Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 97.1 nyamantrayata tānsarvānpratyekaṃ praṇipatya ca /
SkPur (Rkh), Revākhaṇḍa, 106, 3.2 nimantrayed dvijaṃ bhaktyā sapatnīkaṃ surūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 133, 47.2 nityaṃ vasanti kaurilyāṃ lokapālānnimantrya ye //
SkPur (Rkh), Revākhaṇḍa, 142, 23.1 nimantritāstu te sarve samājagmur yathākramam /
SkPur (Rkh), Revākhaṇḍa, 142, 24.1 nimantritau samāyātau kuṇḍinaṃ bhīṣmakasya tu /
SkPur (Rkh), Revākhaṇḍa, 142, 57.1 nimantritāstu rājendra keśavena mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 159, 14.2 kharo vai bahuyājī syācchvānimantritabhojanāt //
SkPur (Rkh), Revākhaṇḍa, 180, 23.2 devaṃ nimantrayāmāsa dvijarūpadharaṃ śivam //
SkPur (Rkh), Revākhaṇḍa, 218, 10.2 carantaṃ mṛgayāṃ gatvā hyātithyena nyamantrayat //
SkPur (Rkh), Revākhaṇḍa, 220, 34.2 prakhyāpayitvā tebhyo'gre lokapālān nimantrayet //