Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Āśvalāyanagṛhyasūtra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 5.1 śvaḥ kariṣyāmīti brāhmaṇān nimantrayate yonigotraśrutavṛttasambandhān ityeke //
Gautamadharmasūtra
GautDhS, 1, 2, 48.1 vidyānte gurur arthena nimantryaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 9, 4.1 vidyānte gurum arthena nimantrya kṛtānujñātasya vā snānam //
Avadānaśataka
AvŚat, 19, 6.8 atha sa rājā labdhaprasādaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa /
Buddhacarita
BCar, 1, 52.2 nimantrayāmāsa yathopacāraṃ purā vasiṣṭhaṃ sa ivāntidevaḥ //
Lalitavistara
LalVis, 5, 1.2 mayā pūrvabodhisattvacaryāṃ caratā sattvāścaturbhiḥ saṃgrahavastubhirnimantritā dānena priyavadyenārthakriyayā samānārthatayā ca /
Mahābhārata
MBh, 1, 5, 15.2 nyamantrayata vanyena phalamūlādinā tadā //
MBh, 1, 66, 7.1 nyamantrayata cāpyenāṃ sā cāpyaicchad aninditā /
MBh, 3, 180, 24.1 rājyena rāṣṭraiś ca nimantryamāṇāḥ pitrā ca kṛṣṇe tava sodaraiś ca /
MBh, 3, 242, 7.3 nimantraya yathānyāyaṃ viprāṃstasmin mahāvane //
MBh, 3, 262, 31.2 nimantrayāmāsa tadā phalamūlāśanādibhiḥ //
MBh, 4, 67, 5.1 tasmān nimantraye tvāhaṃ duhituḥ pṛthivīpate /
MBh, 5, 89, 11.2 nyamantrayad bhojanena nābhyanandacca keśavaḥ //
MBh, 5, 92, 42.2 nimantryantām āsanaiśca satkāreṇa ca bhūyasā //
MBh, 5, 94, 19.2 nyamantrayetāṃ rājānaṃ kiṃ kāryaṃ kriyatām iti //
MBh, 12, 90, 6.2 nimantryaśca bhaved bhogair avṛttyā cet tadācaret //
MBh, 12, 127, 7.2 nyamantrayata dharmeṇa kriyatāṃ kim iti bruvan //
MBh, 12, 138, 55.1 nimantrayeta sāntvena saṃmānena titikṣayā /
MBh, 12, 141, 4.2 pūjitaśca yathānyāyaṃ svaiśca māṃsair nimantritaḥ //
MBh, 12, 264, 10.2 nimantrayantī pratyuktā na hanyāṃ sahavāsinam //
MBh, 13, 58, 12.2 ayācamānān kaunteya sarvopāyair nimantraya //
MBh, 13, 58, 15.2 nimantrayethāḥ kauravya sarvakāmasukhāvahaiḥ //
MBh, 13, 59, 6.2 ayācataḥ sīdamānān sarvopāyair nimantraya //
MBh, 13, 59, 12.2 nimantrayethāḥ kaunteya kāmaiścānyair dvijottamān //
MBh, 13, 90, 24.2 sarvabhūtahitā ye ca śrāddheṣvetānnimantrayet /
MBh, 13, 107, 135.1 animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ /
MBh, 13, 107, 135.2 animantrite hyanāyuṣyaṃ gamanaṃ tatra bhārata //
MBh, 13, 137, 6.2 nyamantrayata saṃhṛṣṭaḥ sa dvijaśca varaistribhiḥ //
Manusmṛti
ManuS, 3, 187.2 nimantrayeta tryavarān samyag viprān yathoditān //
ManuS, 3, 188.1 nimantrito dvijaḥ pitrye niyatātmā bhavet sadā /
ManuS, 3, 189.1 nimantritān hi pitara upatiṣṭhanti tān dvijān /
Rāmāyaṇa
Rām, Bā, 12, 17.1 nimantrayasva nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ /
Rām, Bā, 51, 18.2 nyamantrayata dharmātmā punaḥ punar udāradhīḥ //
Rām, Ay, 85, 1.2 bharataṃ kaikayīputram ātithyena nyamantrayat //
Rām, Ār, 4, 22.2 niṣedus tadanujñātā labdhavāsā nimantritāḥ //
Rām, Ār, 44, 33.2 aśakyam udveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam //
Rām, Ār, 44, 35.1 nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm /
Rām, Su, 56, 122.2 devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ //
Rām, Yu, 12, 11.2 arcitaśca yathānyāyaṃ svaiśca māṃsair nimantritaḥ //
Rām, Yu, 114, 7.2 nimantritastvayā bhrātā dharmam ācaratā satām //
Rām, Utt, 82, 12.2 nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa //
Agnipurāṇa
AgniPur, 4, 15.1 śrānto nimantrito 'raṇye muninā jamadagninā /
Bodhicaryāvatāra
BoCA, 3, 33.1 jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 61.1 athāparasmin divase vegavatyā nimantritāḥ /
Divyāvadāna
Divyāv, 19, 361.1 kumāra yadyevam kimarthaṃ na nimantrayasi deva nimantrito bhava //
Divyāv, 19, 361.1 kumāra yadyevam kimarthaṃ na nimantrayasi deva nimantrito bhava //
Divyāv, 19, 485.1 nārhāmyahaṃ tvatprathamato bhojayitum deva yadyapyahaṃ tava viṣayanivāsī tathāpi yena pūrvanimantritaḥ sa eva bhojayati //
Kāmasūtra
KāSū, 7, 1, 2.4 ūrdhvam api saṃvatsarāt pariṇītena nimantryamāṇā lābham apyutsṛjya tāṃ rātriṃ tasyāgacched iti veśyāyāḥ pāṇigrahaṇavidhiḥ saubhāgyavardhanaṃ ca /
Kūrmapurāṇa
KūPur, 2, 22, 9.1 śrāddhe nimantrito vipro maithunaṃ yo 'dhigacchati /
KūPur, 2, 22, 10.1 nimantritastu yo vipro hyadhvānaṃ yāti durmatiḥ /
KūPur, 2, 22, 11.1 nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ /
KūPur, 2, 22, 12.1 tasmānnimantritaḥ śrāddhe niyatātmā bhaved dvijaḥ /
KūPur, 2, 22, 23.1 ye cātra viśvedevānāṃ viprāḥ pūrvaṃ nimantritāḥ /
Matsyapurāṇa
MPur, 16, 17.2 pūrvedyuraparedyurvā vinītātmā nimantrayet //
MPur, 16, 18.1 nimantritānhi pitara upatiṣṭhanti tāndvijān /
MPur, 16, 19.1 dakṣiṇaṃ jānumālabhya tvaṃ mayā tu nimantritaḥ /
MPur, 16, 19.2 evaṃ nimantrya niyamaṃ śrāvayetpitṛbāndhavān //
MPur, 17, 12.2 viprānpūrve pare cāhni vinītātmā nimantrayet //
Vaikhānasadharmasūtra
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Viṣṇupurāṇa
ViPur, 3, 15, 9.1 prathame 'hni budhaḥ śastāñśrotriyādīnnimantrayet /
ViPur, 3, 15, 12.2 animantrya dvijāngehamāgatānbhojayedyatīn //
Viṣṇusmṛti
ViSmṛ, 5, 95.1 nimantrayitvā bhojanādāyinaś ca //
ViSmṛ, 5, 96.1 nimantritas tathety uktvā cābhuñjānaḥ suvarṇamāṣakam //
Yājñavalkyasmṛti
YāSmṛ, 1, 225.1 nimantrayeta pūrvedyur brāhmaṇān ātmavān śuciḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 25.1 tatas ta ṛṣayaḥ kṣattaḥ kṛtadārā nimantrya tam /
Bhāratamañjarī
BhāMañj, 1, 954.1 nimantritastatastena rājā sabalavāhanaḥ /
BhāMañj, 5, 318.1 bhoktuṃ tena nimantritaḥ praṇayitāṃ mithyā dadhānena sa bhuktiḥ prītipuraḥsarā vipadi kā prauḍhoktirityabravīt /
BhāMañj, 13, 1478.2 nimantritā gṛhe 'paśyadbhaginīṃ puṣpabhūṣitām //
BhāMañj, 13, 1703.1 vārāṇasyāṃ purā vyāso maitreyeṇa nimantritaḥ /
Garuḍapurāṇa
GarPur, 1, 5, 35.2 tasya jāmātaraḥ sarve yajñaṃ jagmurnimantritāḥ //
GarPur, 1, 42, 16.2 nimantryānena tiṣṭhettu kurvan gītādikaṃ niśi //
GarPur, 1, 99, 8.1 nimantrayecca pūrvedyurdvijairbhāvyaṃ ca saṃyataiḥ /
Narmamālā
KṣNarm, 3, 54.2 tvāmiyaṃ nātha gaṇikā nimantrayitumāgatā /
KṣNarm, 3, 85.2 kṛtavadvidadhe sarvaṃ śiṣyairanyairnimantritaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 23.1 udyato nidhane dāne ārto vipro nimantritaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 97.1 nyamantrayata tānsarvānpratyekaṃ praṇipatya ca /
SkPur (Rkh), Revākhaṇḍa, 106, 3.2 nimantrayed dvijaṃ bhaktyā sapatnīkaṃ surūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 133, 47.2 nityaṃ vasanti kaurilyāṃ lokapālānnimantrya ye //
SkPur (Rkh), Revākhaṇḍa, 142, 23.1 nimantritāstu te sarve samājagmur yathākramam /
SkPur (Rkh), Revākhaṇḍa, 142, 24.1 nimantritau samāyātau kuṇḍinaṃ bhīṣmakasya tu /
SkPur (Rkh), Revākhaṇḍa, 142, 57.1 nimantritāstu rājendra keśavena mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 159, 14.2 kharo vai bahuyājī syācchvānimantritabhojanāt //
SkPur (Rkh), Revākhaṇḍa, 180, 23.2 devaṃ nimantrayāmāsa dvijarūpadharaṃ śivam //
SkPur (Rkh), Revākhaṇḍa, 218, 10.2 carantaṃ mṛgayāṃ gatvā hyātithyena nyamantrayat //
SkPur (Rkh), Revākhaṇḍa, 220, 34.2 prakhyāpayitvā tebhyo'gre lokapālān nimantrayet //
Uḍḍāmareśvaratantra
UḍḍT, 8, 1.2 padmabījaṃ gavyapayasā saha yā narī pibati sā garbhavatī bhavati satyam eva ādityavāre nimantrayet candravāre bhakṣayet /