Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyaśrautasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Āśvalāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Saundarānanda
Daśakumāracarita
Bhāgavatapurāṇa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Tantrāloka

Aitareyabrāhmaṇa
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 2.0 tad yad yūpa ūrdhvo nimīyate yajñasya prajñātyai svargasya lokasyānukhyātyai //
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 5.1 mānasya patni śaraṇā syonā devī devebhir nimitāsy agre /
AVŚ, 9, 3, 16.1 ūrjasvatī payasvatī pṛthivyāṃ nimitā mitā /
AVŚ, 9, 3, 19.1 brahmaṇā śālāṃ nimitāṃ kavibhir nimitāṃ mitām /
AVŚ, 9, 3, 19.1 brahmaṇā śālāṃ nimitāṃ kavibhir nimitāṃ mitām /
AVŚ, 9, 3, 21.1 yā dvipakṣā catuṣpakṣā ṣaṭpakṣā yā nimīyate /
AVŚ, 12, 1, 38.1 yasyāṃ sadohavirdhāne yūpo yasyāṃ nimīyate /
Jaiminīyaśrautasūtra
JaimŚS, 25, 9.0 sadā nimīyamāne sadasā //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 7.1 yaṣṭiṃ vāntyena caturaṅgulaśo nimāyopavāsayet /
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 1.6 cakṣurnimita ādadhīta /
TB, 1, 1, 4, 2.5 yaś cakṣurnimite 'gnim ādhatte /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 16.1 athainām ucchrīyamāṇām anumantrayeta ihaiva tiṣṭha nimitā tilvalāstām irāvatīm /
Ṛgveda
ṚV, 3, 8, 7.1 ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ /
ṚV, 3, 30, 4.2 tava dyāvāpṛthivī parvatāso 'nu vratāya nimiteva tasthuḥ //
ṚV, 5, 62, 7.2 bhadre kṣetre nimitā tilvile vā sanema madhvo adhigartyasya //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 87.0 nigho nimitam //
Mahābhārata
MBh, 7, 154, 53.2 yāṃ vai prādāt sūtaputrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya //
MBh, 7, 155, 22.1 kuṇḍalābhyāṃ nimāyātha divyena kavacena ca /
MBh, 13, 51, 9.2 nāhaṃ śatasahasreṇa nimeyaḥ pārthivarṣabha /
Manusmṛti
ManuS, 10, 94.1 rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ /
Saundarānanda
SaundĀ, 1, 15.2 kāle nimīyate somo na cākāle pramīyate //
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 26.3 bhūyaḥ sakāśam upayāsyata āśu yo vaḥ śāpo mayaiva nimitas tad aveta viprāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 10.2 rasā rasairnimātavyā na tveva lavaṇaṃ rasaiḥ /
Tantrāloka
TĀ, 1, 205.1 tathopacārasyātraitannimitaṃ saprayojanam /