanme nibodha ha //
MBh, 14, 78, 11.1 ulūpīṃ māṃ nibodha tvaṃ mātaraṃ pannagātmajām /
MBh, 14, 93, 5.2 nāvidyata tadā viprāḥ saṃcayastānnibodhata /
MBh, 15, 5, 14.1 bhadraṃ te yādavīmātar vākyaṃ cedaṃ nibodha me /
MBh, 15, 9, 9.2 rājyaṃ dharmaṃ ca kaunteya vidvān asi nibodha tat //
MBh, 15, 11, 5.2 atra ṣāḍguṇyam āyattaṃ yudhiṣṭhira nibodha tat //
MBh, 15, 16, 27.2 vyuṣṭāyāṃ caiva śarvaryāṃ yaccakāra nibodha tat //
MBh, 16, 4, 45.2 dārukaścaiva dāśārham ūcatur yannibodha tat //
MBh, 16, 5, 9.1 tapaścariṣyāmi nibodha tanme rāmeṇa sārdhaṃ vanam abhyupetya /
MBh, 17, 1, 35.2 arjunāśvisutau vīrau nibodhata vaco mama //
Manusmṛti
ManuS, 1, 68.2 ekaikaśo yugānāṃ tu kramaśas tan nibodhata //
ManuS, 1, 119.2 tathedaṃ yūyam apy adya matsakāśāt nibodhata //
ManuS, 2, 1.2 hṛdayenābhyanujñāto yo dharmas taṃ nibodhata //
ManuS, 2, 25.2 sambhavaś cāsya sarvasya varṇadharmān nibodhata //
ManuS, 2, 68.2 utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodhata //
ManuS, 3, 20.2 aṣṭāv imān samāsena strīvivāhān nibodhata //
ManuS, 3, 183.2 tān nibodhata kārtsnyena dvijāgryān paṅktipāvanān //
ManuS, 3, 193.2 ye ca yair upacaryāḥ syur niyamais tān nibodhata //
ManuS, 5, 100.2 asapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata //
ManuS, 5, 146.2 ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata //
ManuS, 6, 86.2 vedasaṃnyāsikānāṃ tu karmayogaṃ nibodhata //
ManuS, 6, 97.2 puṇyo 'kṣayaphalaḥ pretya rājñāṃ dharmaṃ nibodhata //
ManuS, 9, 25.2 pretyeha ca sukhodarkān prajādharmān nibodhata //
ManuS, 9, 31.2 viśvajanyam imaṃ puṇyam upanyāsaṃ nibodhata //
ManuS, 9, 102.2 āpady apatyaprāptiś ca dāyadharmaṃ nibodhata //
ManuS, 9, 147.2 bahvīṣu caikajātānāṃ nānāstrīṣu nibodhata //
ManuS, 9, 216.2 kramaśaḥ kṣetrajādīnāṃ dyūtadharmaṃ nibodhata //
ManuS, 9, 332.2 āpady api hi yas teṣāṃ kramaśas tan nibodhata //
ManuS, 11, 71.2 yair yair vratair apohyante tāni samyaṅ nibodhata //
ManuS, 11, 248.2 ata ūrdhvaṃ rahasyānāṃ prāyaścittaṃ nibodhata //
ManuS, 12, 53.2 kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata //
ManuS, 12, 82.2 naiḥśreyasakaraṃ karma viprasyedaṃ nibodhata //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 8.2 eṣa oṃkāra ākhyāto dhāraṇābhir nibodhata //
Rāmāyaṇa
Rām, Bā, 4, 26.2 mamāpi tad bhūtikaraṃ pracakṣate mahānubhāvaṃ caritaṃ nibodhata //
Rām, Bā, 65, 20.2 pratyākhyātā nṛpatayas tan nibodha tapodhana //
Rām, Bā, 70, 1.4 vaktavyaṃ kulajātena tan nibodha mahāmune //
Rām, Ay, 20, 36.2 uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ //
Rām, Ay, 25, 3.2 vane doṣā hi bahavo vadatas tān nibodha me //
Rām, Ay, 102, 2.1 imāṃ lokasamutpattiṃ lokanātha nibodha me /
Rām, Ay, 103, 22.2 evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām //
Rām, Ār, 3, 4.2 hanta vakṣyāmi te rājan nibodha mama rāghava //
Rām, Ki, 33, 11.2 dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṃgama //
Rām, Ki, 64, 13.1 sāmprataṃ kālabhedena yā gatistāṃ nibodhata /
Rām, Yu, 11, 47.2 vivakṣā cātra me 'stīyaṃ tāṃ nibodha yathāmati //
Rām, Yu, 101, 34.2 ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama //
Rām, Yu, 114, 9.2 tvayi pratiprayāte tu yad vṛttaṃ tannibodha me //
Rām, Utt, 5, 31.2 sa tasyāṃ janayāmāsa yad apatyaṃ nibodha tat //
Rām, Utt, 5, 34.2 ketumatyāṃ mahārāja tannibodhānupūrvaśaḥ //
Saundarānanda
SaundĀ, 18, 12.1 yatpaśyataścādhigamo mamāyaṃ tanme samāsena mune nibodha /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 57.2 sapta pakṣās tu ye tasya sapta pakṣān nibodha tān //
BKŚS, 3, 117.2 yathāhāyaṃ tathaivedaṃ viśeṣaṃ tu nibodhata //
BKŚS, 4, 116.2 varaṃ labdhavatī tasmāt tāṃ mām eva nibodha tām //
BKŚS, 5, 1.2 yad bravīmi nibodhantu bhavantas tat sacetasaḥ //
BKŚS, 10, 151.1 athainām abruvaṃ bāle parāyattaṃ nibodha mām /
Harivaṃśa
HV, 3, 65.2 tapasvino mahāvīryāḥ prādhānyena nibodha tān //
HV, 7, 14.2 idaṃ tṛtīyaṃ vakṣyāmi tan nibodha narādhipa //
HV, 7, 16.1 ṛṣayo 'tra mayā proktāḥ kīrtyamānān nibodha me /
HV, 7, 24.1 atha putrān imāṃs tasya nibodha gadato mama /
HV, 7, 26.1 ṣaṣṭhaṃ te sampravakṣyāmi tan nibodha narādhipa /
HV, 7, 38.2 manvantarāṇi sarvāṇi nibodhānāgatāni me //
HV, 7, 39.1 sāvarṇā manavas tāta pañca tāṃś ca nibodha me /
HV, 9, 9.2 mitraś ca varuṇaś cobhāv ūcatur yan nibodha tat //
HV, 10, 55.3 aurvas tābhyāṃ varaṃ prādāt tan nibodha narādhipa //
HV, 12, 31.1 anyonyapitaro yūyaṃ te caiveti nibodhata /
HV, 13, 2.2 nibodha tan me gāṅgeya nikhilaṃ sarvam āditaḥ //
HV, 13, 50.1 traya ete mayā proktāś caturo 'nyān nibodha me /
HV, 13, 61.1 traya ete gaṇāḥ proktāś caturthaṃ tu nibodha me /
HV, 13, 75.1 tan nibodha kuruśreṣṭha yan mayāsīn niśāmitam /
HV, 15, 67.2 tannibodha mahārāja saptajātiṣu bhārata //
HV, 17, 3.2 avaraṃ varaṃ prārthayase tasmād vākyaṃ nibodha me //
HV, 19, 35.2 vṛṣṇivaṃśaprasaṅgena tasya vaṃśaṃ nibodha me //
HV, 25, 6.2 ye putrā jajñire śūrā nāmatas tān nibodhata //
Kumārasaṃbhava
KumSaṃ, 3, 14.2 nibodha yajñāṃśabhujām idānīm uccairdviṣām īpsitam etad eva //
KumSaṃ, 5, 52.1 sakhī tadīyā tam uvāca varṇinaṃ nibodha sādho tava cet kutūhalam /
Kūrmapurāṇa
KūPur, 1, 1, 88.1 trividhā bhāvanā brahman procyamānā nibodha me /
KūPur, 1, 4, 65.2 abuddhipūrvako viprā brāhmīṃ sṛṣṭiṃ nibodhata //
KūPur, 1, 5, 7.2 caturyugaṃ dvādaśabhiḥ tadvibhāgaṃ nibodhata //
KūPur, 1, 7, 30.2 sthānābhimāninaḥ sarvān gadatastān nibodhata //
KūPur, 1, 8, 14.2 sasarja kanyā nāmāni tāsāṃ samyaṅnibodhata //
KūPur, 1, 11, 336.2 ataḥ paraṃ prajāsargaṃ bhṛgvādīnāṃ nibodhata //
KūPur, 1, 12, 23.2 vyākhyātā bhavatāmadya manoḥ sṛṣṭiṃ nibodhata //
KūPur, 1, 15, 8.1 dharmapatnyo daśa tvetāstāsāṃ putrān nibodhata /
KūPur, 1, 15, 15.3 kadrurmuniśca dharmajñā tatputrān vai nibodhata //
KūPur, 1, 18, 27.2 ata ūrdhvaṃ nibodhadhvaṃ kaśyapādrājasaṃtatim //
KūPur, 1, 19, 1.4 saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ nibodhata //
KūPur, 1, 22, 47.2 vaṃśaḥ pāpaharo nṛṇāṃ kroṣṭorapi nibodhata //
KūPur, 1, 38, 26.2 agnīdhrasya dvijaśreṣṭhāstannāmāni nibodhata //
KūPur, 1, 39, 32.2 hayāśca sapta chandāṃsi tannāmāni nibodhata //
KūPur, 1, 39, 35.1 uttareṇa tu somasya tannāmāni nibodhata /
KūPur, 1, 49, 6.2 ata ūrdhvaṃ nibodhadhvaṃ manoḥ svārociṣasya tu //
KūPur, 1, 49, 20.2 manojavastathaivendro devānapi nibodhataḥ //
KūPur, 2, 11, 30.1 yamāḥ saniyamāḥ proktāḥ prāṇāyāmaṃ nibodhata /
KūPur, 2, 25, 1.3 dvijāteḥ paramo dharmo vartanāni nibodhata //
KūPur, 2, 44, 124.2 viprāya vedaviduṣe tasya puṇyaṃ nibodhata //
Laṅkāvatārasūtra
LAS, 2, 61.1 sādhu sādhu mahāprajña mahāmate nibodhase /
Liṅgapurāṇa
LiPur, 1, 40, 48.1 eṣā kaliyugāvasthā saṃdhyāṃśaṃ tu nibodha me /
LiPur, 1, 47, 6.1 navamaḥ ketumālastu teṣāṃ deśānnibodhata /
LiPur, 1, 47, 19.1 nābhernisargaṃ vakṣyāmi himāṅke 'sminnibodhata /
LiPur, 1, 48, 35.1 vistārānmaṇḍalāccaiva yojanaiś ca nibodhata //
LiPur, 1, 49, 35.1 vanāni vai caturdikṣu nāmatastu nibodhata /
LiPur, 1, 49, 53.2 ye sthitāḥ kīrtyamānāṃstānsaṃkṣipyeha nibodhata //
LiPur, 1, 53, 17.1 śākadvīpe ca girayaḥ sapta tāṃstu nibodhata /
LiPur, 1, 54, 4.2 kāṣṭhāṃ gatasya sūryasya gatir yā tāṃ nibodhata //
LiPur, 1, 54, 11.2 yojanānāṃ muhūrtasya imāṃ saṃkhyāṃ nibodhata //
LiPur, 1, 60, 2.1 śeṣāṇāṃ prakṛtiṃ samyagvakṣyamāṇāṃ nibodhata /
LiPur, 1, 63, 79.1 jajñire mānasā hyete arundhatyā nibodhata /
LiPur, 1, 63, 89.1 ata ūrdhvaṃ nibodhadhvam indrapramitisaṃbhavam /
LiPur, 1, 68, 1.3 saṃkṣepeṇānupūrvyācca gadato me nibodhata //
LiPur, 1, 69, 26.1 asyāmutpādayāmāsa tanayāṃstānnibodhata /
LiPur, 1, 70, 109.3 yastvayaṃ vartate kalpo vārāhastaṃ nibodhata //
LiPur, 1, 70, 169.1 vistarānugrahaḥ sargaḥ kīrtyamāno nibodhata /
LiPur, 1, 70, 182.1 devānṛṣīṃś ca mahato gadatastān nibodhata /
LiPur, 1, 70, 241.2 etāngrāmyānpaśūnāhurāraṇyānvai nibodhata //
LiPur, 1, 70, 293.1 svadhāṃ caiva pitṛbhyastu tāsvapatyā nibodhata /
LiPur, 1, 88, 8.2 tatsarvaṃ kramayogena hyucyamānaṃ nibodhata //
LiPur, 1, 91, 1.2 ata ūrdhvaṃ pravakṣyāmi ariṣṭāni nibodhata /
Matsyapurāṇa
MPur, 5, 16.2 dharmapatnyaḥ samākhyātāstāsāṃ putrān nibodhata //
MPur, 5, 19.2 saṃkalpāyāstu saṃkalpo vasusṛṣṭiṃ nibodhata //
MPur, 5, 20.2 vasavaste samākhyātāsteṣāṃ sargaṃ nibodhata //
MPur, 6, 2.2 kadrūrviśvā munis tadvat tāsāṃ putrān nibodhata //
MPur, 6, 33.2 eṣa tāmrānvayaḥ prokto vinatāyāṃ nibodhata //
MPur, 7, 9.3 vistareṇa tadevedaṃ matsakāśānnibodhata //
MPur, 16, 13.2 ete bhojyāḥ prayatnena varjanīyānnibodha me //
MPur, 20, 2.3 nāmataḥ karmatastasya sutānsapta nibodhata //
MPur, 24, 33.1 ajījanatsutānaṣṭau nāmatastānnibodhata /
MPur, 29, 6.1 vṛṣaparvannibodha tvaṃ tyakṣyāmi tvāṃ sabāndhavam /
MPur, 43, 5.3 vistareṇānupūrvyā ca gadato me nibodhata //
MPur, 43, 6.2 mahārathā maheṣvāsā nāmatastānnibodhata //
MPur, 47, 20.1 evamādīni putrāṇāṃ sahasrāṇi nibodhata /
MPur, 47, 240.2 mānuṣāḥ sapta yānyāstu śāpajāstā nibodhata //
MPur, 48, 29.2 puṇḍrāḥ kaliṅgāśca tathā aṅgasya tu nibodhata //
MPur, 50, 41.4 bhaviṣyaṃ kīrtayiṣyāmi śaṃtanostu nibodhata //
MPur, 50, 73.1 anāgatāni sarvāṇi bruvato me nibodhata /
MPur, 53, 2.3 yaduktavānsa viśvātmā manave tannibodhata //
MPur, 60, 33.1 prāśane dānamantre ca viśeṣo'yaṃ nibodha me /
MPur, 84, 5.2 kuryājjāgaraṇaṃ cāpi dānamantrānnibodhata //
MPur, 93, 120.3 kuṇḍamaṇḍapavedīnāṃ viśeṣo'yaṃ nibodha me //
MPur, 95, 18.2 ye tu māse viśeṣāḥ syustānnibodha kramādiha //
MPur, 112, 14.2 tulyo yajñaphalaiḥ puṇyaistannibodha yudhiṣṭhira //
MPur, 113, 7.2 vistaraṃ maṇḍalaṃ yacca yojanaistānnibodhata //
MPur, 114, 7.2 bhāratasyāsya varṣasya nava bhedānnibodhata //
MPur, 114, 43.3 ete deśā udīcyāstu prācyāndeśānnibodhata //
MPur, 122, 1.3 kathyamānaṃ nibodha tvaṃ śākaṃ dvīpaṃ dvijottamāḥ //
MPur, 122, 48.2 ānupūrvyātsamāsena kuśadvīpaṃ nibodhata //
MPur, 122, 69.2 varṣāṇi parvatāścaiva nadīsteṣu nibodhata //
MPur, 122, 84.1 varṣāṇi tasya vakṣyāmi nāmatastu nibodhata /
MPur, 122, 91.2 ata ūrdhvaṃ pravakṣyāmi śālmalasya nibodhata //
MPur, 124, 6.2 maṇḍalaṃ bhāskarasyātha yojanaistannibodhata //
MPur, 124, 15.1 pṛthivyā vistaraṃ kṛtyaṃ yojanaistaṃ nibodhata /
MPur, 124, 26.1 kāṣṭhāgatasya sūryasya gatistatra nibodhata /
MPur, 124, 41.2 yojanānāṃ sahasrasya imāṃ saṃkhyāṃ nibodhata //
MPur, 124, 45.2 sarvato dakṣiṇasyāṃ tu kāṣṭhāyāṃ tannibodhata //
MPur, 124, 48.2 maṇḍalaṃ viṣuvaccāpi yojanaistannibodhata //
MPur, 124, 63.1 te vakṣyāmi prasaṃkhyāya yojanaistu nibodhata /
MPur, 124, 67.1 pramāṇaṃ maṇḍalasyāpi yojanānāṃ nibodhata /
MPur, 125, 4.2 bhūtasaṃmohanaṃ hyetadbruvato me nibodhata /
MPur, 131, 32.2 nibodhadhvaṃ sumanaso na cāsūyitum arhatha //
MPur, 139, 2.1 bho'surendrādhunā sarve nibodhadhvaṃ prabhāṣitam /
MPur, 141, 2.3 sūryaputrāya covāca yathā tanme nibodhata //
MPur, 141, 17.2 aṣṭakāpatayaḥ kāvyāḥ pañcābdāṃstu nibodhata //
MPur, 142, 2.3 etaccaturyugaṃ tvevaṃ tadvakṣyāmi nibodhata /
MPur, 142, 24.1 tatra saṃvatsarāḥ sṛṣṭā mānuṣāstānnibodhata /
MPur, 142, 30.1 manvantarasya saṃkhyā tu mānuṣeṇa nibodhata /
MPur, 142, 40.1 noktaṃ tretāyuge śeṣaṃ tadvakṣyāmi nibodhata /
MPur, 142, 76.2 eṣa tretāyuge bhāvastretāsaṃkhyāṃ nibodhata //
MPur, 144, 29.1 dvāparasya tu paryāye puṣyasya ca nibodhata /
MPur, 144, 48.1 eṣā kaliyugāvasthā saṃdhyāṃśau tu nibodhata /
MPur, 145, 91.1 īśvarāṇāṃ sutāstveṣāmṛṣayastānnibodhata /
MPur, 145, 93.2 teṣāṃ putrānṛṣīkāṃstu garbhotpannānnibodhata //
MPur, 145, 97.1 evaṃ mantrakṛtaḥ sarve kṛtsnaśaśca nibodhata /
MPur, 145, 105.1 ete mantrakṛtaḥ sarve kāśyapāṃstu nibodhata /
MPur, 145, 117.1 brāhmaṇāḥ kṣatriyā vaiśyā ṛṣiputrānnibodhata /
MPur, 172, 9.2 kīrtanīyasya lokeṣu kīrtyamānaṃ nibodha me //
Nāṭyaśāstra
NāṭŚ, 2, 15.2 prekṣāgṛhāṇāṃ sarveṣāṃ taccaiva hi nibodhata //
NāṭŚ, 4, 59.1 uraḥpṛṣṭhodaropetaṃ vakṣyamāṇaṃ nibodhata /
Suśrutasaṃhitā
Su, Sū., 11, 23.2 evaṃ cenmanyase vatsa procyamānaṃ nibodha me //
Su, Sū., 30, 3.2 tattvariṣṭaṃ samāsena vyāsatastu nibodha me //
Su, Sū., 35, 7.1 madhyamasyāyuṣo jñānamata ūrdhvaṃ nibodha me /
Su, Sū., 35, 9.2 jaghanyasyāyuṣo jñānamata ūrdhvaṃ nibodha me //
Su, Sū., 46, 520.1 daśaivānyān pravakṣyāmi dravādīṃstānnibodha me /
Su, Nid., 1, 9.2 dehe vicaratastasya lakṣaṇāni nibodha me //
Su, Nid., 7, 14.1 prakīrtitaṃ dūṣyudaraṃ tu ghoraṃ plīhodaraṃ kīrtayato nibodha /
Su, Nid., 7, 19.1 pracchardayan baddhagudī vibhāvyaḥ tataḥ parisrāvyudaraṃ nibodha /
Su, Nid., 7, 21.1 etat parisrāvyudaraṃ pradiṣṭaṃ dakodaraṃ kīrtayato nibodha /
Su, Śār., 4, 88.1 saptaite sāttvikāḥ kāyā rājasāṃstu nibodha me /
Su, Śār., 4, 94.2 ṣaḍete rājasāḥ kāyāḥ tāmasāṃstu nibodha me //
Su, Śār., 5, 30.2 snāyūścaturvidhā vidyāttāstu sarvā nibodha me /
Su, Cik., 25, 3.1 pālyāmayāstu visrāvyā ityuktaṃ prāṅnibodha tān /
Su, Ka., 7, 3.2 nāmalakṣaṇabhaiṣajyair aṣṭādaśa nibodha me //
Su, Ka., 8, 121.2 avāryaviṣavīryāṇāṃ lakṣaṇāni nibodha me //
Su, Utt., 3, 4.2 vikārāñjanayantyāśu nāmatastānnibodhata //
Su, Utt., 17, 87.1 rujāyāmakṣirāge vā yogān bhūyo nibodha me /
Su, Utt., 18, 4.2 tatra tatropadiṣṭāni teṣāṃ vyāsaṃ nibodha me //
Su, Utt., 18, 84.2 rājārhānyañjanāgryāṇi nibodhemānyataḥ param //
Su, Utt., 39, 168.1 ataḥ saṃśamanīyāni kaṣāyāṇi nibodha me /
Su, Utt., 42, 14.2 paittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ cāpyaparaṃ nibodha //
Su, Utt., 42, 88.1 śūlānāṃ lakṣaṇaṃ proktaṃ cikitsāṃ tu nibodha me /
Su, Utt., 44, 6.2 vibhāṣyate lakṣaṇamasya kṛtsnaṃ nibodha vakṣyāmyanupūrvaśastat //
Su, Utt., 47, 24.1 teṣāṃ nivāraṇamidaṃ hi mayocyamānaṃ vyaktābhidhānamakhilena vidhiṃ nibodha /
Su, Utt., 48, 6.2 syāt saptamī bhaktanimittajā tu nibodha liṅgānyanupūrvaśastu //
Su, Utt., 53, 9.2 vaiśeṣikaṃ ca vidhimūrdhvamato vadāmi taṃ vai svarāturahitaṃ nikhilaṃ nibodha //
Su, Utt., 55, 20.1 sāmānyataḥ pṛthaktvena kriyāṃ bhūyo nibodha me /
Su, Utt., 56, 13.2 āsthāpanaṃ cāpi vadanti pathyaṃ sarvāsu yogānaparānnibodha //
Viṣṇupurāṇa
ViPur, 1, 1, 30.2 purāṇasaṃhitāṃ samyak tāṃ nibodha yathātatham //
ViPur, 1, 3, 3.1 tan nibodha yathā sarge bhagavān sampravartate /
ViPur, 1, 3, 6.2 tena tasya nibodha tvaṃ parimāṇopapādanam //
ViPur, 1, 3, 11.2 caturyugaṃ dvādaśabhis tadvibhāgaṃ nibodha me //
ViPur, 1, 5, 51.2 etān grāmyān paśūn āhur āraṇyāṃśca nibodha me //
ViPur, 1, 11, 32.2 uttānapādatanayaṃ māṃ nibodhata sattamāḥ /
ViPur, 1, 11, 53.2 japtavyaṃ yan nibodhaitat tan naḥ pārthivanandana //
ViPur, 2, 4, 16.1 varṇāśca tatra catvārastānnibodha vadāmi te //
ViPur, 2, 10, 6.1 mādhave nivasantyete śucisaṃjñe nibodha me //
ViPur, 2, 15, 23.2 kutaścāgamyate tatra tritaye 'pi nibodha me //
ViPur, 3, 1, 26.2 manojavastathaivendro devānapi nibodha me //
ViPur, 3, 2, 40.3 saptarṣayastvime tasya putrānapi nibodha me //
ViPur, 3, 3, 8.1 yasminmanvantare ye ye vyāsās tāṃstānnibodha me /
ViPur, 3, 8, 8.2 tadahaṃ sakalaṃ tubhyaṃ kathayāmi nibodha me //
ViPur, 3, 15, 1.2 brāhmaṇān bhojayecchrāddhe yadguṇāṃstānnibodha me //
ViPur, 3, 18, 17.3 tadalaṃ paśughātādiduṣṭadharmaṃ nibodhata //
ViPur, 4, 24, 112.2 pratipannaṃ kaliyugaṃ tasya saṃkhyāṃ nibodha me //
ViPur, 4, 24, 126.1 maitreya pṛthivīgītāḥ ślokāś cātra nibodha tān /
ViPur, 6, 1, 9.3 tan nibodha samāsena vartate yan mahāmune //
ViPur, 6, 4, 50.2 ātyantikam atho brahman nibodha pratisaṃcaram //
ViPur, 6, 7, 2.2 keśidhvaja nibodha tvaṃ mayā na prārthitaṃ yataḥ /
ViPur, 6, 7, 48.1 trividhā bhāvanā bhūpa viśvam etan nibodhatām /
Viṣṇusmṛti
ViSmṛ, 1, 65.1 sukhāsīnā nibodha tvaṃ dharmān nigadato mama /
Yājñavalkyasmṛti
YāSmṛ, 1, 2.2 yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata //
YāSmṛ, 1, 272.1 tenopasṛṣṭo yas tasya lakṣaṇāni nibodhata /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 19.2 nātidūre kilāścaryaṃ yadāsīt tan nibodha me //
BhāgPur, 3, 12, 1.3 mahimā vedagarbho 'tha yathāsrākṣīn nibodha me //
BhāgPur, 4, 1, 12.2 tāsāṃ prasūtiprasavaṃ procyamānaṃ nibodha me //
BhāgPur, 4, 1, 33.2 durvāsāḥ śaṅkarasyāṃśo nibodhāṅgirasaḥ prajāḥ //
BhāgPur, 4, 1, 42.2 dadhyañcam aśvaśirasaṃ bhṛgor vaṃśaṃ nibodha me //
BhāgPur, 4, 14, 14.2 nṛpavarya nibodhaitadyatte vijñāpayāma bhoḥ /
BhāgPur, 4, 18, 2.1 saṃniyacchābhibho manyuṃ nibodha śrāvitaṃ ca me /
BhāgPur, 4, 25, 9.2 purañjanasya caritaṃ nibodha gadato mama //
BhāgPur, 11, 7, 36.2 tat tathā puruṣavyāghra nibodha kathayāmi te //
BhāgPur, 11, 8, 22.2 tasyā me śikṣitaṃ kiṃcin nibodha nṛpanandana //
BhāgPur, 11, 13, 21.2 yad avocam ahaṃ tebhyas tad uddhava nibodha me //
BhāgPur, 11, 15, 9.2 yayā dhāraṇayā yā syād yathā vā syān nibodha me //
BhāgPur, 11, 17, 9.3 varṇāśramācāravatāṃ tam uddhava nibodha me //
Garuḍapurāṇa
GarPur, 1, 2, 4.2 evaṃ pṛṣṭo yathā prāha tathā viprā nibodhata //
GarPur, 1, 4, 33.1 etān grāmyānpaśūnprāhurāraṇyāṃśca nibodha me /
GarPur, 1, 87, 55.1 trayodaśasya raucyasya manoḥ putrānnibodha me /
GarPur, 1, 93, 3.2 yasmindeśe mṛgaḥ kṛṣṇastasmindharmānnibodhata /
GarPur, 1, 97, 1.2 dravyaśuddhiṃ pravakṣyāmi tannibodhata sattamāḥ /
GarPur, 1, 100, 1.2 vināyakopasṛṣṭasya lakṣaṇāni nibodhata /
GarPur, 1, 101, 3.2 rajatādayasaḥ sīsātkāṃsyādvarṇānnibodhata //
GarPur, 1, 103, 1.2 bhikṣordharmaṃ pravakṣyāmi taṃ nibodhata sattamāḥ /
GarPur, 1, 105, 18.1 upapāpāni coktāni prāyaścittaṃ nibodhata /
GarPur, 1, 139, 66.1 karandhamasya maruto druhyorvaṃśaṃ nibodha me /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 1.3 aṣṭāvimān samāsena strīvivāhān nibodhata //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 21.2 vṛttiṃ leśānnigadato bharadvāja nibodha me //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 6.2 ataḥ puruṣatattve tu bhuvanāni nibodha me /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
Rasamañjarī
RMañj, 10, 6.2 tatrāriṣṭaṃ samāsena vyāptaṃ tatra nibodha me //
Rasārṇava
RArṇ, 2, 67.0 raseśvarasya mantraṃ ca kathyamānaṃ nibodha me //
RArṇ, 6, 69.2 puruṣāste niboddhavyā rekhābinduvivarjitāḥ //
Ānandakanda
ĀK, 1, 7, 11.1 dīrghāstryasrāśca tanavo niboddhavyā napuṃsakāḥ /
Haribhaktivilāsa
HBhVil, 5, 433.3 arcayed vaiṣṇavo nityaṃ tasya puṇyaṃ nibodha me //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 39.1 tasya puṇyaphalaṃ yadvai tannibodha narādhipa /
SkPur (Rkh), Revākhaṇḍa, 26, 96.2 kṛtākṛtaiśca jāyante tannibodhasva sundari //
SkPur (Rkh), Revākhaṇḍa, 38, 5.2 saṃkṣepāt tena te tāta kathayāmi nibodha me //
SkPur (Rkh), Revākhaṇḍa, 97, 102.2 stotraṃ jagāda sahasā tannibodha nareśvara //
Sātvatatantra
SātT, 1, 43.1 eṣām aṃśāvatārān me nibodha gadato mama /